Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-119

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
व्यास उवाच ।
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥१॥
1. vyāsa uvāca ,
śubhena karmaṇā yadvai tiryagyonau na muhyase ,
mamaiva kīṭa tatkarma yena tvaṁ na pramuhyase.
अहं हि दर्शनादेव तारयामि तपोबलात् ।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥२॥
2. ahaṁ hi darśanādeva tārayāmi tapobalāt ,
tapobalāddhi balavadbalamanyanna vidyate.
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् ।
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥३॥
3. jānāmi pāpaiḥ svakṛtairgataṁ tvāṁ kīṭa kīṭatām ,
avāpsyasi paraṁ dharmaṁ dharmastho yadi manyase.
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥४॥
4. karma bhūmikṛtaṁ devā bhuñjate tiryagāśca ye ,
dharmādapi manuṣyeṣu kāmo'rthaśca yathā guṇaiḥ.
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः ।
किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥५॥
5. vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ ,
kiṁ hīyate manuṣyasya mandasyāpi hi jīvataḥ.
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः ।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥६॥
6. jīvanhi kurute pūjāṁ viprāgryaḥ śaśisūryayoḥ ,
bruvannapi kathāṁ puṇyāṁ tatra kīṭa tvameṣyasi.
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे ।
तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥७॥
7. guṇabhūtāni bhūtāni tatra tvamupabhokṣyase ,
tatra te'haṁ vineṣyāmi brahmatvaṁ yatra cecchasi.
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत ।
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥८॥
8. sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata ,
tamṛṣiṁ draṣṭumagamatsarvāsvanyāsu yoniṣu.
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥९॥
9. śvāvidgodhāvarāhāṇāṁ tathaiva mṛgapakṣiṇām ,
śvapākavaiśyaśūdrāṇāṁ kṣatriyāṇāṁ ca yoniṣu.
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना ।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥१०॥
10. sa kīṭetyevamābhāṣya ṛṣiṇā satyavādinā ,
pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ.
कीट उवाच ।
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥११॥
11. kīṭa uvāca ,
idaṁ tadatulaṁ sthānamīpsitaṁ daśabhirguṇaiḥ ,
yadahaṁ prāpya kīṭatvamāgato rājaputratām.
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः ।
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥१२॥
12. vahanti māmatibalāḥ kuñjarā hemamālinaḥ ,
syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ.
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥१३॥
13. uṣṭrāśvatarayuktāni yānāni ca vahanti mām ,
sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam.
गृहेषु सुनिवासेषु सुखेषु शयनेषु च ।
परार्ध्येषु महाभाग स्वपामीह सुपूजितः ॥१४॥
14. gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca ,
parārdhyeṣu mahābhāga svapāmīha supūjitaḥ.
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।
स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥१५॥
15. sarveṣvapararātreṣu sūtamāgadhabandinaḥ ,
stuvanti māṁ yathā devaṁ mahendraṁ priyavādinaḥ.
प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः ।
यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् ॥१६॥
16. prasādātsatyasaṁdhasya bhavato'mitatejasaḥ ,
yadahaṁ kīṭatāṁ prāpya saṁprāpto rājaputratām.
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् ।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥१७॥
17. namaste'stu mahāprājña kiṁ karomi praśādhi mām ,
tvattapobalanirdiṣṭamidaṁ hyadhigataṁ mayā.
व्यास उवाच ।
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ॥१८॥
18. vyāsa uvāca ,
arcito'haṁ tvayā rājanvāgbhiradya yadṛcchayā ,
adya te kīṭatāṁ prāpya smṛtirjātājugupsitā.
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा ।
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥१९॥
19. na tu nāśo'sti pāpasya yattvayopacitaṁ purā ,
śūdreṇārthapradhānena nṛśaṁsenātatāyinā.
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा ।
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥२०॥
20. mama te darśanaṁ prāptaṁ taccaiva sukṛtaṁ purā ,
tiryagyonau sma jātena mama cāpyarcanāttathā.
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।
गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ॥२१॥
21. itastvaṁ rājaputratvādbrāhmaṇyaṁ samavāpsyasi ,
gobrāhmaṇakṛte prāṇānhutvātmīyānraṇājire.
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् ।
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥२२॥
22. rājaputrasukhaṁ prāpya ṛtūṁścaivāptadakṣiṇān ,
atha modiṣyase svarge brahmabhūto'vyayaḥ sukhī.
तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः ।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥२३॥
23. tiryagyonyāḥ śūdratāmabhyupaiti; śūdro vaiśyatvaṁ kṣatriyatvaṁ ca vaiśyaḥ ,
vṛttaślāghī kṣatriyo brāhmaṇatvaṁ; svargaṁ puṇyaṁ brāhmaṇaḥ sādhuvṛttaḥ.