महाभारतः
mahābhārataḥ
-
book-8, chapter-9
संजय उवाच ।
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।
जघान समरे शूरः शरैः संनतपर्वभिः ॥१॥
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।
जघान समरे शूरः शरैः संनतपर्वभिः ॥१॥
1. saṁjaya uvāca ,
tataḥ karṇo maheṣvāsaḥ pāṇḍavānāmanīkinīm ,
jaghāna samare śūraḥ śaraiḥ saṁnataparvabhiḥ.
tataḥ karṇo maheṣvāsaḥ pāṇḍavānāmanīkinīm ,
jaghāna samare śūraḥ śaraiḥ saṁnataparvabhiḥ.
1.
sañjayaḥ uvāca tataḥ karṇaḥ maheṣvāsaḥ pāṇḍavānām
anīkinīm jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
anīkinīm jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
1.
sañjayaḥ uvāca: tataḥ maheṣvāsaḥ śūraḥ karṇaḥ samare pāṇḍavānām anīkinīm saṃnataparvabhiḥ śaraiḥ jaghāna.
1.
Sañjaya said: Then Karṇa, that great archer and brave hero, struck the army of the Pāṇḍavas in battle with his well-jointed arrows.
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥२॥
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥२॥
2. tathaiva pāṇḍavā rājaṁstava putrasya vāhinīm ,
karṇasya pramukhe kruddhā vinijaghnurmahārathāḥ.
karṇasya pramukhe kruddhā vinijaghnurmahārathāḥ.
2.
tathā eva pāṇḍavāḥ rājan tava putrasya vāhinīm
karṇasya pramukhe kruddhāḥ vinijaghnuḥ mahārathāḥ
karṇasya pramukhe kruddhāḥ vinijaghnuḥ mahārathāḥ
2.
rājan tathā eva kruddhāḥ mahārathāḥ pāṇḍavāḥ
karṇasya pramukhe tava putrasya vāhinīm vinijaghnuḥ
karṇasya pramukhe tava putrasya vāhinīm vinijaghnuḥ
2.
O King, similarly, the enraged great charioteers among the Pāṇḍavas also struck down your son's army, with Karṇa leading them.
कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् ।
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥३॥
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥३॥
3. karṇo rājanmahābāhurnyavadhītpāṇḍavīṁ camūm ,
nārācairarkaraśmyābhaiḥ karmāraparimārjitaiḥ.
nārācairarkaraśmyābhaiḥ karmāraparimārjitaiḥ.
3.
karṇaḥ rājan mahābāhuḥ nyavadhīt pāṇḍavīm camūm
nārācaiḥ arkarśmyābhāiḥ karmāraparimārjitaiḥ
nārācaiḥ arkarśmyābhāiḥ karmāraparimārjitaiḥ
3.
rājan mahābāhuḥ karṇaḥ karmāraparimārjitaiḥ
arkarśmyābhāiḥ nārācaiḥ pāṇḍavīm camūm nyavadhīt
arkarśmyābhāiḥ nārācaiḥ pāṇḍavīm camūm nyavadhīt
3.
O King, the mighty-armed Karṇa slew the Pāṇḍava army with arrows that were like sunbeams and had been sharpened by blacksmiths.
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥४॥
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥४॥
4. tatra bhārata karṇena nārācaistāḍitā gajāḥ ,
neduḥ seduśca mamluśca babhramuśca diśo daśa.
neduḥ seduśca mamluśca babhramuśca diśo daśa.
4.
tatra bhārata karṇena nārācaiḥ tāḍitāḥ gajāḥ
neduḥ seduḥ ca mamluḥ ca babhramuḥ ca diśaḥ daśa
neduḥ seduḥ ca mamluḥ ca babhramuḥ ca diśaḥ daśa
4.
bhārata tatra karṇena nārācaiḥ tāḍitāḥ gajāḥ neduḥ
ca seduḥ ca mamluḥ ca babhramuḥ ca daśa diśaḥ
ca seduḥ ca mamluḥ ca babhramuḥ ca daśa diśaḥ
4.
O Bhārata, there, the elephants, struck by Karṇa's arrows, roared, sank down, fainted, and scattered in all ten directions.
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥५॥
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥५॥
5. vadhyamāne bale tasminsūtaputreṇa māriṣa ,
nakulo'bhyadravattūrṇaṁ sūtaputraṁ mahāraṇe.
nakulo'bhyadravattūrṇaṁ sūtaputraṁ mahāraṇe.
5.
vadhyamāne bale tasmin sūtaputreṇa māriṣa
nakulaḥ abhyadravat tūrṇam sūtaputram mahārane
nakulaḥ abhyadravat tūrṇam sūtaputram mahārane
5.
māriṣa tasmmin bale sūtaputreṇa vadhyamāne
nakulaḥ tūrṇam mahārane sūtaputram abhyadravat
nakulaḥ tūrṇam mahārane sūtaputram abhyadravat
5.
O venerable one, while that army was being slaughtered by Karṇa (sūtaputra), Nakula swiftly rushed towards Karṇa (sūtaputra) in the great battle.
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥६॥
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥६॥
6. bhīmasenastathā drauṇiṁ kurvāṇaṁ karma duṣkaram ,
vindānuvindau kaikeyau sātyakiḥ samavārayat.
vindānuvindau kaikeyau sātyakiḥ samavārayat.
6.
bhīmasenaḥ tathā drauṇim kurvāṇam karma duṣkaram
vindānuvindau kaikeyau sātyakiḥ samavārayat
vindānuvindau kaikeyau sātyakiḥ samavārayat
6.
bhīmasenaḥ tathā sātyakiḥ duṣkaram karma kurvāṇam
drauṇim vindānuvindau kaikeyau samavārayat
drauṇim vindānuvindau kaikeyau samavārayat
6.
Bhīmasena and Sātyaki restrained Drouṇi, who was performing a difficult action (karma), along with Vinda and Anuvinda, the two Kaikeya princes.
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः ।
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ॥७॥
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ॥७॥
7. śrutakarmāṇamāyāntaṁ citraseno mahīpatiḥ ,
prativindhyaṁ tathā citraścitraketanakārmukaḥ.
prativindhyaṁ tathā citraścitraketanakārmukaḥ.
7.
śrutakarmāṇam āyāntam citrasenaḥ mahīpatiḥ
prativindhyam tathā citraḥ citraketanakārmukaḥ
prativindhyam tathā citraḥ citraketanakārmukaḥ
7.
mahīpatiḥ citrasenaḥ āyāntam śrutakarmāṇam
tathā citraḥ citraketanakārmukaḥ prativindhyam
tathā citraḥ citraketanakārmukaḥ prativindhyam
7.
King Citrasena (faced) Śrutakarman as he approached; and similarly, Citra, with his splendid banner and bow, (faced) Prativindhya.
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् ।
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः ॥८॥
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः ॥८॥
8. duryodhanastu rājānaṁ dharmaputraṁ yudhiṣṭhiram ,
saṁśaptakagaṇānkruddho abhyadhāvaddhanaṁjayaḥ.
saṁśaptakagaṇānkruddho abhyadhāvaddhanaṁjayaḥ.
8.
duryodhanaḥ tu rājānam dharmaputram yudhiṣṭhiram
saṃśaptakagaṇān kruddhaḥ abhyadhāvat dhanaṃjayaḥ
saṃśaptakagaṇān kruddhaḥ abhyadhāvat dhanaṃjayaḥ
8.
duryodhanaḥ tu rājānam dharmaputram yudhiṣṭhiram
kruddhaḥ dhanaṃjayaḥ saṃśaptakagaṇān abhyadhāvat
kruddhaḥ dhanaṃjayaḥ saṃśaptakagaṇān abhyadhāvat
8.
Duryodhana, however, (advanced upon) King Yudhishthira, the son of Dharma (dharma). Enraged Dhananjaya (Arjuna) rushed towards the multitudes of the Saṃśaptakas.
धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये ।
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥९॥
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥९॥
9. dhṛṣṭadyumnaḥ kṛpaṁ cātha tasminvīravarakṣaye ,
śikhaṇḍī kṛtavarmāṇaṁ samāsādayadacyutam.
śikhaṇḍī kṛtavarmāṇaṁ samāsādayadacyutam.
9.
dhṛṣṭadyumnaḥ kṛpam ca atha tasmin vīravarakṣaye
śikhaṇḍī kṛtavarmāṇam samāsādayat acyutam
śikhaṇḍī kṛtavarmāṇam samāsādayat acyutam
9.
atha tasmin vīravarakṣaye dhṛṣṭadyumnaḥ kṛpam
ca śikhaṇḍī acyutam kṛtavarmāṇam samāsādayat
ca śikhaṇḍī acyutam kṛtavarmāṇam samāsādayat
9.
Now, in that great destruction of excellent heroes, Dhṛṣṭadyumna (encountered) Kṛpa, and Śikhaṇḍī attacked the unswerving Kṛtavarman.
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।
दुःशासनं महाराज सहदेवः प्रतापवान् ॥१०॥
दुःशासनं महाराज सहदेवः प्रतापवान् ॥१०॥
10. śrutakīrtistathā śalyaṁ mādrīputraḥ sutaṁ tava ,
duḥśāsanaṁ mahārāja sahadevaḥ pratāpavān.
duḥśāsanaṁ mahārāja sahadevaḥ pratāpavān.
10.
śrutakīrtiḥ tathā śalyam mādrīputraḥ sutam
tava duḥśāsanam mahārāja sahadevaḥ pratāpavān
tava duḥśāsanam mahārāja sahadevaḥ pratāpavān
10.
mahārāja śrutakīrtiḥ tathā śalyam mādrīputraḥ
tava sutam pratāpavān sahadevaḥ duḥśāsanam
tava sutam pratāpavān sahadevaḥ duḥśāsanam
10.
O great king, Śrutakīrti engaged Śalya; similarly, a son of Mādrī engaged your son; and the mighty Sahadeva engaged Duḥśāsana.
केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।
सात्यकिः केकयौ चैव छादयामास भारत ॥११॥
सात्यकिः केकयौ चैव छादयामास भारत ॥११॥
11. kekayau sātyakiṁ yuddhe śaravarṣeṇa bhāsvatā ,
sātyakiḥ kekayau caiva chādayāmāsa bhārata.
sātyakiḥ kekayau caiva chādayāmāsa bhārata.
11.
kekayau sātyakim yuddhe śaravarṣeṇa bhāsvatā
sātyakiḥ kekayau ca eva chādayāmāsa bhārata
sātyakiḥ kekayau ca eva chādayāmāsa bhārata
11.
bhārata kekayau yuddhe bhāsvatā śaravarṣeṇa
sātyakim ca eva sātyakiḥ kekayau chādayāmāsa
sātyakim ca eva sātyakiḥ kekayau chādayāmāsa
11.
O Bhārata, the two Kekaya warriors, with a brilliant shower of arrows, [attacked] Sātyaki in battle; and Sātyaki, in turn, indeed covered the two Kekayas (with his arrows).
तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् ।
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥१२॥
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥१२॥
12. tāvenaṁ bhrātarau vīraṁ jaghnaturhṛdaye bhṛśam ,
viṣāṇābhyāṁ yathā nāgau pratināgaṁ mahāhave.
viṣāṇābhyāṁ yathā nāgau pratināgaṁ mahāhave.
12.
tau enam bhrātarau vīram jaghnatuḥ hṛdaye bhṛśam
viṣāṇābhyām yathā nāgau pratināgam mahāhave
viṣāṇābhyām yathā nāgau pratināgam mahāhave
12.
yathā mahāhave nāgau viṣāṇābhyām bhṛśam pratināgam
tau enam bhrātarau vīram jaghnatuḥ hṛdaye bhṛśam
tau enam bhrātarau vīram jaghnatuḥ hṛdaye bhṛśam
12.
Just as two elephants, with their tusks, fiercely strike an opposing elephant in a great battle, similarly, those two brothers (the Kekaya warriors) severely struck this hero (Sātyaki) in the heart.
शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥१३॥
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥१३॥
13. śarasaṁbhinnavarmāṇau tāvubhau bhrātarau raṇe ,
sātyakiṁ satyakarmāṇaṁ rājanvivyadhatuḥ śaraiḥ.
sātyakiṁ satyakarmāṇaṁ rājanvivyadhatuḥ śaraiḥ.
13.
śarasaṃbhinnavarmāṇau tau ubhau bhrātarau raṇe
sātyakim satyakarmāṇam rājan vivyadhātuḥ śaraiḥ
sātyakim satyakarmāṇam rājan vivyadhātuḥ śaraiḥ
13.
rājan raṇe śarasaṃbhinnavarmāṇau tau ubhau
bhrātarau satyakarmāṇam sātyakim śaraiḥ vivyadhātuḥ
bhrātarau satyakarmāṇam sātyakim śaraiḥ vivyadhātuḥ
13.
O king, those two brothers, both of whom had their armors pierced by arrows in battle, then pierced Sātyaki, who was true to his actions (karma), with [their own] arrows.
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् ।
छादयञ्शरवर्षेण वारयामास भारत ॥१४॥
छादयञ्शरवर्षेण वारयामास भारत ॥१४॥
14. tau sātyakirmahārāja prahasansarvatodiśam ,
chādayañśaravarṣeṇa vārayāmāsa bhārata.
chādayañśaravarṣeṇa vārayāmāsa bhārata.
14.
tau sātyakiḥ mahārāja prahasan sarvatodiśam
chādayan śaravarṣeṇa vārayāmāsa bhārata
chādayan śaravarṣeṇa vārayāmāsa bhārata
14.
mahārāja bhārata sātyakiḥ prahasan śaravarṣeṇa
sarvatodiśam chādayan tau vārayāmāsa
sarvatodiśam chādayan tau vārayāmāsa
14.
O great king, O Bharata, Satyaki, laughing, stopped those two, overwhelming them from all directions with a rain of arrows.
वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः ।
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥१५॥
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥१५॥
15. vāryamāṇau tatastau tu śaineyaśaravṛṣṭibhiḥ ,
śaineyasya rathaṁ tūrṇaṁ chādayāmāsatuḥ śaraiḥ.
śaineyasya rathaṁ tūrṇaṁ chādayāmāsatuḥ śaraiḥ.
15.
vāryamāṇau tataḥ tau tu śaineyaśaravṛṣṭibhiḥ
śaineyasya ratham tūrṇam chādayāmāsatuḥ śaraiḥ
śaineyasya ratham tūrṇam chādayāmāsatuḥ śaraiḥ
15.
tataḥ tu śaineyaśaravṛṣṭibhiḥ vāryamāṇau tau
śaineyasya ratham śaraiḥ tūrṇam chādayāmāsatuḥ
śaineyasya ratham śaraiḥ tūrṇam chādayāmāsatuḥ
15.
Although those two were being restrained by showers of arrows from Shaineya (Satyaki), they quickly covered Shaineya's chariot with their own arrows.
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे ।
अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥१६॥
अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥१६॥
16. tayostu dhanuṣī citre chittvā śaurirmahāhave ,
atha tau sāyakaistīkṣṇaiśchādayāmāsa duḥsahaiḥ.
atha tau sāyakaistīkṣṇaiśchādayāmāsa duḥsahaiḥ.
16.
tayoḥ tu dhanuṣī citre chittvā śauriḥ mahāhave
atha tau sāyakaiḥ tīkṣṇaiḥ chādayāmāsa duḥsahaiḥ
atha tau sāyakaiḥ tīkṣṇaiḥ chādayāmāsa duḥsahaiḥ
16.
atha tu mahāhave śauriḥ tayoḥ citre dhanuṣī
chittvā tau tīkṣṇaiḥ duḥsahaiḥ sāyakaiḥ chādayāmāsa
chittvā tau tīkṣṇaiḥ duḥsahaiḥ sāyakaiḥ chādayāmāsa
16.
But then, in that great battle, Shauri (Satyaki), having cut the two splendid bows of those two, overwhelmed them with sharp, unendurable arrows.
अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् ।
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥१७॥
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥१७॥
17. athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān ,
sātyakiṁ pūrayantau tau ceraturlaghu suṣṭhu ca.
sātyakiṁ pūrayantau tau ceraturlaghu suṣṭhu ca.
17.
atha anye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān
sātyakim pūrayantau tau ceratuḥ laghu suṣṭhu ca
sātyakim pūrayantau tau ceratuḥ laghu suṣṭhu ca
17.
atha tau anye mṛṣṭe dhanuṣī ca mahāśarān pragṛhya
sātyakim pūrayantau laghu suṣṭhu ca ceratuḥ
sātyakim pūrayantau laghu suṣṭhu ca ceratuḥ
17.
Then, those two, having taken up other splendid bows and great arrows, advanced towards Satyaki, overwhelming him, and fought very swiftly and skillfully.
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।
द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः ॥१८॥
द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः ॥१८॥
18. tābhyāṁ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ ,
dyotayanto diśaḥ sarvāḥ saṁpetuḥ svarṇabhūṣaṇāḥ.
dyotayanto diśaḥ sarvāḥ saṁpetuḥ svarṇabhūṣaṇāḥ.
18.
tābhyām muktāḥ mahābāṇāḥ kaṅkabarhiṇavāsasaḥ
dyotayantaḥ diśaḥ sarvāḥ sampetuḥ svarṇabhūṣaṇāḥ
dyotayantaḥ diśaḥ sarvāḥ sampetuḥ svarṇabhūṣaṇāḥ
18.
tābhyām kaṅkabarhiṇavāsasaḥ svarṇabhūṣaṇāḥ muktāḥ
mahābāṇāḥ sarvāḥ diśaḥ dyotayantaḥ sampetuḥ
mahābāṇāḥ sarvāḥ diśaḥ dyotayantaḥ sampetuḥ
18.
Great arrows, released by those two, flew forth, adorned with gold and feathered with heron and peacock plumes, illuminating all directions.
बाणान्धकारमभवत्तयो राजन्महाहवे ।
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥१९॥
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥१९॥
19. bāṇāndhakāramabhavattayo rājanmahāhave ,
anyonyasya dhanuścaiva cicchiduste mahārathāḥ.
anyonyasya dhanuścaiva cicchiduste mahārathāḥ.
19.
bāṇāndhakāram abhavat tayoḥ rājan mahāhave
anyonyasya dhanuḥ ca eva cicchiduḥ te mahārathāḥ
anyonyasya dhanuḥ ca eva cicchiduḥ te mahārathāḥ
19.
rājan mahāhave tayoḥ bāṇāndhakāram abhavat te
mahārathāḥ anyonyasya dhanuḥ ca eva cicchiduḥ
mahārathāḥ anyonyasya dhanuḥ ca eva cicchiduḥ
19.
O King, in that great battle, a darkness of arrows arose between those two. Indeed, those mighty warriors (mahāratha) cut down each other's bows.
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ।
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥२०॥
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ।
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥२०॥
20. tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ ,
dhanuranyatsamādāya sajyaṁ kṛtvā ca saṁyuge ,
kṣurapreṇa sutīkṣṇena anuvindaśiro'harat.
dhanuranyatsamādāya sajyaṁ kṛtvā ca saṁyuge ,
kṣurapreṇa sutīkṣṇena anuvindaśiro'harat.
20.
tataḥ kruddhaḥ mahārāja sātvataḥ
yuddhadurmadaḥ dhanuḥ anyat samādāya
sajyam kṛtvā ca saṃyuge kṣurapreṇa
sutīkṣṇena anuvindaśiraḥ aharat
yuddhadurmadaḥ dhanuḥ anyat samādāya
sajyam kṛtvā ca saṃyuge kṣurapreṇa
sutīkṣṇena anuvindaśiraḥ aharat
20.
mahārāja tataḥ yuddhadurmadaḥ kruddhaḥ
sātvataḥ anyat dhanuḥ samādāya
ca saṃyuge sajyam kṛtvā sutīkṣṇena
kṣurapreṇa anuvindaśiraḥ aharat
sātvataḥ anyat dhanuḥ samādāya
ca saṃyuge sajyam kṛtvā sutīkṣṇena
kṣurapreṇa anuvindaśiraḥ aharat
20.
Then, O great king, Sātvata, enraged and invincible in battle, took up another bow, strung it in the engagement, and with a very sharp razor-arrow, cut off Anuvinda's head.
तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् ।
शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।
शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् ॥२१॥
शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।
शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् ॥२१॥
21. tacchiro nyapatadbhūmau kuṇḍalotpīḍitaṁ mahat ,
śambarasya śiro yadvannihatasya mahāraṇe ,
śoṣayankekayānsarvāñjagāmāśu vasuṁdharām.
śambarasya śiro yadvannihatasya mahāraṇe ,
śoṣayankekayānsarvāñjagāmāśu vasuṁdharām.
21.
tat śiraḥ nyapatat bhūmau kuṇḍalotpīḍitam
mahat śambarasya śiraḥ yadvat
nihatasya mahāraṇe śoṣayan
kekayān sarvān jagāma āśu vasundharām
mahat śambarasya śiraḥ yadvat
nihatasya mahāraṇe śoṣayan
kekayān sarvān jagāma āśu vasundharām
21.
kuṇḍalotpīḍitam mahat tat śiraḥ
bhūmau nyapatat yadvat mahāraṇe
nihatasya śambarasya śiraḥ sarvān kekayān
śoṣayan āśu vasundharām jagāma
bhūmau nyapatat yadvat mahāraṇe
nihatasya śambarasya śiraḥ sarvān kekayān
śoṣayan āśu vasundharām jagāma
21.
That great head, adorned with earrings, fell upon the earth, just as the head of Śambara, when he was slain in a great battle, making all the Kekayas despondent, quickly reached the ground.
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।
सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥२२॥
सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥२२॥
22. taṁ dṛṣṭvā nihataṁ śūraṁ bhrātā tasya mahārathaḥ ,
sajyamanyaddhanuḥ kṛtvā śaineyaṁ pratyavārayat.
sajyamanyaddhanuḥ kṛtvā śaineyaṁ pratyavārayat.
22.
tam dṛṣṭvā nihatam śūram bhrātā tasya mahārathaḥ
sajyam anyat dhanuḥ kṛtvā śaineyaṃ pratyavārayat
sajyam anyat dhanuḥ kṛtvā śaineyaṃ pratyavārayat
22.
tasya mahārathaḥ bhrātā tam śūram nihatam dṛṣṭvā,
anyat dhanuḥ sajyam kṛtvā,
śaineyaṃ pratyavārayat.
anyat dhanuḥ sajyam kṛtvā,
śaineyaṃ pratyavārayat.
22.
When his brother, a great charioteer, saw that hero slain, he strung another bow and repelled Saṁneya (Satyaki).
स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥२३॥
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥२३॥
23. sa śaktyā sātyakiṁ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ ,
nanāda balavannādaṁ tiṣṭha tiṣṭheti cābravīt.
nanāda balavannādaṁ tiṣṭha tiṣṭheti cābravīt.
23.
sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
nanāda balavat nādaṃ tiṣṭha tiṣṭha iti ca abravīt
nanāda balavat nādaṃ tiṣṭha tiṣṭha iti ca abravīt
23.
sa śaktyā ca svarṇapuṅkhaiḥ śilāśitaiḥ (śaraiḥ) sātyakiṃ viddhvā,
balavat nādaṃ nanāda,
iti ca 'tiṣṭha tiṣṭha' abravīt.
balavat nādaṃ nanāda,
iti ca 'tiṣṭha tiṣṭha' abravīt.
23.
Having pierced Satyaki with a spear (śakti) and with arrows that were gold-feathered and whetted on stone, he then let out a powerful roar and said, "Stop! Stop!"
स सात्यकिं पुनः क्रुद्धः केकयानां महारथः ।
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥२४॥
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥२४॥
24. sa sātyakiṁ punaḥ kruddhaḥ kekayānāṁ mahārathaḥ ,
śarairagniśikhākārairbāhvorurasi cārdayat.
śarairagniśikhākārairbāhvorurasi cārdayat.
24.
sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ
śaraiḥ agniśikhākāraiḥ bāhvoḥ urasi ca ārdayat
śaraiḥ agniśikhākāraiḥ bāhvoḥ urasi ca ārdayat
24.
kekayānāṃ sa mahārathaḥ punaḥ kruddhaḥ,
agniśikhākāraiḥ śaraiḥ sātyakiṃ bāhvoḥ ca urasi ārdayat.
agniśikhākāraiḥ śaraiḥ sātyakiṃ bāhvoḥ ca urasi ārdayat.
24.
That great charioteer of the Kekayas, enraged, again afflicted Satyaki on his arms and chest with arrows shaped like flames of fire.
स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः ।
रराज समरे राजन्सपत्र इव किंशुकः ॥२५॥
रराज समरे राजन्सपत्र इव किंशुकः ॥२५॥
25. sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ ,
rarāja samare rājansapatra iva kiṁśukaḥ.
rarāja samare rājansapatra iva kiṁśukaḥ.
25.
sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ
rarāja samare rājan sapatraḥ iva kiṃśukaḥ
rarāja samare rājan sapatraḥ iva kiṃśukaḥ
25.
rājan,
sa sātvataḥ sattvakovidaḥ,
śaraiḥ kṣatasarvāṅgaḥ,
samare sapatraḥ kiṃśukaḥ iva rarāja.
sa sātvataḥ sattvakovidaḥ,
śaraiḥ kṣatasarvāṅgaḥ,
samare sapatraḥ kiṃśukaḥ iva rarāja.
25.
O King, Satyaki, whose entire body was wounded by arrows and who was an expert in courage, shone brightly in battle like a kiṃśuka tree covered with leaves.
सात्यकिः समरे विद्धः केकयेन महात्मना ।
केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥२६॥
केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥२६॥
26. sātyakiḥ samare viddhaḥ kekayena mahātmanā ,
kekayaṁ pañcaviṁśatyā vivyādha prahasanniva.
kekayaṁ pañcaviṁśatyā vivyādha prahasanniva.
26.
saatyakiḥ samare viddhaḥ kekayena mahātmanā
kekayaṃ pañcaviṃśatyā vivyādha prahasan iva
kekayaṃ pañcaviṃśatyā vivyādha prahasan iva
26.
mahātmanā kekayena saatyakiḥ samare viddhaḥ
saḥ prahasan iva pañcaviṃśatyā kekayam vivyādha
saḥ prahasan iva pañcaviṃśatyā kekayam vivyādha
26.
Saatyaki, wounded in battle by the great-souled Kekaya, then struck Kekaya with twenty-five (arrows) as if laughing.
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ ।
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥२७॥
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥२७॥
27. śatacandracite gṛhya carmaṇī subhujau tu tau ,
vyarocetāṁ mahāraṅge nistriṁśavaradhāriṇau ,
yathā devāsure yuddhe jambhaśakrau mahābalau.
vyarocetāṁ mahāraṅge nistriṁśavaradhāriṇau ,
yathā devāsure yuddhe jambhaśakrau mahābalau.
27.
śatacandracite gṛhya carmaṇī subhujau
tu tau vyarocetām mahāraṅge
nistriṃśavaradhāriṇau yathā devāsure
yuddhe jambhaśakrau mahābalau
tu tau vyarocetām mahāraṅge
nistriṃśavaradhāriṇau yathā devāsure
yuddhe jambhaśakrau mahābalau
27.
subhujau tau śatacandracite carmaṇī
gṛhya nistriṃśavaradhāriṇau
mahāraṅge vyarocetām yathā devāsure
yuddhe mahābalau jambhaśakrau
gṛhya nistriṃśavaradhāriṇau
mahāraṅge vyarocetām yathā devāsure
yuddhe mahābalau jambhaśakrau
27.
Those two, with their handsome arms, carrying shields adorned with a hundred moons and wielding excellent swords, shone brilliantly in the great arena, just like the mighty Jambha and Indra in the battle between gods and demons.
मण्डलानि ततस्तौ च विचरन्तौ महारणे ।
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥२८॥
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥२८॥
28. maṇḍalāni tatastau ca vicarantau mahāraṇe ,
anyonyamasibhistūrṇaṁ samājaghnaturāhave.
anyonyamasibhistūrṇaṁ samājaghnaturāhave.
28.
maṇḍalāni tatas tau ca vicarantau mahāraṇe
anyonyam asibhiḥ tūrṇam samājaghntuḥ āhave
anyonyam asibhiḥ tūrṇam samājaghntuḥ āhave
28.
tataḥ ca tau mahāraṇe maṇḍalāni vicarantau
āhave anyonyam asibhiḥ tūrṇam samājaghntuḥ
āhave anyonyam asibhiḥ tūrṇam samājaghntuḥ
28.
And then, those two, moving in circles in the great battle, quickly struck each other with swords in the conflict.
केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः ।
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ॥२९॥
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ॥२९॥
29. kekayasya tataścarma dvidhā ciccheda sātvataḥ ,
sātyakeśca tathaivāsau carma ciccheda pārthivaḥ.
sātyakeśca tathaivāsau carma ciccheda pārthivaḥ.
29.
kekayasya tatas carma dvidhā ciccheda sātvataḥ
sātyakeḥ ca tathā eva asau carma ciccheda pārthivaḥ
sātyakeḥ ca tathā eva asau carma ciccheda pārthivaḥ
29.
tataḥ sātvataḥ kekayasya carma dvidhā ciccheda
tathā eva asau pārthivaḥ ca sātyakeḥ carma ciccheda
tathā eva asau pārthivaḥ ca sātyakeḥ carma ciccheda
29.
Then Saatyaki cut Kekaya's shield in two, and similarly, that king (Kekaya) cut Saatyaki's shield.
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् ।
चचार मण्डलान्येव गतप्रत्यागतानि च ॥३०॥
चचार मण्डलान्येव गतप्रत्यागतानि च ॥३०॥
30. carma cchittvā tu kaikeyastārāgaṇaśatairvṛtam ,
cacāra maṇḍalānyeva gatapratyāgatāni ca.
cacāra maṇḍalānyeva gatapratyāgatāni ca.
30.
carma cchittvā tu kaikeyaḥ tārāgaṇaśataiḥ
vṛtam cacāra maṇḍalāni eva gatapratyāgatāni ca
vṛtam cacāra maṇḍalāni eva gatapratyāgatāni ca
30.
tu kaikeyaḥ tārāgaṇaśataiḥ vṛtam carma cchittvā
gatapratyāgatāni maṇḍalāni eva cacāra ca
gatapratyāgatāni maṇḍalāni eva cacāra ca
30.
And the King of Kekaya, having cut through a shield adorned with hundreds of star-like embellishments, moved in circles, both advancing and retreating.
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ।
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥३१॥
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥३१॥
31. taṁ carantaṁ mahāraṅge nistriṁśavaradhāriṇam ,
apahastena ciccheda śaineyastvarayānvitaḥ.
apahastena ciccheda śaineyastvarayānvitaḥ.
31.
tam carantam mahāraṅge nistriṃśavaradhāriṇam
apahastena ciccheda śaineyaḥ tvarayānvitaḥ
apahastena ciccheda śaineyaḥ tvarayānvitaḥ
31.
tvarayānvitaḥ śaineyaḥ tam mahāraṅge carantam
nistriṃśavaradhāriṇam apahastena ciccheda
nistriṃśavaradhāriṇam apahastena ciccheda
31.
Swiftly, Śaineya, wielding an excellent sword, cut him down with a downward stroke as he moved about the great battlefield.
सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे ।
निपपात महेष्वासो वज्रनुन्न इवाचलः ॥३२॥
निपपात महेष्वासो वज्रनुन्न इवाचलः ॥३२॥
32. savarmā kekayo rājandvidhā chinno mahāhave ,
nipapāta maheṣvāso vajranunna ivācalaḥ.
nipapāta maheṣvāso vajranunna ivācalaḥ.
32.
savarmā kekayaḥ rājan dvidhā chinnaḥ mahāhave
nipapāta maheṣvāsaḥ vajranunnaḥ iva acalaḥ
nipapāta maheṣvāsaḥ vajranunnaḥ iva acalaḥ
32.
rājan savarmā kekayaḥ mahāhave dvidhā chinnaḥ
maheṣvāsaḥ vajranunnaḥ acalaḥ iva nipapāta
maheṣvāsaḥ vajranunnaḥ acalaḥ iva nipapāta
32.
O King, the Kekaya warrior, armor and all, was cut in two in the great battle. That great archer fell down like a mountain struck by a thunderbolt.
तं निहत्य रणे शूरः शैनेयो रथसत्तमः ।
युधामन्यो रथं तूर्णमारुरोह परंतपः ॥३३॥
युधामन्यो रथं तूर्णमारुरोह परंतपः ॥३३॥
33. taṁ nihatya raṇe śūraḥ śaineyo rathasattamaḥ ,
yudhāmanyo rathaṁ tūrṇamāruroha paraṁtapaḥ.
yudhāmanyo rathaṁ tūrṇamāruroha paraṁtapaḥ.
33.
tam nihatya raṇe śūraḥ śaineyaḥ rathasattamaḥ
yudhāmanyuḥ ratham tūrṇam ārūroha paraṃtapaḥ
yudhāmanyuḥ ratham tūrṇam ārūroha paraṃtapaḥ
33.
raṇe tam nihatya śūraḥ rathasattamaḥ paraṃtapaḥ
śaineyaḥ yudhāmanyuḥ ratham tūrṇam ārūroha
śaineyaḥ yudhāmanyuḥ ratham tūrṇam ārūroha
33.
Having struck him down in battle, the heroic Śaineya, that best of charioteers and tormentor of foes, swiftly mounted Yudhamanyu's chariot.
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥३४॥
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥३४॥
34. tato'nyaṁ rathamāsthāya vidhivatkalpitaṁ punaḥ ,
kekayānāṁ mahatsainyaṁ vyadhamatsātyakiḥ śaraiḥ.
kekayānāṁ mahatsainyaṁ vyadhamatsātyakiḥ śaraiḥ.
34.
tataḥ anyam ratham āsthāya vidhivat kalpitam punaḥ
kekayānām mahat sainyam vyadhamat sātyakiḥ śaraiḥ
kekayānām mahat sainyam vyadhamat sātyakiḥ śaraiḥ
34.
tataḥ punaḥ vidhivat kalpitam anyam ratham āsthāya
sātyakiḥ kekayānām mahat sainyam śaraiḥ vyadhamat
sātyakiḥ kekayānām mahat sainyam śaraiḥ vyadhamat
34.
Then, mounting another chariot that had been duly prepared again, Sātyaki shattered the large army of the Kekayas with his arrows.
सा वध्यमाना समरे केकयस्य महाचमूः ।
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥३५॥
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥३५॥
35. sā vadhyamānā samare kekayasya mahācamūḥ ,
tamutsṛjya rathaṁ śatruṁ pradudrāva diśo daśa.
tamutsṛjya rathaṁ śatruṁ pradudrāva diśo daśa.
35.
sā vadhyamānā samare kekayasya mahācamūḥ tam
utsṛjya ratham śatrum pradudrāva diśaḥ daśa
utsṛjya ratham śatrum pradudrāva diśaḥ daśa
35.
samare vadhyamānā sā kekayasya mahācamūḥ tam
śatrum ratham utsṛjya daśa diśaḥ pradudrāva
śatrum ratham utsṛjya daśa diśaḥ pradudrāva
35.
That vast army of the Kekaya king, being slain in battle, abandoned that enemy (Sātyaki) and his chariot, and fled in all ten directions.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9 (current chapter)
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47