Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-143

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः ।
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः ॥१॥
1. vaiśaṁpāyana uvāca ,
te śūrāstatadhanvānastūṇavantaḥ samārgaṇāḥ ,
baddhagodhāṅgulitrāṇāḥ khaḍgavanto'mitaujasaḥ.
1. Vaiśampāyana uvāca te śūrāḥ tatadhanvānaḥ tūṇavantaḥ
samārgaṇāḥ baddhagodhāṅgulitrāṇāḥ khaḍgavantaḥ amitojasaḥ
1. Vaiśampāyana said: Those mighty heroes, with their bows strung, carrying quivers and arrows, wearing leather finger-protectors, and equipped with swords, possessed immeasurable strength.
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् ।
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥२॥
2. parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām ,
pāñcālīsahitā rājanprayayurgandhamādanam.
2. parigṛhya dvijagreṣṭhān śreṣṭhāḥ sarvadhanuṣmatām
pāñcālīsahitāḥ rājan prayayuḥ gandhamādanam
2. O King, those heroes, the best among all bowmen, taking with them the foremost of the Brahmins and accompanied by Pāñcālī, proceeded towards the Gandhamādana mountain.
सरांसि सरितश्चैव पर्वतांश्च वनानि च ।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ।
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ॥३॥
3. sarāṁsi saritaścaiva parvatāṁśca vanāni ca ,
vṛkṣāṁśca bahulacchāyāndadṛśurgirimūrdhani ,
nityapuṣpaphalāndeśāndevarṣigaṇasevitān.
3. sarāṃsi saritaḥ ca eva parvatān
ca vanāni ca vṛkṣān ca bahulacchāyān
dadṛśuḥ girimūrdhani
nityapuṣpaphalān deśān devarṣigaṇasevitān
3. They saw lakes, rivers, mountains, and forests, as well as trees providing ample shade. On the mountain peaks, they also observed regions abundant with perennial flowers and fruits, frequented by hosts of divine sages (devarṣi).
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः ।
चेरुरुच्चावचाकारान्देशान्विषमसंकटान् ।
पश्यन्तो मृगजातानि बहूनि विविधानि च ॥४॥
4. ātmanyātmānamādhāya vīrā mūlaphalāśanāḥ ,
ceruruccāvacākārāndeśānviṣamasaṁkaṭān ,
paśyanto mṛgajātāni bahūni vividhāni ca.
4. ātmani ātmānam ādhāya vīrāḥ
mūlaphalāśanāḥ ceruḥ uccāvacākārān
deśān viṣamasaṅkaṭān paśyantaḥ
mṛgajātāni bahūni vividhāni ca
4. The heroes, subsisting on roots and fruits, fixing their minds (ātman) upon the Self (ātman), roamed through diverse regions, some high and low, others difficult and perilous, observing many various kinds of animals.
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् ।
विविशुस्ते महात्मानः किंनराचरितं गिरिम् ॥५॥
5. ṛṣisiddhāmarayutaṁ gandharvāpsarasāṁ priyam ,
viviśuste mahātmānaḥ kiṁnarācaritaṁ girim.
5. ṛṣisiddhāmarayutam gandharvāpsarasām priyam
viviśuḥ te mahātmānaḥ kinnarācaritam girim
5. Those great-souled individuals (mahātman) entered the mountain, which was frequented by Kinnaras, dear to Gandharvas and Apsarases, and inhabited by sages (ṛṣi), perfected beings (siddha), and gods.
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् ।
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ॥६॥
6. praviśatsvatha vīreṣu parvataṁ gandhamādanam ,
caṇḍavātaṁ mahadvarṣaṁ prādurāsīdviśāṁ pate.
6. praviśatsu atha vīreṣu parvatam gandhamādanam
caṇḍavātam mahat varṣam prādus āsīt viśām pate
6. Then, as the heroes were entering Mount Gandhamādana, a fierce wind and a great rain appeared, O lord of the people.
ततो रेणुः समुद्भूतः सपत्रबहुलो महान् ।
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥७॥
7. tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān ,
pṛthivīṁ cāntarikṣaṁ ca dyāṁ caiva tamasāvṛṇot.
7. tataḥ reṇuḥ samuddhūtaḥ sapatrabahulaḥ mahān
pṛthivīm ca antarīkṣam ca dyām ca eva tamasā āvṛṇot
7. Then, a great, dense dust, abundant with leaves, arose and covered the earth, the atmosphere, and indeed the sky with darkness.
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना ।
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ॥८॥
8. na sma prajñāyate kiṁcidāvṛte vyomni reṇunā ,
na cāpi śekuste kartumanyonyasyābhibhāṣaṇam.
8. na sma prajñāyate kiṃcit āvṛte vyomni reṇunā na
ca api śekuḥ te kartum anyonyasya abhibhāṣaṇam
8. Nothing at all could be discerned in the sky, which was covered by dust. Nor were they able to converse with each other.
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः ।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥९॥
9. na cāpaśyanta te'nyonyaṁ tamasā hatacakṣuṣaḥ ,
ākṛṣyamāṇā vātena sāśmacūrṇena bhārata.
9. na ca apaśyanta te anyonyam tamasā hata-cakṣuṣaḥ
ākṛṣyamāṇāḥ vātena sāśmacūrṇena bhārata
9. O Bhārata, their eyes were blinded by darkness, so they could not see each other, as they were dragged by a wind carrying stone-dust.
द्रुमाणां वातभग्नानां पततां भूतले भृशम् ।
अन्येषां च महीजानां शब्दः समभवन्महान् ॥१०॥
10. drumāṇāṁ vātabhagnānāṁ patatāṁ bhūtale bhṛśam ,
anyeṣāṁ ca mahījānāṁ śabdaḥ samabhavanmahān.
10. drumāṇām vāta-bhagnānām patatām bhūta-le bhṛśam
anyeṣām ca mahī-jānām śabdaḥ samabhavat mahān
10. A great sound arose from the trees, broken by the wind and falling violently on the ground, and also from other vegetation.
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् ।
इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥११॥
11. dyauḥ svitpatati kiṁ bhūmau dīryante parvatā nu kim ,
iti te menire sarve pavanena vimohitāḥ.
11. dyauḥ svit patati kim bhūmau dīryante parvatāḥ
nu kim iti te menire sarve pavanena vimohitāḥ
11. "Is the sky perhaps falling to the earth? Or are the mountains splitting open?" All of them, bewildered by the wind, thought this.
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च ।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥१२॥
12. te yathānantarānvṛkṣānvalmīkānviṣamāṇi ca ,
pāṇibhiḥ parimārganto bhītā vāyornililyire.
12. te yathā anantarān vṛkṣān valmīkān viṣamāṇi ca
pāṇibhiḥ parimārgantaḥ bhītāḥ vāyoḥ nililyire
12. Afraid of the wind, they hid, groping with their hands for the nearest trees, anthills, and rough spots.
ततः कार्मुकमुद्यम्य भीमसेनो महाबलः ।
कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम् ॥१३॥
13. tataḥ kārmukamudyamya bhīmaseno mahābalaḥ ,
kṛṣṇāmādāya saṁgatyā tasthāvāśritya pādapam.
13. tataḥ kārmukam udyamya bhīmasenaḥ mahābalaḥ
kṛṣṇām ādāya saṅgatyā tasthau āśritya pādapam
13. Then, the immensely powerful Bhimasena, taking up his bow, took Krishnaa (Draupadi) and, moving along with her, stood, taking shelter by a tree.
धर्मराजश्च धौम्यश्च निलिल्याते महावने ।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥१४॥
14. dharmarājaśca dhaumyaśca nililyāte mahāvane ,
agnihotrāṇyupādāya sahadevastu parvate.
14. dharmarājaḥ ca dhaumyaḥ ca nililyāte mahāvane
agnihotrāṇi upādāya sahadevaḥ tu parvate
14. Dharmaraja (Yudhishthira) and Dhaumya concealed themselves in the great forest. Sahadeva, meanwhile, taking the ritual fires (agnihotrāṇi), hid on the mountain.
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः ।
वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे ॥१५॥
15. nakulo brāhmaṇāścānye lomaśaśca mahātapāḥ ,
vṛkṣānāsādya saṁtrastāstatra tatra nililyire.
15. nakulaḥ brāhmaṇāḥ ca anye lomaśaḥ ca mahātapāḥ
vṛkṣān āsādya saṃtrastāḥ tatra tatra nililyire
15. Nakula, other Brahmins, and Lomasha, the great ascetic, being greatly frightened, approached the trees and hid themselves here and there.
मन्दीभूते च पवने तस्मिन्रजसि शाम्यति ।
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ॥१६॥
16. mandībhūte ca pavane tasminrajasi śāmyati ,
mahadbhiḥ pṛṣataistūrṇaṁ varṣamabhyājagāma ha.
16. mandībhūte ca pavane tasmin rajasi śāmyati
mahadbhiḥ pṛṣataiḥ tūrṇam varṣam abhyājagāma ha
16. And as the wind subsided and the dust settled, rain quickly arrived with large drops.
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः ।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥१७॥
17. tato'śmasahitā dhārāḥ saṁvṛṇvantyaḥ samantataḥ ,
prapeturaniśaṁ tatra śīghravātasamīritāḥ.
17. tataḥ aśmasahitāḥ dhārāḥ saṃvṛṇvantyaḥ samantataḥ
prapetuḥ aniśaṃ tatra śīghravātasamīritāḥ
17. Then, stone-laden torrents, continuously covering everything from all sides, fell there, driven by swift winds.
ततः सागरगा आपः कीर्यमाणाः समन्ततः ।
प्रादुरासन्सकलुषाः फेनवत्यो विशां पते ॥१८॥
18. tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ ,
prādurāsansakaluṣāḥ phenavatyo viśāṁ pate.
18. tataḥ sāgaragāḥ āpaḥ kīryamāṇāḥ samantataḥ
prāduḥ āsan sakaluṣāḥ phenavatyaḥ viśām pate
18. Then, O lord of the people (viśāṃ pate), the waters flowing towards the ocean, scattered in every direction, appeared turbid and foamy.
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् ।
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥१९॥
19. vahantyo vāri bahulaṁ phenoḍupapariplutam ,
parisasrurmahāśabdāḥ prakarṣantyo mahīruhān.
19. vahantyaḥ vāri bahulam phenoḍupapariplutam
parisasruḥ mahāśabdāḥ prakarṣantyaḥ mahīruhān
19. Carrying copious water, which was completely covered by foamy rafts, they flowed with a mighty roar, dragging along the trees.
तस्मिन्नुपरते वर्षे वाते च समतां गते ।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥२०॥
20. tasminnuparate varṣe vāte ca samatāṁ gate ,
gate hyambhasi nimnāni prādurbhūte divākare.
20. tasmin uparate varṣe vāte ca samatām gate
hi ambhasi nimnāni prāduḥ bhūte divākare
20. When that rain ceased, and the wind had settled into calmness, when the waters had indeed receded into the low-lying areas, and the sun had appeared.
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत ।
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ॥२१॥
21. nirjagmuste śanaiḥ sarve samājagmuśca bhārata ,
pratasthuśca punarvīrāḥ parvataṁ gandhamādanam.
21. nirjagmuḥ te śanaiḥ sarve samājagmuḥ ca bhārata
pratasthuḥ ca punaḥ vīrāḥ parvatam gandhamādanam
21. O descendant of Bharata, all of them slowly departed and then assembled. The heroes then set out again for Mount Gandhamadana.