महाभारतः
mahābhārataḥ
-
book-7, chapter-90
संजय उवाच ।
आत्मापराधात्संभूतं व्यसनं भरतर्षभ ।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥१॥
आत्मापराधात्संभूतं व्यसनं भरतर्षभ ।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥१॥
1. saṁjaya uvāca ,
ātmāparādhātsaṁbhūtaṁ vyasanaṁ bharatarṣabha ,
prāpya prākṛtavadvīra na tvaṁ śocitumarhasi.
ātmāparādhātsaṁbhūtaṁ vyasanaṁ bharatarṣabha ,
prāpya prākṛtavadvīra na tvaṁ śocitumarhasi.
1.
saṃjaya uvāca ātmaparādhāt saṃbhūtam vyasanam
bharatarṣabha prāpya prākṛtavat vīra na tvam śocitum arhasi
bharatarṣabha prāpya prākṛtavat vīra na tvam śocitum arhasi
1.
saṃjaya uvāca he bharatarṣabha,
he vīra,
tvaṃ ātmaparādhāt saṃbhūtam vyasanam prāpya prākṛtavat śocitum na arhasi
he vīra,
tvaṃ ātmaparādhāt saṃbhūtam vyasanam prāpya prākṛtavat śocitum na arhasi
1.
Saṃjaya said: O best among Bharatas (bharatarṣabha), O hero (vīra), having incurred this calamity born of your own fault (ātman-aparādha), you ought not to grieve like an ordinary person.
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च ।
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ।
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥२॥
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ।
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥२॥
2. tava nirguṇatāṁ jñātvā pakṣapātaṁ suteṣu ca ,
dvaidhībhāvaṁ tathā dharme pāṇḍaveṣu ca matsaram ,
ārtapralāpāṁśca bahūnmanujādhipasattama.
dvaidhībhāvaṁ tathā dharme pāṇḍaveṣu ca matsaram ,
ārtapralāpāṁśca bahūnmanujādhipasattama.
2.
tava nirguṇatām jñātvā pakṣapātam
suteṣu ca dvaidhībhāvam tathā
dharme pāṇḍaveṣu ca matsaram ārtapralāpān
ca bahūn manujādhipasattama
suteṣu ca dvaidhībhāvam tathā
dharme pāṇḍaveṣu ca matsaram ārtapralāpān
ca bahūn manujādhipasattama
2.
he manujādhipasattama,
(maya eva) tava nirguṇatām,
suteṣu ca pakṣapātam,
tathā dharme dvaidhībhāvam,
pāṇḍaveṣu ca matsaram,
bahūn ca ārtapralāpān jñātvā (vyasanam saṃbhūtam)
(maya eva) tava nirguṇatām,
suteṣu ca pakṣapātam,
tathā dharme dvaidhībhāvam,
pāṇḍaveṣu ca matsaram,
bahūn ca ārtapralāpān jñātvā (vyasanam saṃbhūtam)
2.
O most excellent of rulers (manujādhipasattama), [we recognize] your lack of virtue (nirguṇatā), your favoritism towards your sons, your duplicity concerning (natural) law (dharma), your malice towards the Pāṇḍavas, and the many lamentations of the distressed.
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः ।
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥३॥
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥३॥
3. sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ ,
vāsudevastato yuddhaṁ kurūṇāmakaronmahat.
vāsudevastato yuddhaṁ kurūṇāmakaronmahat.
3.
sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ
vāsudevaḥ tataḥ yuddham kurūṇām akarot mahat
vāsudevaḥ tataḥ yuddham kurūṇām akarot mahat
3.
sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ
vāsudevaḥ tataḥ kurūṇām mahat yuddham akarot
vāsudevaḥ tataḥ kurūṇām mahat yuddham akarot
3.
Therefore, Vāsudeva (Kṛṣṇa), who is the knower of the truth/essence of all beings, the preceptor (guru) of all beings, and the Lord, brought about a great battle for the Kurus.
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः ।
न हि ते सुकृतं किंचिदादौ मध्ये च भारत ।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥४॥
न हि ते सुकृतं किंचिदादौ मध्ये च भारत ।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥४॥
4. ātmāparādhātsumahānprāptaste vipulaḥ kṣayaḥ ,
na hi te sukṛtaṁ kiṁcidādau madhye ca bhārata ,
dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ.
na hi te sukṛtaṁ kiṁcidādau madhye ca bhārata ,
dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ.
4.
ātma-aparādhāt su-mahān prāptaḥ te
vipulaḥ kṣayaḥ na hi te sukṛtam kiñcit
ādau madhye ca bhārata dṛśyate
pṛṣṭhataḥ ca eva tvat-mūlaḥ hi parājayaḥ
vipulaḥ kṣayaḥ na hi te sukṛtam kiñcit
ādau madhye ca bhārata dṛśyate
pṛṣṭhataḥ ca eva tvat-mūlaḥ hi parājayaḥ
4.
bhārata te ātma-aparādhāt su-mahān
vipulaḥ kṣayaḥ prāptaḥ hi te ādau
madhye pṛṣṭhataḥ ca eva kiñcit sukṛtam
na dṛśyate hi parājayaḥ tvat-mūlaḥ
vipulaḥ kṣayaḥ prāptaḥ hi te ādau
madhye pṛṣṭhataḥ ca eva kiñcit sukṛtam
na dṛśyate hi parājayaḥ tvat-mūlaḥ
4.
O descendant of Bharata, a very great and extensive ruin has befallen you due to your own offense (aparādhāt). Indeed, no good deed of yours is seen at all in the beginning, in the middle, or even at the end, for this defeat (parājaya) is entirely rooted in you.
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् ।
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥५॥
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥५॥
5. tasmādadya sthiro bhūtvā jñātvā lokasya nirṇayam ,
śṛṇu yuddhaṁ yathā vṛttaṁ ghoraṁ devāsuropamam.
śṛṇu yuddhaṁ yathā vṛttaṁ ghoraṁ devāsuropamam.
5.
tasmāt adya sthiraḥ bhūtvā jñātvā lokasya nirṇayam
śṛṇu yuddham yathā vṛttam ghoram devāsurupamam
śṛṇu yuddham yathā vṛttam ghoram devāsurupamam
5.
tasmāt adya sthiraḥ bhūtvā lokasya nirṇayam jñātvā
ghoram devāsurupamam yuddham yathā vṛttam śṛṇu
ghoram devāsurupamam yuddham yathā vṛttam śṛṇu
5.
Therefore, today, having composed yourself and understood the world's judgment (nirṇayam), listen to how the terrible battle, resembling the conflict between gods and asuras, truly occurred.
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे ।
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥६॥
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥६॥
6. praviṣṭe tava sainyaṁ tu śaineye satyavikrame ,
bhīmasenamukhāḥ pārthāḥ pratīyurvāhinīṁ tava.
bhīmasenamukhāḥ pārthāḥ pratīyurvāhinīṁ tava.
6.
praviṣṭe tava sainyam tu śaineye satya-vikrame
bhīmasena-mukhāḥ pārthāḥ pratīyuḥ vāhinīm tava
bhīmasena-mukhāḥ pārthāḥ pratīyuḥ vāhinīm tava
6.
tu śaineye satya-vikrame (Satyaki) tava sainyam praviṣṭe
(sati) bhīmasena-mukhāḥ pārthāḥ tava vāhinīm pratīyuḥ
(sati) bhīmasena-mukhāḥ pārthāḥ tava vāhinīm pratīyuḥ
6.
Indeed, when Śaineya (Satyaki), a warrior of true valor, had entered your army, the Pārthas (sons of Pṛthā), with Bhimasena at their forefront, counter-attacked your host.
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् ।
दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥७॥
दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥७॥
7. āgacchatastānsahasā kruddharūpānsahānugān ,
dadhāraiko raṇe pāṇḍūnkṛtavarmā mahārathaḥ.
dadhāraiko raṇe pāṇḍūnkṛtavarmā mahārathaḥ.
7.
āgacchataḥ tān sahasā kruddha-rūpān saha-anugān
dadhāra ekaḥ raṇe pāṇḍūn kṛtavarmā mahā-rathaḥ
dadhāra ekaḥ raṇe pāṇḍūn kṛtavarmā mahā-rathaḥ
7.
mahā-rathaḥ kṛtavarmā ekaḥ raṇe sahasā kruddha-rūpān
saha-anugān āgacchataḥ tān pāṇḍūn dadhāra
saha-anugān āgacchataḥ tān pāṇḍūn dadhāra
7.
Alone in battle, the great charioteer Kṛtavarman held back those Pandavas who were approaching fiercely, enraged in form, along with their followers.
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् ।
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् ॥८॥
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् ॥८॥
8. yathodvṛttaṁ dhārayate velā vai salilārṇavam ,
pāṇḍusainyaṁ tathā saṁkhye hārdikyaḥ samavārayat.
pāṇḍusainyaṁ tathā saṁkhye hārdikyaḥ samavārayat.
8.
yathā udvṛttam dhārayate velā vai salilārṇavam
pāṇḍusainyam tathā saṅkhye hārdikyaḥ samavārayat
pāṇḍusainyam tathā saṅkhye hārdikyaḥ samavārayat
8.
yathā velā udvṛttam salilārṇavam dhārayate,
tathā hārdikyaḥ saṅkhye pāṇḍusainyam samavārayat
tathā hārdikyaḥ saṅkhye pāṇḍusainyam samavārayat
8.
Just as the shore holds back the overflowing waters of the ocean, so too did Hārdikya restrain the Pāṇḍava army in battle.
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् ।
यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥९॥
यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥९॥
9. tatrādbhutamamanyanta hārdikyasya parākramam ,
yadenaṁ sahitāḥ pārthā nāticakramurāhave.
yadenaṁ sahitāḥ pārthā nāticakramurāhave.
9.
tatra adbhutam amanyanta hārdikyasya parākramam
yat enam sahitāḥ pārthāḥ na aticakramuḥ āhave
yat enam sahitāḥ pārthāḥ na aticakramuḥ āhave
9.
tatra hārdikyasya parākramam adbhutam amanyanta,
yat sahitāḥ pārthāḥ enam āhave na aticakramuḥ.
yat sahitāḥ pārthāḥ enam āhave na aticakramuḥ.
9.
There, they considered Hārdikya's valor (parākrama) astonishing, because the Pārthas, even when united, could not overcome him in that battle.
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः ।
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥१०॥
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥१०॥
10. tato bhīmastribhirviddhvā kṛtavarmāṇamāyasaiḥ ,
śaṅkhaṁ dadhmau mahābāhurharṣayansarvapāṇḍavān.
śaṅkhaṁ dadhmau mahābāhurharṣayansarvapāṇḍavān.
10.
tataḥ bhīmaḥ tribhiḥ viddhvā kṛtavarmāṇam āyasaiḥ
śaṅkham dadhmau mahābāhuḥ harṣayan sarvapāṇḍavān
śaṅkham dadhmau mahābāhuḥ harṣayan sarvapāṇḍavān
10.
tataḥ mahābāhuḥ bhīmaḥ tribhiḥ āyasaiḥ (śaraiḥ) kṛtavarmāṇam viddhvā,
śaṅkham dadhmau,
sarvapāṇḍavān harṣayan.
śaṅkham dadhmau,
sarvapāṇḍavān harṣayan.
10.
Then, Bhīma, the mighty-armed (mahābāhu), having pierced Kṛtavarman with three iron arrows, blew his conch, delighting all the Pāṇḍavas.
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः ।
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥११॥
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥११॥
11. sahadevastu viṁśatyā dharmarājaśca pañcabhiḥ ,
śatena nakulaścāpi hārdikyaṁ samavidhyata.
śatena nakulaścāpi hārdikyaṁ samavidhyata.
11.
sahadevaḥ tu viṃśatyā dharmarājaḥ ca pañcabhiḥ
śatena nakulaḥ ca api hārdikyam samavidhyat
śatena nakulaḥ ca api hārdikyam samavidhyat
11.
tu sahadevaḥ viṃśatyā,
ca dharmarājaḥ pañcabhiḥ,
ca api nakulaḥ śatena hārdikyam samavidhyat.
ca dharmarājaḥ pañcabhiḥ,
ca api nakulaḥ śatena hārdikyam samavidhyat.
11.
Sahadeva, however, struck Hārdikya with twenty (arrows), and the king of natural law (dharmarāja) (Yudhiṣṭhira) with five, and Nakula also with a hundred (arrows).
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः ।
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ।
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥१२॥
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ।
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥१२॥
12. draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ ,
dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇamārdayat ,
virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ.
dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇamārdayat ,
virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ.
12.
draupadeyāḥ trisaptatyā saptabhiḥ ca
ghaṭotkacaḥ dhṛṣṭadyumnaḥ tribhiḥ ca
api kṛtavarmāṇam ārdhayat virāṭaḥ
drupadaḥ ca eva yājñaseniḥ ca pañcabhiḥ
ghaṭotkacaḥ dhṛṣṭadyumnaḥ tribhiḥ ca
api kṛtavarmāṇam ārdhayat virāṭaḥ
drupadaḥ ca eva yājñaseniḥ ca pañcabhiḥ
12.
kṛtavarmāṇam draupadeyāḥ trisaptatyā
ghaṭotkacaḥ ca saptabhiḥ dhṛṣṭadyumnaḥ
ca api tribhiḥ virāṭaḥ drupadaḥ
ca eva yājñaseniḥ ca pañcabhiḥ ārdhayat
ghaṭotkacaḥ ca saptabhiḥ dhṛṣṭadyumnaḥ
ca api tribhiḥ virāṭaḥ drupadaḥ
ca eva yājñaseniḥ ca pañcabhiḥ ārdhayat
12.
The sons of Draupadi (Draupadeyāḥ) with seventy-three (arrows), and Ghaṭotkaca with seven, Dhṛṣṭadyumna also with three, and Virāṭa, Drupada, and the son of Yajñasena (Yājñaseniḥ) with five, afflicted Kṛtavarmā.
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ।
पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥१३॥
पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥१३॥
13. śikhaṇḍī cāpi hārdikyaṁ viddhvā pañcabhirāśugaiḥ ,
punarvivyādha viṁśatyā sāyakānāṁ hasanniva.
punarvivyādha viṁśatyā sāyakānāṁ hasanniva.
13.
śikhaṇḍī ca api hārdikyam viddhvā pañcabhiḥ
āśugaiḥ punaḥ vivyādha viṁśatyā sāyakānām hasan iva
āśugaiḥ punaḥ vivyādha viṁśatyā sāyakānām hasan iva
13.
śikhaṇḍī ca api hārdikyam pañcabhiḥ āśugaiḥ
viddhvā punaḥ viṁśatyā sāyakānām hasan iva vivyādha
viddhvā punaḥ viṁśatyā sāyakānām hasan iva vivyādha
13.
And Śikhaṇḍī, having pierced Hārdikya (Kṛtavarmā) with five swift arrows, again struck him with twenty arrows, as if laughing.
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् ।
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥१४॥
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥१४॥
14. kṛtavarmā tato rājansarvatastānmahārathān ,
ekaikaṁ pañcabhirviddhvā bhīmaṁ vivyādha saptabhiḥ ,
dhanurdhvajaṁ ca saṁyatto rathādbhūmāvapātayat.
ekaikaṁ pañcabhirviddhvā bhīmaṁ vivyādha saptabhiḥ ,
dhanurdhvajaṁ ca saṁyatto rathādbhūmāvapātayat.
14.
kṛtavarmā tataḥ rājan sarvataḥ tān
mahārathān ekaikam pañcabhiḥ viddhvā
bhīmam vivyādha saptabhiḥ dhanurdhvajam
ca saṃyattaḥ rathāt bhūmau apātayat
mahārathān ekaikam pañcabhiḥ viddhvā
bhīmam vivyādha saptabhiḥ dhanurdhvajam
ca saṃyattaḥ rathāt bhūmau apātayat
14.
rājan tataḥ kṛtavarmā sarvataḥ tān
mahārathān ekaikam pañcabhiḥ viddhvā
bhīmam saptabhiḥ vivyādha ca saṃyattaḥ
dhanurdhvajam rathāt bhūmau apātayat
mahārathān ekaikam pañcabhiḥ viddhvā
bhīmam saptabhiḥ vivyādha ca saṃyattaḥ
dhanurdhvajam rathāt bhūmau apātayat
14.
Then, O king, Kṛtavarmā, having pierced each one of those great charioteers (mahārathān) on all sides with five (arrows), struck Bhīma with seven (arrows). And being prepared, he made Dhanurdhvaja fall from his chariot to the ground.
अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥१५॥
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥१५॥
15. athainaṁ chinnadhanvānaṁ tvaramāṇo mahārathaḥ ,
ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ.
ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ.
15.
atha enam chinnadhanvānam tvaramāṇaḥ mahārathaḥ
ājaghāna urasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ
ājaghāna urasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ
15.
atha tvaramāṇaḥ kruddhaḥ mahārathaḥ chinnadhanvānam
enam urasi saptatyā niśitaiḥ śaraiḥ ājaghāna
enam urasi saptatyā niśitaiḥ śaraiḥ ājaghāna
15.
Then, that great charioteer (mahāratha), swiftly and enraged, struck him, whose bow had been severed, in the chest with seventy sharp arrows.
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः ।
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥१६॥
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥१६॥
16. sa gāḍhaviddho balavānhārdikyasya śarottamaiḥ ,
cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ.
cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ.
16.
saḥ gāḍhaviddhaḥ balavān hārdikyasya śarottamāiḥ
cacāla rathamadhyasthaḥ kṣitikampe yathā acalaḥ
cacāla rathamadhyasthaḥ kṣitikampe yathā acalaḥ
16.
saḥ gāḍhaviddhaḥ balavān rathamadhyasthaḥ hārdikyasya
śarottamāiḥ cacāla kṣitikampe yathā acalaḥ
śarottamāiḥ cacāla kṣitikampe yathā acalaḥ
16.
He (Bhīmasena), though powerful and standing in the middle of his chariot, deeply wounded by the excellent arrows of Hārdikya (Kṛtavarmā), trembled just like a mountain during an earthquake.
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः ।
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ॥१७॥
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ॥१७॥
17. bhīmasenaṁ tathā dṛṣṭvā dharmarājapurogamāḥ ,
visṛjantaḥ śarānghorānkṛtavarmāṇamārdayan.
visṛjantaḥ śarānghorānkṛtavarmāṇamārdayan.
17.
bhīmasenam tathā dṛṣṭvā dharmarājapurogamāḥ
visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan
visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan
17.
tathā bhīmasenam dṛṣṭvā dharmarājapurogamāḥ
ghorān śarān visṛjantaḥ kṛtavarmāṇam ārdayan
ghorān śarān visṛjantaḥ kṛtavarmāṇam ārdayan
17.
Seeing Bhīmasena in that state, those led by Dharmarāja (Yudhiṣṭhira) tormented Kṛtavarmā by releasing terrible arrows.
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष ।
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥१८॥
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥१८॥
18. taṁ tathā koṣṭhakīkṛtya rathavaṁśena māriṣa ,
vivyadhuḥ sāyakairhṛṣṭā rakṣārthaṁ mārutermṛdhe.
vivyadhuḥ sāyakairhṛṣṭā rakṣārthaṁ mārutermṛdhe.
18.
tam tathā koṣṭhakīkṛtya rathavaṃśena māriṣa
vivyādhuḥ sāyakāiḥ hṛṣṭāḥ rakṣārtham māruteḥ mṛdhe
vivyādhuḥ sāyakāiḥ hṛṣṭāḥ rakṣārtham māruteḥ mṛdhe
18.
māriṣa,
tam tathā rathavaṃśena koṣṭhakīkṛtya,
hṛṣṭāḥ (te) māruteḥ rakṣārtham mṛdhe sāyakāiḥ vivyādhuḥ
tam tathā rathavaṃśena koṣṭhakīkṛtya,
hṛṣṭāḥ (te) māruteḥ rakṣārtham mṛdhe sāyakāiḥ vivyādhuḥ
18.
Oh venerable one, after thus surrounding him with a multitude of chariots, they, joyful, pierced him with arrows in the battle to protect Māruti (Bhīmasena).
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ।
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥१९॥
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ।
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥१९॥
19. pratilabhya tataḥ saṁjñāṁ bhīmaseno mahābalaḥ ,
śaktiṁ jagrāha samare hemadaṇḍāmayasmayīm ,
cikṣepa ca rathāttūrṇaṁ kṛtavarmarathaṁ prati.
śaktiṁ jagrāha samare hemadaṇḍāmayasmayīm ,
cikṣepa ca rathāttūrṇaṁ kṛtavarmarathaṁ prati.
19.
pratilabdhya tataḥ saṃjñām bhīmasenaḥ
mahābalaḥ śaktim jagrāha samare
hemadaṇḍām ayasmayīm cikṣepa ca
rathāt tūrṇam kṛtavarmaratham prati
mahābalaḥ śaktim jagrāha samare
hemadaṇḍām ayasmayīm cikṣepa ca
rathāt tūrṇam kṛtavarmaratham prati
19.
tataḥ saṃjñām pratilabdhya,
mahābalaḥ bhīmasenaḥ samare hemadaṇḍām ayasmayīm śaktim jagrāha.
ca rathāt tūrṇam kṛtavarmaratham prati cikṣepa.
mahābalaḥ bhīmasenaḥ samare hemadaṇḍām ayasmayīm śaktim jagrāha.
ca rathāt tūrṇam kṛtavarmaratham prati cikṣepa.
19.
Then, regaining his consciousness, the mighty Bhīmasena seized an iron (śakti) weapon with a golden handle in the battle. And he swiftly hurled it from his chariot towards Kṛtavarmā's chariot.
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा ।
कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥२०॥
कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥२०॥
20. sā bhīmabhujanirmuktā nirmuktoragasaṁnibhā ,
kṛtavarmāṇamabhitaḥ prajajvāla sudāruṇā.
kṛtavarmāṇamabhitaḥ prajajvāla sudāruṇā.
20.
sā bhīmabhujanimuktā nirmukta uraga saṃnibhā
kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā
kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā
20.
sā bhīmabhujanimuktā nirmukta uraga saṃnibhā
sudāruṇā kṛtavarmāṇam abhitaḥ prajajvāla
sudāruṇā kṛtavarmāṇam abhitaḥ prajajvāla
20.
That (śakti) released from Bhīma's arm, resembling a snake that has shed its skin, blazed up extremely fiercely around Kṛtavarman.
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् ।
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥२१॥
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥२१॥
21. tāmāpatantīṁ sahasā yugāntāgnisamaprabhām ,
dvābhyāṁ śarābhyāṁ hārdikyo nicakarta dvidhā tadā.
dvābhyāṁ śarābhyāṁ hārdikyo nicakarta dvidhā tadā.
21.
tām āpatantīm sahasā yugānta agni samaprabhām
dvābhyām śarābhyām hārdikyaḥ nicakarta dvidhā tadā
dvābhyām śarābhyām hārdikyaḥ nicakarta dvidhā tadā
21.
tadā hārdikyaḥ tām āpatantīm sahasā yugānta agni
samaprabhām dvābhyām śarābhyām dvidhā nicakarta
samaprabhām dvābhyām śarābhyām dvidhā nicakarta
21.
Then Hārdikya (Kṛtavarman), with two arrows, suddenly cut in two that approaching (śakti) which shone like the fire at the end of a cosmic age.
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ।
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥२२॥
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥२२॥
22. sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā ,
dyotayantī diśo rājanmaholkeva divaścyutā ,
śaktiṁ vinihatāṁ dṛṣṭvā bhīmaścukrodha vai bhṛśam.
dyotayantī diśo rājanmaholkeva divaścyutā ,
śaktiṁ vinihatāṁ dṛṣṭvā bhīmaścukrodha vai bhṛśam.
22.
sā chinnā patitā bhūmau śaktiḥ
kanakabhūṣaṇā dyotayantī diśaḥ rājan mahā
ulkā iva divaḥ cyutā śaktim vinihatām
dṛṣṭvā bhīmaḥ cukrodha vai bhṛśam
kanakabhūṣaṇā dyotayantī diśaḥ rājan mahā
ulkā iva divaḥ cyutā śaktim vinihatām
dṛṣṭvā bhīmaḥ cukrodha vai bhṛśam
22.
rājan sā kanakabhūṣaṇā chinnā patitā
bhūmau śaktiḥ divaḥ cyutā mahā ulkā
iva diśaḥ dyotayantī śaktim vinihatām
dṛṣṭvā bhīmaḥ vai bhṛśam cukrodha
bhūmau śaktiḥ divaḥ cyutā mahā ulkā
iva diśaḥ dyotayantī śaktim vinihatām
dṛṣṭvā bhīmaḥ vai bhṛśam cukrodha
22.
O King, that golden-adorned power (śakti), severed and fallen to the ground, illumined the directions like a great meteor fallen from the sky. Having seen the power (śakti) struck down, Bhīma indeed became exceedingly angry.
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् ।
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥२३॥
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥२३॥
23. tato'nyaddhanurādāya vegavatsumahāsvanam ,
bhīmaseno raṇe kruddho hārdikyaṁ samavārayat.
bhīmaseno raṇe kruddho hārdikyaṁ samavārayat.
23.
tataḥ anyat dhanuḥ ādāya vegavat sumahāsvanam
bhīmasenaḥ raṇe kruddhaḥ hārdikyam samavārayat
bhīmasenaḥ raṇe kruddhaḥ hārdikyam samavārayat
23.
tataḥ raṇe kruddhaḥ bhīmasenaḥ anyat vegavat
sumahāsvanam dhanuḥ ādāya hārdikyam samavārayat
sumahāsvanam dhanuḥ ādāya hārdikyam samavārayat
23.
Then Bhīmasena, enraged in battle, took up another swift, very loud-sounding bow and obstructed Hārdikya (Kṛtavarman).
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे ।
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥२४॥
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥२४॥
24. athainaṁ pañcabhirbāṇairājaghāna stanāntare ,
bhīmo bhīmabalo rājaṁstava durmantritena ha.
bhīmo bhīmabalo rājaṁstava durmantritena ha.
24.
atha enam pañcabhiḥ bāṇaiḥ ājaghāna stanāntare
bhīmaḥ bhīmabalaḥ rājan tava durmantriteṇa ha
bhīmaḥ bhīmabalaḥ rājan tava durmantriteṇa ha
24.
rājan atha bhīmaḥ bhīmabalaḥ tava durmantriteṇa
ha enam stanāntare pañcabhiḥ bāṇaiḥ ājaghāna
ha enam stanāntare pañcabhiḥ bāṇaiḥ ājaghāna
24.
O King, then Bhima, who possessed terrible strength, struck him in the chest with five arrows, indeed as a result of your evil counsel.
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष ।
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥२५॥
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥२५॥
25. bhojastu kṣatasarvāṅgo bhīmasenena māriṣa ,
raktāśoka ivotphullo vyabhrājata raṇājire.
raktāśoka ivotphullo vyabhrājata raṇājire.
25.
bhojaḥ tu kṣatasarvāṅgaḥ bhīmasenena māriṣa
raktāśokaḥ iva utphullaḥ vyabhrājata raṇājire
raktāśokaḥ iva utphullaḥ vyabhrājata raṇājire
25.
māriṣa tu bhīmasenena kṣatasarvāṅgaḥ bhojaḥ
utphullaḥ raktāśokaḥ iva raṇājire vyabhrājata
utphullaḥ raktāśokaḥ iva raṇājire vyabhrājata
25.
O respected one, Bhoja, with all his limbs wounded by Bhimasena, shone splendidly on the battlefield like a fully bloomed red Aśoka tree.
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव ।
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥२६॥
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥२६॥
26. tataḥ kruddhastribhirbāṇairbhīmasenaṁ hasanniva ,
abhihatya dṛḍhaṁ yuddhe tānsarvānpratyavidhyata.
abhihatya dṛḍhaṁ yuddhe tānsarvānpratyavidhyata.
26.
tataḥ kruddhaḥ tribhiḥ bāṇaiḥ bhīmasenam hasan iva
abhihatya dṛḍham yuddhe tān sarvān pratyavidhyata
abhihatya dṛḍham yuddhe tān sarvān pratyavidhyata
26.
tataḥ kruddhaḥ hasan iva yuddhe tribhiḥ bāṇaiḥ
bhīmasenam dṛḍham abhihatya tān sarvān pratyavidhyata
bhīmasenam dṛḍham abhihatya tān sarvān pratyavidhyata
26.
Then, enraged, as if laughing, he struck Bhimasena firmly in battle with three arrows, and then retaliated by piercing all of them.
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् ।
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥२७॥
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥२७॥
27. tribhistribhirmaheṣvāso yatamānānmahārathān ,
te'pi taṁ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ.
te'pi taṁ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ.
27.
tribhiḥ tribhiḥ maheṣvāsaḥ yatamānān mahārathān te
api tam pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ
api tam pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ
27.
maheṣvāsaḥ tribhiḥ tribhiḥ yatamānān mahārathān te
api tam saptabhiḥ saptabhiḥ śaraiḥ pratyavidhyanta
api tam saptabhiḥ saptabhiḥ śaraiḥ pratyavidhyanta
27.
The great archer (Bhoja) struck the valiant great charioteers with three arrows each. And they, in turn, pierced him with seven arrows each.
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः ।
धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥२८॥
धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥२८॥
28. śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ ,
dhanuściccheda samare prahasanniva bhārata.
dhanuściccheda samare prahasanniva bhārata.
28.
śikhaṇḍinaḥ tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ
dhanuḥ chiccheda samare prahasan iva bhārata
dhanuḥ chiccheda samare prahasan iva bhārata
28.
bhārata tataḥ kruddhaḥ mahārathaḥ śikhaṇḍinaḥ
prahasan iva samare kṣurapreṇa dhanuḥ chiccheda
prahasan iva samare kṣurapreṇa dhanuḥ chiccheda
28.
O Bhārata, then the enraged great charioteer, Shikhaṇḍin, as if laughing, cut the bow in battle with a razor-sharp arrow.
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् ।
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥२९॥
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥२९॥
29. śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram ,
asiṁ jagrāha samare śatacandraṁ ca bhāsvaram.
asiṁ jagrāha samare śatacandraṁ ca bhāsvaram.
29.
śikhaṇḍī tu tataḥ kruddhaḥ chinne dhanuṣi satvaram
asim jagrāha samare śatacandram ca bhāsvaram
asim jagrāha samare śatacandram ca bhāsvaram
29.
tu tataḥ dhanuṣi chinne kruddhaḥ śikhaṇḍī satvaram
samare śatacandram ca bhāsvaram asim jagrāha
samare śatacandram ca bhāsvaram asim jagrāha
29.
But then, enraged, when his bow was broken, Shikhaṇḍin swiftly grasped a brilliant sword, shining with a hundred moon-like marks, in battle.
भ्रामयित्वा महाचर्म चामीकरविभूषितम् ।
तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥३०॥
तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥३०॥
30. bhrāmayitvā mahācarma cāmīkaravibhūṣitam ,
tamasiṁ preṣayāmāsa kṛtavarmarathaṁ prati.
tamasiṁ preṣayāmāsa kṛtavarmarathaṁ prati.
30.
bhrāmayitvā mahācarma cāmīkaravibhūṣitam
tam asim preṣayāmāsa kṛtavarmaratham prati
tam asim preṣayāmāsa kṛtavarmaratham prati
30.
cāmīkaravibhūṣitam mahācarma bhrāmayitvā
tam asim kṛtavarmaratham prati preṣayāmāsa
tam asim kṛtavarmaratham prati preṣayāmāsa
30.
Having brandished his great shield, which was adorned with gold, he then hurled that sword towards Kritavarman's chariot.
स तस्य सशरं चापं छित्त्वा संख्ये महानसिः ।
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥३१॥
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥३१॥
31. sa tasya saśaraṁ cāpaṁ chittvā saṁkhye mahānasiḥ ,
abhyagāddharaṇīṁ rājaṁścyutaṁ jyotirivāmbarāt.
abhyagāddharaṇīṁ rājaṁścyutaṁ jyotirivāmbarāt.
31.
saḥ tasya saśaram cāpam chittvā saṃkhye mahānasiḥ
abhyagāt dharaṇīm rājan cyutam jyotiḥ iva ambarāt
abhyagāt dharaṇīm rājan cyutam jyotiḥ iva ambarāt
31.
rājan saṃkhye tasya saśaram cāpam chittvā saḥ
mahānasiḥ ambarāt cyutam jyotiḥ iva dharaṇīm abhyagāt
mahānasiḥ ambarāt cyutam jyotiḥ iva dharaṇīm abhyagāt
31.
O King, in that encounter, that great sword, having cut his (Kritavarman's) bow along with its arrows, then fell to the ground like a meteor dropped from the sky.
एतस्मिन्नेव काले तु त्वरमाणा महारथाः ।
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥३२॥
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥३२॥
32. etasminneva kāle tu tvaramāṇā mahārathāḥ ,
vivyadhuḥ sāyakairgāḍhaṁ kṛtavarmāṇamāhave.
vivyadhuḥ sāyakairgāḍhaṁ kṛtavarmāṇamāhave.
32.
etasmin eva kāle tu tvaramāṇāḥ mahārathāḥ
vivyadhuḥ sāyakaiḥ gāḍham kṛtavarmāṇam āhave
vivyadhuḥ sāyakaiḥ gāḍham kṛtavarmāṇam āhave
32.
tu etasmin eva kāle tvaramāṇāḥ mahārathāḥ
āhave kṛtavarmāṇam sāyakaiḥ gāḍham vivyadhuḥ
āhave kṛtavarmāṇam sāyakaiḥ gāḍham vivyadhuḥ
32.
However, at this very moment, the hastening great warriors fiercely pierced Kṛtavarman with arrows in the battle.
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः ।
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥३३॥
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥३३॥
33. athānyaddhanurādāya tyaktvā tacca mahaddhanuḥ ,
viśīrṇaṁ bharataśreṣṭha hārdikyaḥ paravīrahā.
viśīrṇaṁ bharataśreṣṭha hārdikyaḥ paravīrahā.
33.
atha anyat dhanuḥ ādāya tyaktvā tat ca mahat dhanuḥ
viśīrṇam bharataśreṣṭha hārdikyaḥ paravīrahā
viśīrṇam bharataśreṣṭha hārdikyaḥ paravīrahā
33.
atha,
bharataśreṣṭha,
hārdikyaḥ paravīrahā,
tat ca viśīrṇam mahat dhanuḥ tyaktvā,
anyat dhanuḥ ādāya
bharataśreṣṭha,
hārdikyaḥ paravīrahā,
tat ca viśīrṇam mahat dhanuḥ tyaktvā,
anyat dhanuḥ ādāya
33.
Then, O best of the Bharatas, Hārdikya, the slayer of hostile heroes, having abandoned that great, shattered bow, took up another (bow).
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः ।
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥३४॥
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥३४॥
34. vivyādha pāṇḍavānyuddhe tribhistribhirajihmagaiḥ ,
śikhaṇḍinaṁ ca vivyādha tribhiḥ pañcabhireva ca.
śikhaṇḍinaṁ ca vivyādha tribhiḥ pañcabhireva ca.
34.
vivyādha pāṇḍavān yuddhe tribhiḥ tribhiḥ ajihmagaiḥ
śikhaṇḍinam ca vivyādha tribhiḥ pañcabhiḥ eva ca
śikhaṇḍinam ca vivyādha tribhiḥ pañcabhiḥ eva ca
34.
yuddhe ajihmagaiḥ tribhiḥ tribhiḥ pāṇḍavān vivyādha;
ca śikhaṇḍinam ca tribhiḥ eva pañcabhiḥ vivyādha
ca śikhaṇḍinam ca tribhiḥ eva pañcabhiḥ vivyādha
34.
He pierced each of the Pāṇḍavas in battle with three straight-flying arrows. And he also pierced Śikhaṇḍin with three and even with five (arrows).
धनुरन्यत्समादाय शिखण्डी तु महायशाः ।
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥३५॥
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥३५॥
35. dhanuranyatsamādāya śikhaṇḍī tu mahāyaśāḥ ,
avārayatkūrmanakhairāśugairhṛdikātmajam.
avārayatkūrmanakhairāśugairhṛdikātmajam.
35.
dhanuḥ anyat samādāya śikhaṇḍī tu mahāyaśāḥ
avārayat kūrmanakhaiḥ āśugaiḥ hṛdikātmajam
avārayat kūrmanakhaiḥ āśugaiḥ hṛdikātmajam
35.
tu mahāyaśāḥ śikhaṇḍī anyat dhanuḥ samādāya
hṛdikātmajam kūrmanakhaiḥ āśugaiḥ avārayat
hṛdikātmajam kūrmanakhaiḥ āśugaiḥ avārayat
35.
But Śikhaṇḍin, the highly renowned, taking another bow, warded off Hṛdika's son (Kṛtavarman) with swift-flying, tortoise-claw-shaped arrows.
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः ।
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥३६॥
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥३६॥
36. tataḥ kruddho raṇe rājanhṛdikasyātmasaṁbhavaḥ ,
abhidudrāva vegena yājñaseniṁ mahāratham.
abhidudrāva vegena yājñaseniṁ mahāratham.
36.
tataḥ kruddhaḥ raṇe rājan hṛdikasya ātmasaṃbhavaḥ
abhidudrāva vegena yājñaseniṃ mahāratham
abhidudrāva vegena yājñaseniṃ mahāratham
36.
rājan tataḥ raṇe kruddhaḥ hṛdikasya ātmasaṃbhavaḥ
vegena yājñaseniṃ mahāratham abhidudrāva
vegena yājñaseniṃ mahāratham abhidudrāva
36.
Then, O King, the son of Hṛdika (Kṛtavarman), enraged in battle, rapidly rushed towards Dhṛṣṭadyumna, the great charioteer.
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः ।
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥३७॥
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥३७॥
37. bhīṣmasya samare rājanmṛtyorhetuṁ mahātmanaḥ ,
vidarśayanbalaṁ śūraḥ śārdūla iva kuñjaram.
vidarśayanbalaṁ śūraḥ śārdūla iva kuñjaram.
37.
bhīṣmasya samare rājan mṛtyoḥ hetuṃ mahātmanaḥ
vidarśayan balaṃ śūraḥ śārdūlaḥ iva kuñjaram
vidarśayan balaṃ śūraḥ śārdūlaḥ iva kuñjaram
37.
rājan śūraḥ balaṃ vidarśayan śārdūlaḥ iva
kuñjaram bhīṣmasya samare mahātmanaḥ mṛtyoḥ hetuṃ
kuñjaram bhīṣmasya samare mahātmanaḥ mṛtyoḥ hetuṃ
37.
O King, the brave warrior (Kṛtavarman), displaying his strength like a tiger (attacking) an elephant, (rushed against the one who was) the very cause of death for the great-souled Bhishma in battle.
तौ दिशागजसंकाशौ ज्वलिताविव पावकौ ।
समासेदतुरन्योन्यं शरसंघैररिंदमौ ॥३८॥
समासेदतुरन्योन्यं शरसंघैररिंदमौ ॥३८॥
38. tau diśāgajasaṁkāśau jvalitāviva pāvakau ,
samāsedaturanyonyaṁ śarasaṁghairariṁdamau.
samāsedaturanyonyaṁ śarasaṁghairariṁdamau.
38.
tau diśāgajasaṃkāśau jvalitau iva pāvakau
samāsedatuḥ anyonyam śarasaṃghaiḥ arimdamau
samāsedatuḥ anyonyam śarasaṃghaiḥ arimdamau
38.
tau diśāgajasaṃkāśau jvalitau iva pāvakau
arimdamau śarasaṃghaiḥ anyonyam samāsedatuḥ
arimdamau śarasaṃghaiḥ anyonyam samāsedatuḥ
38.
Those two (warriors), resembling the guardian elephants of the quarters and like two blazing fires, the destroyers of foes, approached each other with volleys of arrows.
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् ।
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥३९॥
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥३९॥
39. vidhunvānau dhanuḥśreṣṭhe saṁdadhānau ca sāyakān ,
visṛjantau ca śataśo gabhastīniva bhāskarau.
visṛjantau ca śataśo gabhastīniva bhāskarau.
39.
vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān
visṛjantau ca śataśaḥ gabhastīn iva bhāskarau
visṛjantau ca śataśaḥ gabhastīn iva bhāskarau
39.
vidhunvānau dhanuḥśreṣṭhe ca sāyakān saṃdadhānau
ca śataśaḥ visṛjantau iva bhāskarau gabhastīn
ca śataśaḥ visṛjantau iva bhāskarau gabhastīn
39.
Brandishing their excellent bows and stringing arrows, they both discharged them by hundreds, just like two suns emitting their rays.
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ ।
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥४०॥
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥४०॥
40. tāpayantau śaraistīkṣṇairanyonyaṁ tau mahārathau ,
yugāntapratimau vīrau rejaturbhāskarāviva.
yugāntapratimau vīrau rejaturbhāskarāviva.
40.
tāpayantau śaraiḥ tīkṣṇaiḥ anyonyaṃ tau mahārathau
yugāntapratimau vīrau rejatuḥ bhāskarau iva
yugāntapratimau vīrau rejatuḥ bhāskarau iva
40.
tau mahārathau vīrau tīkṣṇaiḥ śaraiḥ anyonyaṃ
tāpayantau yugāntapratimau bhāskarau iva rejatuḥ
tāpayantau yugāntapratimau bhāskarau iva rejatuḥ
40.
Those two great charioteers and heroes, tormenting each other with sharp arrows, shone like two suns at the end of an age (yugānta).
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् ।
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥४१॥
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥४१॥
41. kṛtavarmā tu rabhasaṁ yājñaseniṁ mahāratham ,
viddhveṣūṇāṁ trisaptatyā punarvivyādha saptabhiḥ.
viddhveṣūṇāṁ trisaptatyā punarvivyādha saptabhiḥ.
41.
kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham
viddhvā iṣūṇāṃ trisaptatyā punaḥ vivyādha saptabhiḥ
viddhvā iṣūṇāṃ trisaptatyā punaḥ vivyādha saptabhiḥ
41.
kṛtavarmā tu trisaptatyā iṣūṇāṃ rabhasaṃ mahāratham
yājñaseniṃ viddhvā punaḥ saptabhiḥ vivyādha
yājñaseniṃ viddhvā punaḥ saptabhiḥ vivyādha
41.
Kṛtavarmā, however, having pierced the impetuous great charioteer Yājñaseni with seventy-three arrows, again struck him with seven more.
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥४२॥
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥४२॥
42. sa gāḍhaviddho vyathito rathopastha upāviśat ,
visṛjansaśaraṁ cāpaṁ mūrchayābhipariplutaḥ.
visṛjansaśaraṁ cāpaṁ mūrchayābhipariplutaḥ.
42.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat
visṛjan saśaraṃ cāpaṃ mūrcchayā abhipariplutaḥ
visṛjan saśaraṃ cāpaṃ mūrcchayā abhipariplutaḥ
42.
saḥ gāḍhaviddhaḥ vyathitaḥ mūrcchayā abhipariplutaḥ
saśaraṃ cāpaṃ visṛjan rathopasthe upāviśat
saśaraṃ cāpaṃ visṛjan rathopasthe upāviśat
42.
Deeply wounded and distressed, he sat down on the chariot platform, letting go of his bow with its arrow, completely overwhelmed by unconsciousness.
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ ।
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥४३॥
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥४३॥
43. taṁ viṣaṇṇaṁ rathe dṛṣṭvā tāvakā bharatarṣabha ,
hārdikyaṁ pūjayāmāsurvāsāṁsyādudhuvuśca ha.
hārdikyaṁ pūjayāmāsurvāsāṁsyādudhuvuśca ha.
43.
taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakāḥ bharatarṣabha
hārdikyaṃ pūjayāmāsuḥ vāsāṃsi ādudhuḥ ca ha
hārdikyaṃ pūjayāmāsuḥ vāsāṃsi ādudhuḥ ca ha
43.
bharatarṣabha tāvakāḥ rathe taṃ viṣaṇṇaṃ dṛṣṭvā
hārdikyaṃ pūjayāmāsuḥ ca vāsāṃsi ādudhuḥ ha
hārdikyaṃ pūjayāmāsuḥ ca vāsāṃsi ādudhuḥ ha
43.
O best of the Bhāratas, your warriors, having seen him (Yājñaseni) dejected in his chariot, honored Hārdikya (Kṛtavarmā) and indeed waved their garments.
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् ।
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥४४॥
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥४४॥
44. śikhaṇḍinaṁ tathā jñātvā hārdikyaśarapīḍitam ,
apovāha raṇādyantā tvaramāṇo mahāratham.
apovāha raṇādyantā tvaramāṇo mahāratham.
44.
śikhaṇḍinam tathā jñātvā hārdikyaśarapīḍitam
apovāha raṇāt yantā tvaramāṇaḥ mahāratham
apovāha raṇāt yantā tvaramāṇaḥ mahāratham
44.
yantā hārdikyaśarapīḍitam śikhaṇḍinam tathā
jñātvā tvaramāṇaḥ mahāratham raṇāt apovāha
jñātvā tvaramāṇaḥ mahāratham raṇāt apovāha
44.
His charioteer, knowing Shikhandin to be thus afflicted by Kritavarman's arrows, swiftly drove that great warrior away from the battlefield.
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् ।
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥४५॥
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥४५॥
45. sāditaṁ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam ,
parivavrū rathaistūrṇaṁ kṛtavarmāṇamāhave.
parivavrū rathaistūrṇaṁ kṛtavarmāṇamāhave.
45.
sāditam tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam
parivavru rathaiḥ tūrṇam kṛtavarmāṇam āhave
parivavru rathaiḥ tūrṇam kṛtavarmāṇam āhave
45.
pārthāḥ tu śikhaṇḍinam rathopasthe sāditam dṛṣṭvā
āhave tūrṇam rathaiḥ kṛtavarmāṇam parivavru
āhave tūrṇam rathaiḥ kṛtavarmāṇam parivavru
45.
But, having seen Shikhandin brought down in his chariot, the Pārthas swiftly surrounded Kritavarman with their chariots in the battle.
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः ।
यदेकः समरे पार्थान्वारयामास सानुगान् ॥४६॥
यदेकः समरे पार्थान्वारयामास सानुगान् ॥४६॥
46. tatrādbhutaṁ paraṁ cakre kṛtavarmā mahārathaḥ ,
yadekaḥ samare pārthānvārayāmāsa sānugān.
yadekaḥ samare pārthānvārayāmāsa sānugān.
46.
tatra adbhutam param cakre kṛtavarmā mahārathaḥ
yat ekaḥ samare pārthān vārayāmāsa sānugān
yat ekaḥ samare pārthān vārayāmāsa sānugān
46.
tatra mahārathaḥ kṛtavarmā param adbhutam cakre
yat saḥ ekaḥ samare sānugān pārthān vārayāmāsa
yat saḥ ekaḥ samare sānugān pārthān vārayāmāsa
46.
There, the great warrior Kritavarman performed an extraordinary feat, in that he alone in battle repelled the Pārthas and their followers.
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि ।
केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥४७॥
केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥४७॥
47. pārthāñjitvājayaccedīnpāñcālānsṛñjayānapi ,
kekayāṁśca mahāvīryānkṛtavarmā mahārathaḥ.
kekayāṁśca mahāvīryānkṛtavarmā mahārathaḥ.
47.
pārthān jitvā ajayat cedīn pāñcālān sṛñjayān
api kekayān ca mahāvīryān kṛtavarmā mahārathaḥ
api kekayān ca mahāvīryān kṛtavarmā mahārathaḥ
47.
mahārathaḥ kṛtavarmā pārthān jitvā cedīn pāñcālān
sṛñjayān api mahāvīryān kekayān ca ajayat
sṛñjayān api mahāvīryān kekayān ca ajayat
47.
Having defeated the Pārthas, the great warrior Kritavarman also conquered the Cedis, the Pāñcālas, the Sṛñjayas, and the very mighty Kekayas.
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः ।
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥४८॥
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥४८॥
48. te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ ,
itaścetaśca dhāvanto naiva cakrurdhṛtiṁ raṇe.
itaścetaśca dhāvanto naiva cakrurdhṛtiṁ raṇe.
48.
te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ itaḥ
ca itaḥ ca dhāvantaḥ na eva cakruḥ dhṛtim raṇe
ca itaḥ ca dhāvantaḥ na eva cakruḥ dhṛtim raṇe
48.
samare hārdikyena vadhyamānāḥ te pāṇḍavāḥ itaḥ ca
itaḥ ca dhāvantaḥ raṇe dhṛtim na eva cakruḥ sma
itaḥ ca dhāvantaḥ raṇe dhṛtim na eva cakruḥ sma
48.
The Pāṇḍavas, being severely pressed in battle by Hārdikya, ran here and there and were utterly unable to maintain their resolve in the fight.
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् ।
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥४९॥
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥४९॥
49. jitvā pāṇḍusutānyuddhe bhīmasenapurogamān ,
hārdikyaḥ samare'tiṣṭhadvidhūma iva pāvakaḥ.
hārdikyaḥ samare'tiṣṭhadvidhūma iva pāvakaḥ.
49.
jitvā pāṇḍusutān yuddhe bhīmasenapurōgamān
hārdikyaḥ samare atiṣṭhat vidhūmaḥ iva pāvakaḥ
hārdikyaḥ samare atiṣṭhat vidhūmaḥ iva pāvakaḥ
49.
yuddhe bhīmasenapurōgamān pāṇḍusutān jitvā
hārdikyaḥ samare vidhūmaḥ pāvakaḥ iva atiṣṭhat
hārdikyaḥ samare vidhūmaḥ pāvakaḥ iva atiṣṭhat
49.
Having vanquished the sons of Pāṇḍu, with Bhīmasena at their forefront, in battle, Hārdikya stood firm in the conflict like a smokeless fire.
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः ।
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥५०॥
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥५०॥
50. te drāvyamāṇāḥ samare hārdikyena mahārathāḥ ,
vimukhāḥ samapadyanta śaravṛṣṭibhirarditāḥ.
vimukhāḥ samapadyanta śaravṛṣṭibhirarditāḥ.
50.
te drāvyamāṇāḥ samare hārdikyena mahārathāḥ
vimukhāḥ samapadyanta śaravṛṣṭibhiḥ arditāḥ
vimukhāḥ samapadyanta śaravṛṣṭibhiḥ arditāḥ
50.
samare hārdikyena drāvyamāṇāḥ śaravṛṣṭibhiḥ
arditāḥ te mahārathāḥ vimukhāḥ samapadyanta
arditāḥ te mahārathāḥ vimukhāḥ samapadyanta
50.
Those great warriors, pursued relentlessly in battle by Hārdikya and tormented by his volleys of arrows, found themselves in retreat.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90 (current chapter)
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47