Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-43

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु ।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥१॥
1. saṁjaya uvāca ,
saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu ,
sughoramabhavadyuddhaṁ tvadīyānāṁ paraiḥ saha.
1. saṃjaya uvāca saindhavena niruddheṣu jayagṛddhiṣu
pāṇḍuṣu sughoram abhavat yuddham tvadīyānām paraiḥ saha
1. saṃjaya uvāca saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu,
tvadīyānām paraiḥ saha sughoram yuddham abhavat
1. Sañjaya said: When the Pāṇḍavas, who were eager for victory, were obstructed by Saindhava, a very terrible battle took place between your warriors and the enemies.
प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् ।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥२॥
2. praviśya tvārjuniḥ senāṁ satyasaṁdho durāsadām ,
vyakṣobhayata tejasvī makaraḥ sāgaraṁ yathā.
2. praviśya tu arjuniḥ senām satyasaṃdhaḥ durāsadām
vi akṣobhayat tejasvī makaraḥ sāgaram yathā
2. tu arjuniḥ satyasaṃdhaḥ tejasvī durāsadām senām
praviśya makaraḥ sāgaram yathā vi akṣobhayat
2. But Arjuna's son (Abhimanyu), the ever-truthful and brilliant, having entered that impregnable army, agitated it just as a sea-monster (makara) stirs up the ocean.
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् ।
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥३॥
3. taṁ tathā śaravarṣeṇa kṣobhayantamariṁdamam ,
yathāpradhānāḥ saubhadramabhyayuḥ kurusattamāḥ.
3. tam tathā śaravarṣeṇa kṣobhayantam arimdamam
yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ
3. yathāpradhānāḥ kurusattamāḥ śaravarṣeṇa tathā
kṣobhayantam arimdamam tam saubhadram abhyayuḥ
3. The chief Kuru warriors, each according to his rank, attacked the son of Subhadra (Abhimanyu), the conqueror of foes, who was thus agitating them with a shower of arrows.
तेषां तस्य च संमर्दो दारुणः समपद्यत ।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥४॥
4. teṣāṁ tasya ca saṁmardo dāruṇaḥ samapadyata ,
sṛjatāṁ śaravarṣāṇi prasaktamamitaujasām.
4. teṣām tasya ca sammardaḥ dāruṇaḥ samapadyata
sṛjatām śaravarṣāṇi prasaktam amitaujasām
4. teṣām ca tasya amitaujasām prasaktam śaravarṣāṇi
sṛjatām dāruṇaḥ sammardaḥ samapadyata
4. A fierce conflict then arose between them and him - between those of immeasurable prowess who were continuously unleashing showers of arrows.
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः ।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥५॥
5. rathavrajena saṁruddhastairamitrairathārjuniḥ ,
vṛṣasenasya yantāraṁ hatvā ciccheda kārmukam.
5. rathavrajena saṃruddhaḥ taiḥ amitraḥ atha arjuniḥ
vṛṣasenasya yantāram hatvā ciccheda kārmukam
5. atha arjuniḥ taiḥ amitraḥ rathavrajena saṃruddhaḥ
vṛṣasenasya yantāram hatvā kārmukam ciccheda
5. Then, the son of Arjuna (Abhimanyu), though surrounded by those enemies with their array of chariots, killed Vṛṣasena's charioteer and then cut his (Vṛṣasena's) bow.
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः ।
वातायमानैरथ तैरश्वैरपहृतो रणात् ॥६॥
6. tasya vivyādha balavāñśarairaśvānajihmagaiḥ ,
vātāyamānairatha tairaśvairapahṛto raṇāt.
6. tasya vivyādha balavān śaraiḥ aśvān ajihmagaiḥ
vātāyamānaiḥ atha taiḥ aśvaiḥ apahṛtaḥ raṇāt
6. balavān tasya aśvān ajihmagaiḥ śaraiḥ vivyādha
atha (saḥ) taiḥ vātāyamānaiḥ aśvaiḥ raṇāt apahṛtaḥ
6. The powerful one (Vṛṣasena) struck his (Abhimanyu's) horses with unerring arrows. Subsequently, by those horses, which behaved like the wind (in their uncontrolled flight), he (Abhimanyu) was carried away from the battle.
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ॥७॥
7. tenāntareṇābhimanyoryantāpāsārayadratham ,
rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ.
7. tena antareṇa abhimanyoù yantā apāsārayat ratham
rathavrajāḥ tataḥ hṛṣṭāḥ sādhu sādhu iti cukruśuḥ
7. tena antareṇa abhimanyoù yantā ratham apāsārayat
tataḥ hṛṣṭāḥ rathavrajāḥ "sādhu sādhu" iti cukruśuḥ
7. During that interval, Abhimanyu's charioteer moved his chariot away. Thereupon, the chariot-groups, greatly pleased, shouted, "Well done! Well done!"
तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन् ।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥८॥
8. taṁ siṁhamiva saṁkruddhaṁ pramathnantaṁ śarairarīn ,
ārādāyāntamabhyetya vasātīyo'bhyayāddrutam.
8. tam siṃham iva saṃkruddham pramathnantam śaraiḥ arīn
ārāt āyāntam abhyetya vasātīyaḥ abhyayāt drutam
8. vasātīyaḥ ārāt āyāntam tam siṃham iva saṃkruddham
śaraiḥ arīn pramathnantam abhyetya drutam abhyayāt
8. Having approached him, who was advancing from nearby, greatly enraged like a lion and crushing his enemies with arrows, a warrior from Vasāti quickly moved forward.
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् ।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥९॥
9. so'bhimanyuṁ śaraiḥ ṣaṣṭyā rukmapuṅkhairavākirat ,
abravīcca na me jīvañjīvato yudhi mokṣyase.
9. saḥ abhimanyum śaraiḥ ṣaṣṭyā rukmapuṅkhaiḥ avākirat
abravīt ca na me jīvan jīvataḥ yudhi mokṣyase
9. saḥ abhimanyum ṣaṣṭyā rukmapuṅkhaiḥ śaraiḥ avākirat
ca abravīt "jīvan yudhi jīvataḥ me na mokṣyase"
9. He showered Abhimanyu with sixty gold-feathered arrows and declared, "You will not escape from me alive in battle while I am still living."
तमयस्मयवर्माणमिषुणा आशुपातिना ।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥१०॥
10. tamayasmayavarmāṇamiṣuṇā āśupātinā ,
vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau.
10. tam ayasmayavarmāṇam iṣuṇā āśupātinā vivyādha
hṛdi saubhadraḥ saḥ papāta vyasuḥ kṣitau
10. saubhadraḥ tam ayasmayavarmāṇam iṣuṇā āśupātinā
hṛdi vivyādha saḥ vyasuḥ kṣitau papāta
10. Abhimanyu, the son of Subhadrā, pierced that warrior, who was clad in iron armor, in the heart with a swiftly flying arrow. He then fell lifeless upon the ground.
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः ।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥११॥
11. vasātyaṁ nihataṁ dṛṣṭvā kruddhāḥ kṣatriyapuṁgavāḥ ,
parivavrustadā rājaṁstava pautraṁ jighāṁsavaḥ.
11. vasātyam nihatam dṛṣṭvā kruddhāḥ kṣatriyapungavāḥ
parivavruḥ tadā rājan tava pautram jighāṃsavaḥ
11. rājan,
vasātyam nihatam dṛṣṭvā,
kruddhāḥ kṣatriyapungavāḥ,
tadā,
tava pautram jighāṃsavaḥ (santaḥ),
parivavruḥ.
11. Having witnessed Vasatya killed, the enraged foremost Kshatriyas then surrounded your grandson, O King, intending to kill him.
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः ।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥१२॥
12. visphārayantaścāpāni nānārūpāṇyanekaśaḥ ,
tadyuddhamabhavadraudraṁ saubhadrasyāribhiḥ saha.
12. visphārayantaḥ cāpāni nānārūpāṇi anekśaḥ tat
yuddham abhavat raudram saubhadrasya aribhiḥ saha
12. anekśaḥ nānārūpāṇi cāpāni visphārayantaḥ (santaḥ),
tat yuddham saubhadrasya aribhiḥ saha raudram abhavat.
12. As they, repeatedly drawing their diverse bows, engaged, that battle against Saubhadra's (Abhimanyu's) enemies became fierce.
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥१३॥
13. teṣāṁ śarānseṣvasanāñśarīrāṇi śirāṁsi ca ,
sakuṇḍalāni sragvīṇi kruddhaściccheda phālguniḥ.
13. teṣām śarān seṣvasanān śarīrāṇi śirāṃsi ca
sa-kuṇḍalāni sragvīṇi kruddhaḥ ciccheda phālguniḥ
13. kruddhaḥ phālguniḥ teṣām śarān,
seṣvasanān,
śarīrāṇi ca,
sa-kuṇḍalāni sragvīṇi śirāṃsi (ca),
ciccheda.
13. The enraged Phālguni (Arjuna) severed their arrows, their weapons, their bodies, and their heads, which were adorned with earrings and garlands.
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥१४॥
14. sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ ,
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ.
14. sa-khaḍgāḥ sa-āṅgulitrāṇāḥ sa-paṭṭiśa-paraśvadhāḥ
adṛśyanta bhujāḥ chinnāḥ hema-ābharaṇa-bhūṣitāḥ
14. sa-khaḍgāḥ,
sa-āṅgulitrāṇāḥ,
sa-paṭṭiśa-paraśvadhāḥ,
hema-ābharaṇa-bhūṣitāḥ,
chinnāḥ bhujāḥ adṛśyanta.
14. Severed arms, adorned with golden ornaments, and bearing swords, finger-protectors, spears, and axes, became visible.
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥१५॥
15. sragbhirābharaṇairvastraiḥ patitaiśca mahādhvajaiḥ ,
varmabhiścarmabhirhārairmukuṭaiśchatracāmaraiḥ.
15. sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ ca mahādhvajaiḥ
varmabhiḥ carmabhiḥ hāraiḥ mukuṭaiḥ chatracāmaraiḥ
15. sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ ca mahādhvajaiḥ
varmabhiḥ carmabhiḥ hāraiḥ mukuṭaiḥ chatracāmaraiḥ
15. The earth was strewn with garlands, ornaments, garments, and fallen great banners; with armors, shields, necklaces, crowns, umbrellas, and fly-whisks.
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥१६॥
16. apaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ ,
akṣairvimathitaiścakrairbhagnaiśca bahudhā yugaiḥ.
16. apaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ akṣaiḥ
vimathitaiḥ cakraiḥ bhagnaiḥ ca bahudhā yugaiḥ
16. apaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ akṣaiḥ
vimathitaiḥ cakraiḥ bhagnaiḥ ca bahudhā yugaiḥ
16. The earth was strewn with shattered chariot parts, with their seats, and with broken and twisted poles and yokes; with crushed axles and wheels, and with yokes shattered in many ways.
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः ।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥१७॥
17. anukarṣaiḥ patākābhistathā sārathivājibhiḥ ,
rathaiśca bhagnairnāgaiśca hataiḥ kīrṇābhavanmahī.
17. anukarṣaiḥ patākābhiḥ tathā sārathivājibhiḥ rathaiḥ
ca bhagnaiḥ nāgaiḥ ca hataiḥ kīrṇā abhavat mahī
17. anukarṣaiḥ patākābhiḥ tathā sārathivājibhiḥ bhagnaiḥ
rathaiḥ ca hataiḥ nāgaiḥ ca mahī kīrṇā abhavat
17. With drag-ropes, flags, and charioteers and horses, as well as with broken chariots and slain elephants, the earth became strewn.
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥१८॥
18. nihataiḥ kṣatriyaiḥ śūrairnānājanapadeśvaraiḥ ,
jayagṛddhairvṛtā bhūmirdāruṇā samapadyata.
18. nihataiḥ kṣatriyaiḥ śūraiḥ nānājanapadeśvaraiḥ
jayagṛddhaiḥ vṛtā bhūmiḥ dāruṇā samapadyata
18. nihataiḥ śūraiḥ kṣatriyaiḥ nānājanapadeśvaraiḥ
jayagṛddhaiḥ vṛtā bhūmiḥ dāruṇā samapadyata
18. Covered by slain heroic warriors (kṣatriyas), who were lords of various regions and were greedy for victory, the earth became dreadful.
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥१९॥
19. diśo vicaratastasya sarvāśca pradiśastathā ,
raṇe'bhimanyoḥ kruddhasya rūpamantaradhīyata.
19. dishaḥ vicarataḥ tasya sarvāḥ ca pradiśaḥ tathā
raṇe abhimanyoḥ kruddhasya rūpam antardhīyata
19. tasya kruddhasya abhimanyoḥ rūpam dishaḥ ca
tathā pradiśaḥ sarvāḥ vicarataḥ raṇe antardhīyata
19. As he moved about in all directions and intermediate directions, the enraged Abhimanyu's form disappeared on the battlefield.
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।
धनुषश्च शराणां च तदपश्याम केवलम् ॥२०॥
20. kāñcanaṁ yadyadasyāsīdvarma cābharaṇāni ca ,
dhanuṣaśca śarāṇāṁ ca tadapaśyāma kevalam.
20. kāñcanam yat yat asya āsīt varma ca ābharaṇāni
ca dhanuṣaḥ ca śarāṇām ca tat apaśyāma kevalam
20. asya yat yat kāñcanam varma ca ābharaṇāni ca āsīt,
dhanuṣaḥ ca śarāṇām ca tat kevalam apaśyāma
20. We saw only his golden armor, ornaments, bow, and arrows – whatever golden objects he possessed.
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् ।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥२१॥
21. taṁ tadā nāśakatkaściccakṣurbhyāmabhivīkṣitum ,
ādadānaṁ śarairyodhānmadhye sūryamiva sthitam.
21. tam tadā na aśakat kaścit cakṣurbhyām abhivīkṣitum
ādadānam śaraiḥ yodhān madhye sūryam iva sthitam
21. tadā kaścit tam śaraiḥ yodhān ādadānam,
madhye sūryam iva sthitam,
cakṣurbhyām abhivīkṣitum na aśakat
21. At that moment, no one could look at him directly with their eyes as he stood amidst the warriors like the sun, taking their lives with his arrows.