Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-13

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा ।
महारथेषु छन्नेषु मासा दश समत्ययुः ॥१॥
1. vaiśaṁpāyana uvāca ,
vasamāneṣu pārtheṣu matsyasya nagare tadā ,
mahāratheṣu channeṣu māsā daśa samatyayuḥ.
1. vaiśaṃpāyana uvāca | vasamāneṣu pārtheṣu matsyasya
nagare tadā | mahāratheṣu channeṣu māsāḥ daśa samatyayuḥ
1. Vaiśaṃpāyana said: As the Pārthas, those great warriors (mahārathas), were dwelling disguised in the city of Matsya at that time, ten months elapsed.
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते ।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥२॥
2. yājñasenī sudeṣṇāṁ tu śuśrūṣantī viśāṁ pate ,
avasatparicārārhā suduḥkhaṁ janamejaya.
2. yājñasenī sudeṣṇām tu śuśrūṣantī viśām pate
| avasat paricārārhā suduḥkham janamejaya
2. O lord (viśām pate), O Janamejaya, Yājñasenī, who was deserving of attendance (paricārārhā) herself, nevertheless resided there very miserably, serving Sudeṣṇā.
तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने ।
सेनापतिर्विराटस्य ददर्श जलजाननाम् ॥३॥
3. tathā carantīṁ pāñcālīṁ sudeṣṇāyā niveśane ,
senāpatirvirāṭasya dadarśa jalajānanām.
3. tathā carantīm pāñcālīm sudeṣṇāyāḥ niveśane
senāpatiḥ virāṭasya dadarśa jalajānanām
3. The commander-in-chief of Virata thus saw Draupadi, who possessed a lotus-like face, moving about in Sudeshna's abode.
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ॥४॥
4. tāṁ dṛṣṭvā devagarbhābhāṁ carantīṁ devatāmiva ,
kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ.
4. tām dṛṣṭvā devagarbhābhām carantīm devatām
iva kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ
4. Having seen her, radiant like a celestial being and moving about like a goddess, Kīcaka, tormented by the arrows of love, desired her.
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै ।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥५॥
5. sa tu kāmāgnisaṁtaptaḥ sudeṣṇāmabhigamya vai ,
prahasanniva senānīridaṁ vacanamabravīt.
5. saḥ tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya
vai prahasan iva senānīḥ idam vacanam abravīt
5. Indeed, the commander (Kīcaka), tormented by the fire of love, approached Sudeshna and, as if laughing, spoke these words.
नेयं पुरा जातु मयेह दृष्टा राज्ञो विराटस्य निवेशने शुभा ।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥६॥
6. neyaṁ purā jātu mayeha dṛṣṭā; rājño virāṭasya niveśane śubhā ,
rūpeṇa conmādayatīva māṁ bhṛśaṁ; gandhena jātā madireva bhāminī.
6. na iyam purā jātu mayā iha dṛṣṭā
rājñaḥ virāṭasya niveśane śubhā
rūpeṇa ca unmādayati iva mām bhṛśam
gandhena jātā madirā iva bhāminī
6. Never before have I seen such a beautiful woman here in King Virata's palace. With her form, she truly maddens me greatly, like intoxicating wine produced from fragrance, this lovely lady.
का देवरूपा हृदयंगमा शुभे आचक्ष्व मे का च कुतश्च शोभना ।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमद्य मे मतम् ॥७॥
7. kā devarūpā hṛdayaṁgamā śubhe; ācakṣva me kā ca kutaśca śobhanā ,
cittaṁ hi nirmathya karoti māṁ vaśe; na cānyadatrauṣadhamadya me matam.
7. kā devarūpā hṛdayaṅgamā śubhe ācakṣva
me kā ca kutaḥ ca śobhanā cittam
hi nirmathya karoti māṃ vaśe na
ca anyat atra auṣadham adya me matam
7. O beautiful one (śubhe), tell me, who is this goddess-like woman (devarūpā) who captivates the heart? Who is she, and from where does this lovely woman (śobhanā) come? Indeed, she churns my mind and brings me under control, and today I consider no other remedy for this.
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् ।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥८॥
8. aho taveyaṁ paricārikā śubhā; pratyagrarūpā pratibhāti māmiyam ,
ayuktarūpaṁ hi karoti karma te; praśāstu māṁ yacca mamāsti kiṁcana.
8. aho tava iyam paricārikā śubhā
pratyagrarūpā pratibhāti mām iyam
ayuktarūpam hi karoti karma te
praśāstu mām yat ca mama asti kiñcana
8. Oh, this beautiful (śubhā) maidservant of yours, this one appears to me with such a fresh (pratyagrarūpā) form! Indeed, she performs a duty (karma) for you that seems unsuitable (ayuktarūpam) for her. Let her govern me, and (let her rule over) whatever little I possess.
प्रभूतनागाश्वरथं महाधनं समृद्धियुक्तं बहुपानभोजनम् ।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥९॥
9. prabhūtanāgāśvarathaṁ mahādhanaṁ; samṛddhiyuktaṁ bahupānabhojanam ,
manoharaṁ kāñcanacitrabhūṣaṇaṁ; gṛhaṁ mahacchobhayatāmiyaṁ mama.
9. prabhūtanāgāśvaratham mahādhanam
samṛddhiyuktam bahupānabhojanam
manoharam kāñcanacitrabhuṣaṇam
gṛham mahat śobhayatām iyam mama
9. Let this woman adorn my grand house (gṛham) — a house possessing abundant elephants, horses, and chariots (prabhūtanāgāśvaratham), immense riches (mahādhanam), endowed with prosperity (samṛddhiyuktam), plentiful drinks and food (bahupānabhojanam), captivating to the mind (manoharam), and splendidly adorned with various golden ornaments (kāñcanacitrabhuṣaṇam).
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् ।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥१०॥
10. tataḥ sudeṣṇāmanumantrya kīcaka;stataḥ samabhyetya narādhipātmajām ,
uvāca kṛṣṇāmabhisāntvayaṁstadā; mṛgendrakanyāmiva jambuko vane.
10. tataḥ sudeṣṇām anumantrya kīcakaḥ
tataḥ samabhyetya narādhipātmajām
uvāca kṛṣṇām abhisāntvayan tadā
mṛgendrakanyām iva jambukaḥ vane
10. Then, Keechaka, having obtained permission from Sudeshna, subsequently approached the princess (narādhipātmajām) (Draupadi). At that time, he spoke to Krishna (Kṛṣṇām) (Draupadi), coaxing her, just as a jackal (jambuka) in the forest (vane) would approach a lioness's cub (mṛgendrakanyām).
इदं च रूपं प्रथमं च ते वयो निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्रगिवोत्तमा यथा न शोभसे सुन्दरि शोभना सती ॥११॥
11. idaṁ ca rūpaṁ prathamaṁ ca te vayo; nirarthakaṁ kevalamadya bhāmini ,
adhāryamāṇā sragivottamā yathā; na śobhase sundari śobhanā satī.
11. idam ca rūpam prathamam ca te vayaḥ
nirarthakam kevalam adya bhāmini
adhāryamāṇā srak iva uttamā
yathā na śobhase sundari śobhanā satī
11. O beautiful woman (bhāminī), this beauty and your youthful age are utterly useless today. Just like a most excellent garland that is not worn, you do not shine, O beautiful one (sundari), even though you are inherently beautiful.
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥१२॥
12. tyajāmi dārānmama ye purātanā; bhavantu dāsyastava cāruhāsini ,
ahaṁ ca te sundari dāsavatsthitaḥ; sadā bhaviṣye vaśago varānane.
12. tyajāmi dārān mama ye purātanāḥ
bhavantu dāsyaḥ tava cāruhāsini
aham ca te sundari dāsavat sthitaḥ
sadā bhaviṣye vaśagaḥ varānanā
12. I will abandon my old wives; let them become your female servants, O lovely-smiling one (cāruhāsinī). And I, O beautiful one (sundari), will always remain like a servant to you, ever submissive, O lovely-faced one (varānanā).
द्रौपद्युवाच ।
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे ।
विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ॥१३॥
13. draupadyuvāca ,
aprārthanīyāmiha māṁ sūtaputrābhimanyase ,
vihīnavarṇāṁ sairandhrīṁ bībhatsāṁ keśakārikām.
13. draupadī uvāca aprārthanīyām iha mām sūtaputra
abhimanyase vihīnavarṇām sairandhrīm bībhatsām keśakārikām
13. Draupadi said: 'O son of a charioteer (sūtputra), you consider me here to be unworthy of pursuit — a woman deprived of her social class (varṇa), a chambermaid (sairandhrī), repulsive, and a hairdresser.'
परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् ।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥१४॥
14. paradārāsmi bhadraṁ te na yuktaṁ tvayi sāṁpratam ,
dayitāḥ prāṇināṁ dārā dharmaṁ samanucintaya.
14. paradārā asmi bhadram te na yuktam tvayi sāmpratam
dayitāḥ prāṇinām dārāḥ dharmam samanucintaya
14. I am another's wife; good fortune be with you! This is not proper for you right now. Wives are dear to all living beings. Reflect deeply on (dharma).
परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ॥१५॥
15. paradāre na te buddhirjātu kāryā kathaṁcana ,
vivarjanaṁ hyakāryāṇāmetatsatpuruṣavratam.
15. paradāre na te buddhiḥ jātu kāryā kathaṃcana
vivarjanam hi akāryāṇām etat satpuruṣavratam
15. Your intention (buddhi) should never, under any circumstances, be directed towards another man's wife. Indeed, refraining from improper actions is the vow (vrata) of a virtuous person.
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ॥१६॥
16. mithyābhigṛdhno hi naraḥ pāpātmā mohamāsthitaḥ ,
ayaśaḥ prāpnuyādghoraṁ sumahatprāpnuyādbhayam.
16. mithyābhigṛdhnaḥ hi naraḥ pāpātmā moham āsthitaḥ
ayaśaḥ prāpnuyāt ghoram sumahat prāpnuyāt bhayam
16. Indeed, a man (nara) who is falsely greedy, having a sinful nature (pāpātmā) and entrenched in delusion (moha), will obtain terrible infamy and acquire very great fear.
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् ।
दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ॥१७॥
17. mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam ,
durlabhāmabhimanvāno māṁ vīrairabhirakṣitām.
17. mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam
durlabhām abhimanvānaḥ mām vīraiḥ abhirakṣitām
17. O son of Suta, do not exult! By reveling (mādya) and presuming (abhimanvāna) to take me (mām) – me who is difficult to obtain (durlabhām) and protected (abhirakṣitām) by heroes (vīra) – you will abandon your life (jīvitam).
न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम ।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥१८॥
18. na cāpyahaṁ tvayā śakyā gandharvāḥ patayo mama ,
te tvāṁ nihanyuḥ kupitāḥ sādhvalaṁ mā vyanīnaśaḥ.
18. na ca api aham tvayā śakyā gandharvāḥ patayaḥ mama
te tvām nihanyuḥ kupitāḥ sādhu alam mā vi anīnaśaḥ
18. Nor, indeed, can I be taken by you, for the Gandharvas are my husbands. Angered (kupita), they would surely kill you. Enough (alam) of this! Do not cause me to perish.
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि ।
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥१९॥
19. aśakyarūpaiḥ puruṣairadhvānaṁ gantumicchasi ,
yathā niścetano bālaḥ kūlasthaḥ kūlamuttaram ,
tartumicchati mandātmā tathā tvaṁ kartumicchasi.
19. aśakyarūpaiḥ puruṣaiḥ adhvanam gantum
icchasi yathā niścetanaḥ bālaḥ
kūlasthaḥ kūlam uttaram tartum icchati
mandātmā tathā tvam kartum icchasi
19. You desire to undertake a journey with men who are inherently incapable. It is just like a senseless child or a dull-witted person (mandātman), standing on one bank, wishing to cross to the opposite bank. Similarly, you wish to accomplish something impossible.
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि ।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि मे वराः ॥२०॥
20. antarmahīṁ vā yadi vordhvamutpateḥ; samudrapāraṁ yadi vā pradhāvasi ,
tathāpi teṣāṁ na vimokṣamarhasi; pramāthino devasutā hi me varāḥ.
20. antar mahīm vā yadi vā ūrdhvam
utpateḥ samudrapāram yadi vā pradhāvasi
tathā api teṣām na vimokṣam arhasi
pramāthinaḥ devasutāḥ hi me varāḥ
20. Even if you descend deep into the earth, or fly high upwards, or flee across the ocean, you will not escape (vimokṣa) them. For my formidable divine protectors (devasutāḥ) are indeed superior.
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक ।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥२१॥
21. tvaṁ kālarātrīmiva kaścidāturaḥ; kiṁ māṁ dṛḍhaṁ prārthayase'dya kīcaka ,
kiṁ māturaṅke śayito yathā śiśu;ścandraṁ jighṛkṣuriva manyase hi mām.
21. tvam kālarātrīm iva kaścit āturaḥ kim
mām dṛḍham prārthayase adya Kīcaka
kim mātuḥ aṅke śayitaḥ yathā śiśuḥ
candram jighṛkṣuḥ iva manyase hi mām
21. Kīcaka, why do you, like some sick person, so persistently entreat me, who am like the night of universal dissolution? Do you indeed consider me to be like a child, lying on its mother's lap, who wishes to grasp the moon?