Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-64

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मणा ऊचुः ।
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥१॥
1. brāhmaṇā ūcuḥ ,
kriyatāmupahāro'dya tryambakasya mahātmanaḥ ,
kṛtvopahāraṁ nṛpate tataḥ svārthe yatāmahe.
वैशंपायन उवाच ।
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः ।
गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥२॥
2. vaiśaṁpāyana uvāca ,
śrutvā tu vacanaṁ teṣāṁ brāhmaṇānāṁ yudhiṣṭhiraḥ ,
girīśasya yathānyāyamupahāramupāharat.
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह ।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ॥३॥
3. ājyena tarpayitvāgniṁ vidhivatsaṁskṛtena ha ,
mantrasiddhaṁ caruṁ kṛtvā purodhāḥ prayayau tadā.
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप ।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ॥४॥
4. sa gṛhītvā sumanaso mantrapūtā janādhipa ,
modakaiḥ pāyasenātha māṁsaiścopāharadbalim.
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि ।
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ।
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥५॥
5. sumanobhiśca citrābhirlājairuccāvacairapi ,
sarvaṁ sviṣṭakṛtaṁ kṛtvā vidhivadvedapāragaḥ ,
kiṁkarāṇāṁ tataḥ paścāccakāra balimuttamam.
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह ।
तथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥६॥
6. yakṣendrāya kuberāya maṇibhadrāya caiva ha ,
tathānyeṣāṁ ca yakṣāṇāṁ bhūtādhipatayaśca ye.
कृसरेण समांसेन निवापैस्तिलसंयुतैः ।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥७॥
7. kṛsareṇa samāṁsena nivāpaistilasaṁyutaiḥ ,
śuśubhe sthānamatyarthaṁ devadevasya pārthiva.
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः ।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥८॥
8. kṛtvā tu pūjāṁ rudrasya gaṇānāṁ caiva sarvaśaḥ ,
yayau vyāsaṁ puraskṛtya nṛpo ratnanidhiṁ prati.
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च ।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥९॥
9. pūjayitvā dhanādhyakṣaṁ praṇipatyābhivādya ca ,
sumanobhirvicitrābhirapūpaiḥ kṛsareṇa ca.
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः ।
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥१०॥
10. śaṅkhādīṁśca nidhīnsarvānnidhipālāṁśca sarvaśaḥ ,
arcayitvā dvijāgryānsa svasti vācya ca vīryavān.
तेषां पुण्याहघोषेण तेजसा समवस्थितः ।
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥११॥
11. teṣāṁ puṇyāhaghoṣeṇa tejasā samavasthitaḥ ,
prītimānsa kuruśreṣṭhaḥ khānayāmāsa taṁ nidhim.
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः ।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥१२॥
12. tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ ,
bhṛṅgārāṇi kaṭāhāni kalaśānvardhamānakān.
बहूनि च विचित्राणि भाजनानि सहस्रशः ।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥१३॥
13. bahūni ca vicitrāṇi bhājanāni sahasraśaḥ ,
uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ.
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा ।
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ॥१४॥
14. teṣāṁ lakṣaṇamapyāsīnmahānkarapuṭastathā ,
trilakṣaṁ bhājanaṁ rājaṁstulārdhamabhavannṛpa.
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते ।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥१५॥
15. vāhanaṁ pāṇḍuputrasya tatrāsīttu viśāṁ pate ,
ṣaṣṭiruṣṭrasahasrāṇi śatāni dviguṇā hayāḥ.
वारणाश्च महाराज सहस्रशतसंमिताः ।
शकटानि रथाश्चैव तावदेव करेणवः ।
खराणां पुरुषाणां च परिसंख्या न विद्यते ॥१६॥
16. vāraṇāśca mahārāja sahasraśatasaṁmitāḥ ,
śakaṭāni rathāścaiva tāvadeva kareṇavaḥ ,
kharāṇāṁ puruṣāṇāṁ ca parisaṁkhyā na vidyate.
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः ।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥१७॥
17. etadvittaṁ tadabhavadyaduddadhre yudhiṣṭhiraḥ ,
ṣoḍaśāṣṭau caturviṁśatsahasraṁ bhāralakṣaṇam.
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः ।
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥१८॥
18. eteṣvādhāya taddravyaṁ punarabhyarcya pāṇḍavaḥ ,
mahādevaṁ prati yayau puraṁ nāgāhvayaṁ prati.
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् ।
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥१९॥
19. dvaipāyanābhyanujñātaḥ puraskṛtya purohitam ,
goyute goyute caiva nyavasatpuruṣarṣabhaḥ.
सा पुराभिमुखी राजञ्जगाम महती चमूः ।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥२०॥
20. sā purābhimukhī rājañjagāma mahatī camūḥ ,
kṛcchrāddraviṇabhārārtā harṣayantī kurūdvahān.