महाभारतः
mahābhārataḥ
-
book-7, chapter-89
धृतराष्ट्र उवाच ।
एवं बहुविधं सैन्यमेवं प्रविचितं वरम् ।
व्यूढमेवं यथान्यायमेवं बहु च संजय ॥१॥
एवं बहुविधं सैन्यमेवं प्रविचितं वरम् ।
व्यूढमेवं यथान्यायमेवं बहु च संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
evaṁ bahuvidhaṁ sainyamevaṁ pravicitaṁ varam ,
vyūḍhamevaṁ yathānyāyamevaṁ bahu ca saṁjaya.
evaṁ bahuvidhaṁ sainyamevaṁ pravicitaṁ varam ,
vyūḍhamevaṁ yathānyāyamevaṁ bahu ca saṁjaya.
1.
dhṛtarāṣṭraḥ uvāca evam bahuvidham sainyam evam pravicitam
varam vyūḍham evam yathānyāyam evam bahu ca sañjaya
varam vyūḍham evam yathānyāyam evam bahu ca sañjaya
1.
dhṛtarāṣṭraḥ uvāca sañjaya evam bahuvidham evam pravicitam
varam evam yathānyāyam vyūḍham ca evam bahu sainyam
varam evam yathānyāyam vyūḍham ca evam bahu sainyam
1.
Dhritarashtra said: O Sanjaya, in this way, this army is manifold, thus well-chosen and excellent; in this way, it is properly arrayed, and thus it is very numerous.
नित्यं पूजितमस्माभिरभिकामं च नः सदा ।
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥२॥
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥२॥
2. nityaṁ pūjitamasmābhirabhikāmaṁ ca naḥ sadā ,
prauḍhamatyadbhutākāraṁ purastāddṛḍhavikramam.
prauḍhamatyadbhutākāraṁ purastāddṛḍhavikramam.
2.
nityam pūjitam asmābhiḥ abhikāmam ca naḥ sadā
prauḍham atyadbhutākāram purastāt dṛḍhavikramam
prauḍham atyadbhutākāram purastāt dṛḍhavikramam
2.
nityam asmābhiḥ pūjitam ca naḥ sadā abhikāmam
prauḍham atyadbhutākāram purastāt dṛḍhavikramam
prauḍham atyadbhutākāram purastāt dṛḍhavikramam
2.
It is always honored by us, and always agreeable to us. It is mighty, of an exceedingly wondrous form, and possessed of firm prowess in the vanguard.
नातिवृद्धमबालं च न कृशं नातिपीवरम् ।
लघुवृत्तायतप्राणं सारगात्रमनामयम् ॥३॥
लघुवृत्तायतप्राणं सारगात्रमनामयम् ॥३॥
3. nātivṛddhamabālaṁ ca na kṛśaṁ nātipīvaram ,
laghuvṛttāyataprāṇaṁ sāragātramanāmayam.
laghuvṛttāyataprāṇaṁ sāragātramanāmayam.
3.
na ativṛddham abālam ca na kṛśam na atipīvaram
laghuvṛttāyataprāṇam sāragātram anāmayam
laghuvṛttāyataprāṇam sāragātram anāmayam
3.
saḥ na ativṛddham na ca abālam,
na kṛśam na atipīvaram,
laghuvṛttāyataprāṇam sāragātram anāmayam (syāt)
na kṛśam na atipīvaram,
laghuvṛttāyataprāṇam sāragātram anāmayam (syāt)
3.
He should be neither too old nor a child, neither too thin nor excessively fat. He should possess light movement and extended breath, a solid physique, and be free from illness.
आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् ।
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥४॥
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥४॥
4. āttasaṁnāhasaṁpannaṁ bahuśastraparicchadam ,
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam.
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam.
4.
āttasaṃnāhasampannam bahuśastraparicchadam
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam
4.
āttasaṃnāhasampannam bahuśastraparicchadam (ca)
bahvīṣu śastragrahaṇavidyāsu pariniṣṭhitam (ca syāt)
bahvīṣu śastragrahaṇavidyāsu pariniṣṭhitam (ca syāt)
4.
He should be fully equipped with his armor, possess many weapons, and be perfectly skilled in numerous arts of wielding weapons.
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥५॥
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥५॥
5. ārohe paryavaskande saraṇe sāntaraplute ,
samyakpraharaṇe yāne vyapayāne ca kovidam.
samyakpraharaṇe yāne vyapayāne ca kovidam.
5.
ārohe paryavaskande saraṇe sāntaraplute
samyakpraharaṇe yāne vyapayāne ca kovidam
samyakpraharaṇe yāne vyapayāne ca kovidam
5.
ārohe,
paryavaskande,
saraṇe,
sāntaraplute,
samyakpraharaṇe,
yāne,
ca vyapayāne kovidam (syāt)
paryavaskande,
saraṇe,
sāntaraplute,
samyakpraharaṇe,
yāne,
ca vyapayāne kovidam (syāt)
5.
He should be skilled in mounting (an attack or vehicle), charging down, swift movement, intermittent leaping, effective striking, advancing, and retreating.
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥६॥
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥६॥
6. nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam ,
parīkṣya ca yathānyāyaṁ vetanenopapāditam.
parīkṣya ca yathānyāyaṁ vetanenopapāditam.
6.
nāgeṣu aśveṣu bahuśaḥ ratheṣu ca parīkṣitam
parīkṣya ca yathānyāyam vetanena upapāditam
parīkṣya ca yathānyāyam vetanena upapāditam
6.
nāgeṣu,
aśveṣu,
ca ratheṣu bahuśaḥ parīkṣitam; ca yathānyāyam parīkṣya vetanena upapāditam (syāt)
aśveṣu,
ca ratheṣu bahuśaḥ parīkṣitam; ca yathānyāyam parīkṣya vetanena upapāditam (syāt)
6.
He should have been frequently tested on elephants, horses, and chariots. And after a proper examination, he should be appointed and paid with wages.
न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः ।
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ॥७॥
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ॥७॥
7. na goṣṭhyā nopacāreṇa na saṁbandhanimittataḥ ,
nānāhūto na hyabhṛto mama sainye babhūva ha.
nānāhūto na hyabhṛto mama sainye babhūva ha.
7.
na goṣṭhyā na upacāreṇa na sambandhanimittataḥ
na anāhūtaḥ na hi abhṛtaḥ mama sainye babhūva ha
na anāhūtaḥ na hi abhṛtaḥ mama sainye babhūva ha
7.
mama sainye na goṣṭhyā na upacāreṇa na
sambandhanimittataḥ na anāhūtaḥ na hi abhṛtaḥ babhūva ha
sambandhanimittataḥ na anāhūtaḥ na hi abhṛtaḥ babhūva ha
7.
No one in my army was present merely due to social association, or out of courtesy, or because of family connections. Indeed, no one was uninvited or unpaid.
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् ।
कृतमानोपकारं च यशस्वि च मनस्वि च ॥८॥
कृतमानोपकारं च यशस्वि च मनस्वि च ॥८॥
8. kulīnāryajanopetaṁ tuṣṭapuṣṭamanuddhatam ,
kṛtamānopakāraṁ ca yaśasvi ca manasvi ca.
kṛtamānopakāraṁ ca yaśasvi ca manasvi ca.
8.
kulīnāryajanopetam tuṣṭapuṣṭamanuddhatam
kṛtamānopakāram ca yaśasvi ca manasvi ca
kṛtamānopakāram ca yaśasvi ca manasvi ca
8.
(idam sainyam) kulīnāryajanopetam tuṣṭapuṣṭamanuddhatam
ca kṛtamānopakāram ca yaśasvi ca manasvi ca
ca kṛtamānopakāram ca yaśasvi ca manasvi ca
8.
It (the army) was comprised of noble and respectable individuals, who were content, well-fed, not arrogant, and who had rendered services with honor, being both renowned and high-minded.
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः ।
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥९॥
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥९॥
9. sacivaiścāparairmukhyairbahubhirmukhyakarmabhiḥ ,
lokapālopamaistāta pālitaṁ narasattamaiḥ.
lokapālopamaistāta pālitaṁ narasattamaiḥ.
9.
sacivaiḥ ca aparaiḥ mukhyaiḥ bahubhiḥ mukhyakarmabhiḥ
lokapālopamaiḥ tāta pālitam narasattamaiḥ
lokapālopamaiḥ tāta pālitam narasattamaiḥ
9.
tāta (idam sainyam) sacivaiḥ ca aparaiḥ mukhyaiḥ bahubhiḥ
mukhyakarmabhiḥ lokapālopamaiḥ narasattamaiḥ pālitam
mukhyakarmabhiḥ lokapālopamaiḥ narasattamaiḥ pālitam
9.
O dear one, it was protected by ministers, other chief officers, and many who performed principal duties – all of them like the guardians of the world (lokapāla) and the best among men.
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः ।
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥१०॥
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥१०॥
10. bahubhiḥ pārthivairguptamasmatpriyacikīrṣubhiḥ ,
asmānabhisṛtaiḥ kāmātsabalaiḥ sapadānugaiḥ.
asmānabhisṛtaiḥ kāmātsabalaiḥ sapadānugaiḥ.
10.
bahubhiḥ pārthivaiḥ guptam asmatpriyacikīrṣubhiḥ
asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ
asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ
10.
(idam sainyam) bahubhiḥ pārthivaiḥ asmatpriyacikīrṣubhiḥ
kāmāt asmān abhisṛtaiḥ sabalaiḥ sapadānugaiḥ guptam
kāmāt asmān abhisṛtaiḥ sabalaiḥ sapadānugaiḥ guptam
10.
It was protected by many kings who wished to please us, having come to us out of their own desire, accompanied by their forces and followers.
महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम् ॥११॥
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम् ॥११॥
11. mahodadhimivāpūrṇamāpagābhiḥ samantataḥ ,
apakṣaiḥ pakṣisaṁkāśai rathairaśvaiśca saṁvṛtam.
apakṣaiḥ pakṣisaṁkāśai rathairaśvaiśca saṁvṛtam.
11.
mahodadhim iva āpūrṇam āpagābhiḥ samantataḥ
apakṣaiḥ pakṣisaṃkāśaiḥ rathaiḥ aśvaiḥ ca saṃvṛtam
apakṣaiḥ pakṣisaṃkāśaiḥ rathaiḥ aśvaiḥ ca saṃvṛtam
11.
mahodadhim iva āpūrṇam āpagābhiḥ samantataḥ
apakṣaiḥ pakṣisaṃkāśaiḥ rathaiḥ ca aśvaiḥ saṃvṛtam
apakṣaiḥ pakṣisaṃkāśaiḥ rathaiḥ ca aśvaiḥ saṃvṛtam
11.
It was like a great ocean, full from all directions with converging rivers, and encompassed by chariots and horses resembling wingless birds.
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥१२॥
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥१२॥
12. yodhākṣayyajalaṁ bhīmaṁ vāhanormitaraṅgiṇam ,
kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam.
kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam.
12.
yodhākṣayyajalam bhīmam vāhanormitaraṅgiṇam
kṣepaṇyasi-gadā-śakti-śara-prāsa-jhaṣākulam
kṣepaṇyasi-gadā-śakti-śara-prāsa-jhaṣākulam
12.
bhīmam yodhākṣayyajalam vāhanormitaraṅgiṇam
kṣepaṇyasi-gadā-śakti-śara-prāsa-jhaṣākulam
kṣepaṇyasi-gadā-śakti-śara-prāsa-jhaṣākulam
12.
It was formidable, with inexhaustible warriors as its water, with vehicles as its surging waves, and teeming with javelins, swords, maces, spears (śakti), arrows, and pikes as its fish.
ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् ।
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥१३॥
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥१३॥
13. dhvajabhūṣaṇasaṁbādhaṁ ratnapaṭṭena saṁcitam ,
vāhanairapi dhāvadbhirvāyuvegavikampitam.
vāhanairapi dhāvadbhirvāyuvegavikampitam.
13.
dhvajabhūṣaṇasaṃbādham ratnapaṭṭena saṃcitam
vāhanaiḥ api dhāvadbhiḥ vāyuvegavikampitam
vāhanaiḥ api dhāvadbhiḥ vāyuvegavikampitam
13.
dhvajabhūṣaṇasaṃbādham ratnapaṭṭena saṃcitam
api dhāvadbhiḥ vāhanaiḥ vāyuvegavikampitam
api dhāvadbhiḥ vāhanaiḥ vāyuvegavikampitam
13.
It was crowded with banners and ornaments, and adorned with jeweled cloths, shaken by the force of the wind, and also agitated by the rushing vehicles.
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् ।
जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥१४॥
जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥१४॥
14. droṇagambhīrapātālaṁ kṛtavarmamahāhradam ,
jalasaṁdhamahāgrāhaṁ karṇacandrodayoddhatam.
jalasaṁdhamahāgrāhaṁ karṇacandrodayoddhatam.
14.
droṇagambhīrapātālam kṛtavarmamahāhradam
jalasaṃdhamahāgrāham karṇacandrodayoddhatam
jalasaṃdhamahāgrāham karṇacandrodayoddhatam
14.
droṇagambhīrapātālam kṛtavarmamahāhradam
jalasaṃdhamahāgrāham karṇacandrodayoddhatam
jalasaṃdhamahāgrāham karṇacandrodayoddhatam
14.
It had Droṇa as its deep abyss, Kṛtavarman as its great deep pool, Jayadratha (Jalasaṃdha) as its formidable crocodile, and was agitated by Karṇa, who was like the rising moon.
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे ।
संजयैकरथेनैव युयुधाने च मामकम् ॥१५॥
संजयैकरथेनैव युयुधाने च मामकम् ॥१५॥
15. gate sainyārṇavaṁ bhittvā tarasā pāṇḍavarṣabhe ,
saṁjayaikarathenaiva yuyudhāne ca māmakam.
saṁjayaikarathenaiva yuyudhāne ca māmakam.
15.
gate sainya-arṇavam bhittvā tarasā pāṇḍava-ṛṣabhe
| saṃjaya eka-rathena eva yuyudhāne ca māmakam
| saṃjaya eka-rathena eva yuyudhāne ca māmakam
15.
saṃjaya pāṇḍava-ṛṣabhe sainya-arṇavam tarasā bhittvā
gate ca yuyudhāne māmakam eka-rathena eva (praviṣṭe)
gate ca yuyudhāne māmakam eka-rathena eva (praviṣṭe)
15.
O Sanjaya, when the foremost of the Pandavas (Arjuna) had forcefully penetrated my ocean-like army, and Yuyudhāna (Satyaki) had also entered my (army) with his single chariot (alone),
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि ।
सात्वते च रथोदारे मम सैन्यस्य संजय ॥१६॥
सात्वते च रथोदारे मम सैन्यस्य संजय ॥१६॥
16. tatra śeṣaṁ na paśyāmi praviṣṭe savyasācini ,
sātvate ca rathodāre mama sainyasya saṁjaya.
sātvate ca rathodāre mama sainyasya saṁjaya.
16.
tatra śeṣam na paśyāmi praviṣṭe savya-sācini |
sātvate ca ratha-udāre mama sainyasya saṃjaya
sātvate ca ratha-udāre mama sainyasya saṃjaya
16.
saṃjaya tatra savya-sācini ca ratha-udāre sātvate
praviṣṭe (sati) mama sainyasya śeṣam na paśyāmi
praviṣṭe (sati) mama sainyasya śeṣam na paśyāmi
16.
O Sanjaya, when Savyasācin (Arjuna) had entered there, and Sātvata (Satyaki), who rides a magnificent chariot, had also entered, I do not see any remnant of my army.
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ ।
सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥१७॥
सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥१७॥
17. tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau ,
sindhurājaṁ ca saṁprekṣya gāṇḍīvasyeṣugocare.
sindhurājaṁ ca saṁprekṣya gāṇḍīvasyeṣugocare.
17.
tau tatra samatikrāntau dṛṣṭvā abhītau tarasvinau
| sindhu-rājam ca samprekṣya gāṇḍīvasya iṣu-gocare
| sindhu-rājam ca samprekṣya gāṇḍīvasya iṣu-gocare
17.
tatra abhītau tarasvinau samatikrāntau tau dṛṣṭvā
ca gāṇḍīvasya iṣu-gocare sindhu-rājam samprekṣya
ca gāṇḍīvasya iṣu-gocare sindhu-rājam samprekṣya
17.
Having seen those two, fearless and powerful, having gone far into the enemy lines there, and having perceived the king of Sindhu (Jayadratha) within the range of Gāṇḍīva's arrows,
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः ।
दारुणैकायने काले कथं वा प्रतिपेदिरे ॥१८॥
दारुणैकायने काले कथं वा प्रतिपेदिरे ॥१८॥
18. kiṁ tadā kuravaḥ kṛtyaṁ vidadhuḥ kālacoditāḥ ,
dāruṇaikāyane kāle kathaṁ vā pratipedire.
dāruṇaikāyane kāle kathaṁ vā pratipedire.
18.
kim tadā kuravaḥ kṛtyam vidadhuḥ kāla-coditāḥ
| dāruṇa-eka-ayane kāle katham vā pratipedire
| dāruṇa-eka-ayane kāle katham vā pratipedire
18.
tadā kāla-coditāḥ kuravaḥ kim kṛtyam vidadhuḥ
vā dāruṇa-eka-ayane kāle katham pratipedire
vā dāruṇa-eka-ayane kāle katham pratipedire
18.
What action then did the Kauravas, impelled by time (fate), perform in that terrible, decisive moment? Or how did they react?
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् ।
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ॥१९॥
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ॥१९॥
19. grastānhi kauravānmanye mṛtyunā tāta saṁgatān ,
vikramo hi raṇe teṣāṁ na tathā dṛśyate'dya vai.
vikramo hi raṇe teṣāṁ na tathā dṛśyate'dya vai.
19.
grastān hi kauravān manye mṛtyunā tāta saṅgatān |
vikramaḥ hi raṇe teṣām na tathā dṛśyate adya vai
vikramaḥ hi raṇe teṣām na tathā dṛśyate adya vai
19.
tāta,
mṛtyunā saṅgatān kauravān grastān hi manye teṣām vikramaḥ hi adya raṇe tathā na dṛśyate vai
mṛtyunā saṅgatān kauravān grastān hi manye teṣām vikramaḥ hi adya raṇe tathā na dṛśyate vai
19.
O dear one, I indeed believe that the Kauravas are seized by death (mṛtyu), for their valor in battle is not seen today in the usual way.
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ ।
न च वारयिता कश्चित्तयोरस्तीह संजय ॥२०॥
न च वारयिता कश्चित्तयोरस्तीह संजय ॥२०॥
20. akṣatau saṁyuge tatra praviṣṭau kṛṣṇapāṇḍavau ,
na ca vārayitā kaścittayorastīha saṁjaya.
na ca vārayitā kaścittayorastīha saṁjaya.
20.
akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau
| na ca vārayitā kaścit tayoḥ asti iha saṃjaya
| na ca vārayitā kaścit tayoḥ asti iha saṃjaya
20.
saṃjaya,
akṣatau kṛṣṇapāṇḍavau tatra saṃyuge praviṣṭau ca tayoḥ kaścit vārayitā iha na asti
akṣatau kṛṣṇapāṇḍavau tatra saṃyuge praviṣṭau ca tayoḥ kaścit vārayitā iha na asti
20.
O Saṃjaya, Kṛṣṇa and Arjuna have entered that battle unharmed. And there is no one here who can stop those two.
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः ।
वेतनेन यथायोग्यं प्रियवादेन चापरे ॥२१॥
वेतनेन यथायोग्यं प्रियवादेन चापरे ॥२१॥
21. bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ ,
vetanena yathāyogyaṁ priyavādena cāpare.
vetanena yathāyogyaṁ priyavādena cāpare.
21.
bhṛtāḥ ca bahavaḥ yodhāḥ parīkṣya eva mahārathāḥ
| vetanena yathāyogyam priyavādena ca apare
| vetanena yathāyogyam priyavādena ca apare
21.
parīkṣya eva bahavaḥ mahārathāḥ yodhāḥ bhṛtāḥ
ca vetanena yathāyogyam ca apare priyavādena
ca vetanena yathāyogyam ca apare priyavādena
21.
Many great chariot-warriors were indeed hired after careful examination; some with appropriate wages, and others through kind words.
अकारणभृतस्तात मम सैन्ये न विद्यते ।
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥२२॥
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥२२॥
22. akāraṇabhṛtastāta mama sainye na vidyate ,
karmaṇā hyanurūpeṇa labhyate bhaktavetanam.
karmaṇā hyanurūpeṇa labhyate bhaktavetanam.
22.
akāraṇabhṛtaḥ tāta mama sainye na vidyate |
karmaṇā hi anurūpeṇa labhyate bhaktavetanam
karmaṇā hi anurūpeṇa labhyate bhaktavetanam
22.
tāta,
mama sainye akāraṇabhṛtaḥ na vidyate hi bhaktavetanam अनुरूपेण karmaṇā labhyate
mama sainye akāraṇabhṛtaḥ na vidyate hi bhaktavetanam अनुरूपेण karmaṇā labhyate
22.
O dear one, no one is maintained in my army without cause, for sustenance and wages are indeed obtained through appropriate action (karma).
न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय ।
अल्पदानभृतस्तात न कुप्यभृतको नरः ॥२३॥
अल्पदानभृतस्तात न कुप्यभृतको नरः ॥२३॥
23. na ca yodho'bhavatkaścinmama sainye tu saṁjaya ,
alpadānabhṛtastāta na kupyabhṛtako naraḥ.
alpadānabhṛtastāta na kupyabhṛtako naraḥ.
23.
na ca yodhaḥ abhavat kaścit mama sainye tu
saṃjaya alpadānabhṛtaḥ tāta na kupyabhṛtakaḥ naraḥ
saṃjaya alpadānabhṛtaḥ tāta na kupyabhṛtakaḥ naraḥ
23.
saṃjaya,
mama sainye kaścit yodhaḥ na ca abhavat tāta,
alpadānabhṛtaḥ naraḥ kupyabhṛtakaḥ na
mama sainye kaścit yodhaḥ na ca abhavat tāta,
alpadānabhṛtaḥ naraḥ kupyabhṛtakaḥ na
23.
And indeed, there was no warrior at all in my army, O Sañjaya. O dear one, a man sustained by meager wages is not a mercenary motivated by anger or base motives.
पूजिता हि यथाशक्त्या दानमानासनैर्मया ।
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥२४॥
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥२४॥
24. pūjitā hi yathāśaktyā dānamānāsanairmayā ,
tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ.
tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ.
24.
pūjitā hi yathāśaktyā dānamāna āsanaiḥ mayā tathā
putraiḥ ca me tāta jñātibhiḥ ca sabāndhavaiḥ
putraiḥ ca me tāta jñātibhiḥ ca sabāndhavaiḥ
24.
tāta,
hi mayā yathāśaktyā dānamāna āsanaiḥ pūjitāḥ tathā me putraiḥ ca,
jñātibhiḥ ca,
sabāndhavaiḥ (pūjitāḥ)
hi mayā yathāśaktyā dānamāna āsanaiḥ pūjitāḥ tathā me putraiḥ ca,
jñātibhiḥ ca,
sabāndhavaiḥ (pūjitāḥ)
24.
Indeed, they (my warriors) were honored by me to the best of my ability with gifts, honors, and seats. And similarly, O dear one (Sañjaya), they were honored by my sons, and by kinsmen, and by relatives.
ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना ।
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥२५॥
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥२५॥
25. te ca prāpyaiva saṁgrāme nirjitāḥ savyasācinā ,
śaineyena parāmṛṣṭāḥ kimanyadbhāgadheyataḥ.
śaineyena parāmṛṣṭāḥ kimanyadbhāgadheyataḥ.
25.
te ca prāpya eva saṃgrāme nirjitāḥ savyasācinā
śaineyena parāmṛṣṭāḥ kim anyat bhāgadheyataḥ
śaineyena parāmṛṣṭāḥ kim anyat bhāgadheyataḥ
25.
ca te संग्रामे प्राप्य एव सव्यसाचिना निर्जिताः
शैनेयेन परामृष्टाः भागधेयतः अन्यत् किम्?
शैनेयेन परामृष्टाः भागधेयतः अन्यत् किम्?
25.
And they, immediately upon reaching the battlefield, were vanquished by Arjuna, the ambidextrous (savyasācin). They were attacked by Śaineya. What else could it be but fate (bhāgadheya)?
रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः ।
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥२६॥
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥२६॥
26. rakṣyate yaśca saṁgrāme ye ca saṁjaya rakṣiṇaḥ ,
ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ.
ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ.
26.
rakṣyate yaḥ ca saṃgrāme ye ca saṃjaya rakṣiṇaḥ
ekaḥ sādhāraṇaḥ panthāḥ rakṣyasya saha rakṣibhiḥ
ekaḥ sādhāraṇaḥ panthāḥ rakṣyasya saha rakṣibhiḥ
26.
saṃjaya,
yaḥ ca संग्रामे रक्ष्यते,
ये च रक्षिणः,
(तेषाम्) रक्ष्यस्य सह रक्षिभिः एकः साधारणः पन्थाः
yaḥ ca संग्रामे रक्ष्यते,
ये च रक्षिणः,
(तेषाम्) रक्ष्यस्य सह रक्षिभिः एकः साधारणः पन्थाः
26.
And he who is protected in battle, O Sañjaya, and those who are the protectors: there is a single, common fate for the protected one along with the protectors.
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् ।
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥२७॥
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥२७॥
27. arjunaṁ samare dṛṣṭvā saindhavasyāgrataḥ sthitam ,
putro mama bhṛśaṁ mūḍhaḥ kiṁ kāryaṁ pratyapadyata.
putro mama bhṛśaṁ mūḍhaḥ kiṁ kāryaṁ pratyapadyata.
27.
arjunam samare dṛṣṭvā saindhavasya agrataḥ sthitam
putraḥ mama bhṛśam mūḍhaḥ kim kāryam pratyapadyata
putraḥ mama bhṛśam mūḍhaḥ kim kāryam pratyapadyata
27.
mama putraḥ samare saindhavasya agrataḥ sthitam
arjunam dṛṣṭvā bhṛśam mūḍhaḥ kim kāryam pratyapadyata
arjunam dṛṣṭvā bhṛśam mūḍhaḥ kim kāryam pratyapadyata
27.
When my son (Duryodhana) saw Arjuna standing in front of the Sindhu king (Jayadratha) in battle, he became exceedingly bewildered. What action did he then take?
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् ।
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥२८॥
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥२८॥
28. sātyakiṁ ca raṇe dṛṣṭvā praviśantamabhītavat ,
kiṁ nu duryodhanaḥ kṛtyaṁ prāptakālamamanyata.
kiṁ nu duryodhanaḥ kṛtyaṁ prāptakālamamanyata.
28.
sātyakim ca raṇe dṛṣṭvā praviśantam abhītavat
kim nu duryodhanaḥ kṛtyam prāptakālam amanyata
kim nu duryodhanaḥ kṛtyam prāptakālam amanyata
28.
ca raṇe abhītavat praviśantam sātyakim dṛṣṭvā
nu duryodhanaḥ kim prāptakālam kṛtyam amanyata
nu duryodhanaḥ kim prāptakālam kṛtyam amanyata
28.
And when (my son) Duryodhana saw Satyaki entering the battle fearlessly, what did he then consider to be the appropriate action?
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ ।
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥२९॥
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥२९॥
29. sarvaśastrātigau senāṁ praviṣṭau rathasattamau ,
dṛṣṭvā kāṁ vai dhṛtiṁ yuddhe pratyapadyanta māmakāḥ.
dṛṣṭvā kāṁ vai dhṛtiṁ yuddhe pratyapadyanta māmakāḥ.
29.
sarvaśastrātīgai senām praviṣṭau rathasattamau
dṛṣṭvā kām vai dhṛtim yuddhe pratyapadyanta māmakāḥ
dṛṣṭvā kām vai dhṛtim yuddhe pratyapadyanta māmakāḥ
29.
māmakāḥ senām praviṣṭau sarvaśastrātīgai rathasattamau dṛṣṭvā,
yuddhe vai kām dhṛtim pratyapadyanta
yuddhe vai kām dhṛtim pratyapadyanta
29.
When my people (the Kauravas) saw the two supreme charioteers (Arjuna and Krishna), who surpass all others in their mastery of weapons, enter the army, what fortitude did they then display in battle?
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् ।
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥३०॥
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥३०॥
30. dṛṣṭvā kṛṣṇaṁ tu dāśārhamarjunārthe vyavasthitam ,
śinīnāmṛṣabhaṁ caiva manye śocanti putrakāḥ.
śinīnāmṛṣabhaṁ caiva manye śocanti putrakāḥ.
30.
dṛṣṭvā kṛṣṇam tu dāśārham arjunārthe vyavasthitam
śinīnām ṛṣabham ca eva manye śocanti putrakāḥ
śinīnām ṛṣabham ca eva manye śocanti putrakāḥ
30.
tu manye putrakāḥ kṛṣṇam dāśārham arjunārthe
vyavasthitam ca eva śinīnām ṛṣabham dṛṣṭvā śocanti
vyavasthitam ca eva śinīnām ṛṣabham dṛṣṭvā śocanti
30.
Indeed, seeing Krishna (dāśārha), resolute on Arjuna's behalf, and also the foremost among the Śinis (Satyaki), I believe my sons (the Kauravas) are now lamenting.
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च ।
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥३१॥
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥३१॥
31. dṛṣṭvā senāṁ vyatikrāntāṁ sātvatenārjunena ca ,
palāyamānāṁśca kurūnmanye śocanti putrakāḥ.
palāyamānāṁśca kurūnmanye śocanti putrakāḥ.
31.
dṛṣṭvā senām vyatikrāntām sātvatena arjunena
ca palāyamānān ca kurūn manye śocanti putrakāḥ
ca palāyamānān ca kurūn manye śocanti putrakāḥ
31.
manye putrakāḥ sātvatena arjunena ca vyatikrāntām
senām ca palāyamānān kurūn dṛṣṭvā śocanti
senām ca palāyamānān kurūn dṛṣṭvā śocanti
31.
I believe my sons are lamenting, having seen their army defeated by Sātvata (Kṛṣṇa) and Arjuna, and also the Kurus fleeing.
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये ।
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥३२॥
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥३२॥
32. vidrutānrathino dṛṣṭvā nirutsāhāndviṣajjaye ,
palāyane kṛtotsāhānmanye śocanti putrakāḥ.
palāyane kṛtotsāhānmanye śocanti putrakāḥ.
32.
vidrutān rathinaḥ dṛṣṭvā nirutsāhān dviṣajjaye
palāyane kṛtotsāhān manye śocanti putrakāḥ
palāyane kṛtotsāhān manye śocanti putrakāḥ
32.
manye putrakāḥ vidrutān rathinaḥ dviṣajjaye
nirutsāhān palāyane kṛtotsāhān dṛṣṭvā śocanti
nirutsāhān palāyane kṛtotsāhān dṛṣṭvā śocanti
32.
I believe my sons are lamenting, having seen the charioteers scattered, devoid of enthusiasm in conquering the enemy, yet zealous in their flight.
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च ।
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥३३॥
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥३३॥
33. śūnyānkṛtānrathopasthānsātvatenārjunena ca ,
hatāṁśca yodhānsaṁdṛśya manye śocanti putrakāḥ.
hatāṁśca yodhānsaṁdṛśya manye śocanti putrakāḥ.
33.
śūnyān kṛtān rathopasthān sātvatena arjunena ca
hatān ca yodhān sandṛśya manye śocanti putrakāḥ
hatān ca yodhān sandṛśya manye śocanti putrakāḥ
33.
manye putrakāḥ sātvatena arjunena ca śūnyān kṛtān
rathopasthān ca hatān yodhān sandṛśya śocanti
rathopasthān ca hatān yodhān sandṛśya śocanti
33.
I believe my sons are lamenting, observing the chariot stations rendered empty by Sātvata (Kṛṣṇa) and Arjuna, and also the warriors killed.
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः ।
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥३४॥
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥३४॥
34. vyaśvanāgarathāndṛṣṭvā tatra vīrānsahasraśaḥ ,
dhāvamānānraṇe vyagrānmanye śocanti putrakāḥ.
dhāvamānānraṇe vyagrānmanye śocanti putrakāḥ.
34.
vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ
dhāvamānān raṇe vyagrān manye śocanti putrakāḥ
dhāvamānān raṇe vyagrān manye śocanti putrakāḥ
34.
manye putrakāḥ tatra vyaśvanāgarathān vyagrān
sahasraśaḥ raṇe dhāvamānān vīrān dṛṣṭvā śocanti
sahasraśaḥ raṇe dhāvamānān vīrān dṛṣṭvā śocanti
34.
I believe my sons are lamenting, having seen thousands of heroes there whose horses, elephants, and chariots are lost, running agitatedly and distressed in battle.
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् ।
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥३५॥
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥३५॥
35. vivīrāṁśca kṛtānaśvānvirathāṁśca kṛtānnarān ,
tatra sātyakipārthābhyāṁ manye śocanti putrakāḥ.
tatra sātyakipārthābhyāṁ manye śocanti putrakāḥ.
35.
vivīrān ca kṛtān aśvān virathān ca kṛtān narān
tatra sātyakipārthābhyām manye śocanti putrakāḥ
tatra sātyakipārthābhyām manye śocanti putrakāḥ
35.
manye putrakāḥ śocanti tatra sātyakipārthābhyām
aśvān vivīrān ca kṛtān narān virathān ca kṛtān
aśvān vivīrān ca kṛtān narān virathān ca kṛtān
35.
I believe your sons grieve because, there, due to Satyaki and Arjuna, horses have been made riderless and men have been made chariot-less.
पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः ।
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥३६॥
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥३६॥
36. pattisaṁghānraṇe dṛṣṭvā dhāvamānāṁśca sarvaśaḥ ,
nirāśā vijaye sarve manye śocanti putrakāḥ.
nirāśā vijaye sarve manye śocanti putrakāḥ.
36.
pattisaṃghān raṇe dṛṣṭvā dhāvamānān ca sarvaśaḥ
nirāśāḥ vijaye sarve manye śocanti putrakāḥ
nirāśāḥ vijaye sarve manye śocanti putrakāḥ
36.
manye putrakāḥ śocanti raṇe pattisaṃghān
dhāvamānān ca sarvaśaḥ dṛṣṭvā vijaye nirāśāḥ sarve
dhāvamānān ca sarvaśaḥ dṛṣṭvā vijaye nirāśāḥ sarve
36.
I believe your sons lament because, having seen hordes of foot soldiers in battle scattering in all directions, they are all devoid of hope for victory.
द्रोणस्य समतिक्रान्तावनीकमपराजितौ ।
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥३७॥
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥३७॥
37. droṇasya samatikrāntāvanīkamaparājitau ,
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ.
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ.
37.
droṇasya samatikrāntau anīkam aparājitau
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ
37.
manye putrakāḥ śocanti kṣaṇena dṛṣṭvā droṇasya
anīkam samatikrāntau aparājitau tau vīrau
anīkam samatikrāntau aparājitau tau vīrau
37.
I believe your sons lament, for they have seen how Drona's army was, in an instant, utterly overwhelmed by those two undefeated heroes (Satyaki and Arjuna).
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ ।
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥३८॥
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥३८॥
38. saṁmūḍho'smi bhṛśaṁ tāta śrutvā kṛṣṇadhanaṁjayau ,
praviṣṭau māmakaṁ sainyaṁ sātvatena sahācyutau.
praviṣṭau māmakaṁ sainyaṁ sātvatena sahācyutau.
38.
saṃmūḍhaḥ asmi bhṛśam tāta śrutvā kṛṣṇadhanaṃjayau
praviṣṭau māmakam sainyam sātvatena saha acyutau
praviṣṭau māmakam sainyam sātvatena saha acyutau
38.
tāta bhṛśam saṃmūḍhaḥ asmi śrutvā kṛṣṇadhanaṃjayau
acyutau sātvatena saha māmakam sainyam praviṣṭau
acyutau sātvatena saha māmakam sainyam praviṣṭau
38.
Dear father, I am exceedingly bewildered having heard that Krishna and Arjuna - those two infallible ones - have entered my army along with Satyaki.
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे ।
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥३९॥
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥३९॥
39. tasminpraviṣṭe pṛtanāṁ śinīnāṁ pravare rathe ,
bhojānīkaṁ vyatikrānte kathamāsanhi kauravāḥ.
bhojānīkaṁ vyatikrānte kathamāsanhi kauravāḥ.
39.
tasmin praviṣṭe pṛtanām śinīnām pravere rathe
bhojānīkam vyatikrānte katham āsan hi kauravāḥ
bhojānīkam vyatikrānte katham āsan hi kauravāḥ
39.
śinīnām pravere rathe pṛtanām bhojānīkam
vyatikrānte tasmin praviṣṭe kauravāḥ hi katham āsan
vyatikrānte tasmin praviṣṭe kauravāḥ hi katham āsan
39.
When he had entered the army of the Śinis in his excellent chariot and passed through the Bhoja army, how, indeed, did the Kauravas fare?
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु ।
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय ॥४०॥
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय ॥४०॥
40. tathā droṇena samare nigṛhīteṣu pāṇḍuṣu ,
kathaṁ yuddhamabhūttatra tanmamācakṣva saṁjaya.
kathaṁ yuddhamabhūttatra tanmamācakṣva saṁjaya.
40.
tathā droṇena samare nigṛhīteṣu pāṇḍuṣu katham
yuddham abhūt tatra tat mama ācakṣva sañjaya
yuddham abhūt tatra tat mama ācakṣva sañjaya
40.
sañjaya tathā droṇena samare nigṛhīteṣu pāṇḍuṣu
tatra yuddham katham abhūt tat mama ācakṣva
tatra yuddham katham abhūt tat mama ācakṣva
40.
Then, when the Pāṇḍavas were restrained in battle by Droṇa, how did the battle proceed there? Tell me that, Sañjaya.
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥४१॥
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥४१॥
41. droṇo hi balavāñśūraḥ kṛtāstro dṛḍhavikramaḥ ,
pāñcālāstaṁ maheṣvāsaṁ pratyayudhyankathaṁ raṇe.
pāñcālāstaṁ maheṣvāsaṁ pratyayudhyankathaṁ raṇe.
41.
droṇaḥ hi balavān śūraḥ kṛtāstraḥ dṛḍhavikramaḥ
pāñcālāḥ tam mahāiṣvāsam pratyayudhyan katham raṇe
pāñcālāḥ tam mahāiṣvāsam pratyayudhyan katham raṇe
41.
hi droṇaḥ balavān śūraḥ kṛtāstraḥ dṛḍhavikramaḥ
pāñcālāḥ tam mahāiṣvāsam raṇe katham pratyayudhyan
pāñcālāḥ tam mahāiṣvāsam raṇe katham pratyayudhyan
41.
Droṇa, indeed, is powerful, valorous, accomplished in the use of weapons, and of firm prowess. How then did the Pañcālas fight against that great archer in battle?
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः ।
भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥४२॥
भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥४२॥
42. baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ ,
bhāradvājastathā teṣu kṛtavairo mahārathaḥ.
bhāradvājastathā teṣu kṛtavairo mahārathaḥ.
42.
baddhavairāḥ tathā droṇe dharmarājajayaiṣiṇaḥ
bhāradvājaḥ tathā teṣu kṛtavairaḥ mahārathaḥ
bhāradvājaḥ tathā teṣu kṛtavairaḥ mahārathaḥ
42.
tathā droṇe baddhavairāḥ dharmarājajayaiṣiṇaḥ
tathā teṣu kṛtavairaḥ bhāradvājaḥ mahārathaḥ
tathā teṣu kṛtavairaḥ bhāradvājaḥ mahārathaḥ
42.
The Pañcālas, who harbored deep enmity (vaira) towards Droṇa and desired the victory of Dharmarāja (Yudhiṣṭhira), confronted him. Similarly, Bhāradvāja (Droṇa), that great warrior (mahāratha), had also established a firm enmity (vaira) towards them.
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति ।
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय ॥४३॥
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय ॥४३॥
43. arjunaścāpi yaccakre sindhurājavadhaṁ prati ,
tanme sarvaṁ samācakṣva kuśalo hyasi saṁjaya.
tanme sarvaṁ samācakṣva kuśalo hyasi saṁjaya.
43.
arjunaḥ ca api yat cakre sindhurājavadham prati
tat me sarvam samācakṣva kuśalaḥ hi asi saṃjaya
tat me sarvam samācakṣva kuśalaḥ hi asi saṃjaya
43.
saṃjaya tvaṃ kuśalaḥ hi asi (tasmāt) arjunaḥ sindhurājavadham
prati yat ca api cakre tat sarvam me samācakṣva
prati yat ca api cakre tat sarvam me samācakṣva
43.
O Saṃjaya, for you are skilled, please narrate to me everything that Arjuna also did regarding the slaying of the King of Sindhu.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89 (current chapter)
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47