Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-150

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥१॥
1. bhīṣma uvāca ,
kāryate yacca kriyate saccāsacca kṛtaṁ tataḥ ,
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset.
काल एवात्र कालेन निग्रहानुग्रहौ ददत् ।
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥२॥
2. kāla evātra kālena nigrahānugrahau dadat ,
buddhimāviśya bhūtānāṁ dharmārtheṣu pravartate.
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी ।
तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ॥३॥
3. yadā tvasya bhavedbuddhirdharmyā cārthapradarśinī ,
tadāśvasīta dharmātmādṛḍhabuddhirna viśvaset.
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् ।
कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ॥४॥
4. etāvanmātrametaddhi bhūtānāṁ prājñalakṣaṇam ,
kālayukto'pyubhayaviccheṣamarthaṁ samācaret.
यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् ।
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ॥५॥
5. yathā hyupasthitaiśvaryāḥ pūjayante narā narān ,
evamevātmanātmānaṁ pūjayantīha dhārmikāḥ.
न ह्यधर्मतया धर्मं दद्यात्कालः कथंचन ।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥६॥
6. na hyadharmatayā dharmaṁ dadyātkālaḥ kathaṁcana ,
tasmādviśuddhamātmānaṁ jānīyāddharmacāriṇam.
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् ।
अधर्मः सततो धर्मं कालेन परिरक्षितम् ॥७॥
7. spraṣṭumapyasamartho hi jvalantamiva pāvakam ,
adharmaḥ satato dharmaṁ kālena parirakṣitam.
कार्यावेतौ हि कालेन धर्मो हि विजयावहः ।
त्रयाणामपि लोकानामालोककरणो भवेत् ॥८॥
8. kāryāvetau hi kālena dharmo hi vijayāvahaḥ ,
trayāṇāmapi lokānāmālokakaraṇo bhavet.
तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् ।
उह्यमानः स धर्मेण धर्मे बहुभयच्छले ॥९॥
9. tatra kaścinnayetprājño gṛhītvaiva kare naram ,
uhyamānaḥ sa dharmeṇa dharme bahubhayacchale.