Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-66

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सुदेव उवाच ।
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः ।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥१॥
1. sudeva uvāca ,
vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ ,
suteyaṁ tasya kalyāṇī damayantīti viśrutā.
1. sudevaḥ uvāca | vidarbharājaḥ dharmātmā bhīmaḥ bhīmaparākramaḥ
| sutā iyam tasya kalyāṇī damayantī iti viśrutā
1. Sudeva said: The king of Vidarbha, Bhīma, whose intrinsic nature (dharma) is righteous and who possesses formidable prowess, has this beautiful daughter, renowned as Damayantī.
राजा तु नैषधो नाम वीरसेनसुतो नलः ।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥२॥
2. rājā tu naiṣadho nāma vīrasenasuto nalaḥ ,
bhāryeyaṁ tasya kalyāṇī puṇyaślokasya dhīmataḥ.
2. rājā tu naiṣadhaḥ nāma vīrasenasutaḥ nalaḥ |
bhāryā iyam tasya kalyāṇī puṇyaślokasya dhīmataḥ
2. But this king is Nala, known as the ruler of Niṣadha and the son of Vīrasena. This beautiful woman is his wife, the wife of that wise man whose fame is sacred.
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः ।
दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥३॥
3. sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ ,
damayantyā gataḥ sārdhaṁ na prajñāyata karhicit.
3. saḥ vai dyūte jitaḥ bhrātrā hṛtarājyaḥ mahīpatiḥ
| damayantyā gataḥ sārdham na prajñāyata karhicit
3. That king, defeated in gambling by his brother and having lost his kingdom, departed with Damayantī and cannot be found anywhere.
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् ।
सेयमासादिता बाला तव पुत्रनिवेशने ॥४॥
4. te vayaṁ damayantyarthe carāmaḥ pṛthivīmimām ,
seyamāsāditā bālā tava putraniveśane.
4. te vayam damayantyarthe carāmaḥ pṛthivīm imām
| sā iyam āsāditā bālā tava putraniveśane
4. Therefore, we wander this earth for Damayantī's sake. This young woman has now been found in your son's dwelling.
अस्या रूपेण सदृशी मानुषी नेह विद्यते ।
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ।
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया ॥५॥
5. asyā rūpeṇa sadṛśī mānuṣī neha vidyate ,
asyāścaiva bhruvormadhye sahajaḥ pipluruttamaḥ ,
śyāmāyāḥ padmasaṁkāśo lakṣito'ntarhito mayā.
5. asyāḥ rūpeṇa sadṛśī mānuṣī na iha
vidyate asyāḥ ca eva bhruvoḥ madhye
sahajaḥ pipluḥ uttamaḥ śyāmāyāḥ
padmasaṃkāśaḥ lakṣitaḥ antarhitaḥ mayā
5. No human woman in this world resembles her in beauty. And indeed, between her eyebrows, there is an excellent natural mole. Though hidden, I have observed this lotus-like mark on the dark-complexioned woman.
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः ।
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥६॥
6. malena saṁvṛto hyasyāstanvabhreṇeva candramāḥ ,
cihnabhūto vibhūtyarthamayaṁ dhātrā vinirmitaḥ.
6. malena saṃvṛtaḥ hi asyāḥ tanvabhreṇa iva candramāḥ
cihnabhūtaḥ vibhūtyartham ayam dhātrā vinirmitaḥ
6. Indeed, this mark of hers is covered with dirt, just like the moon is obscured by a thin cloud. This mark, meant for her glory and splendor, was fashioned by the Creator (Dhātṛ).
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते ।
न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।
असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥७॥
7. pratipatkaluṣevendorlekhā nāti virājate ,
na cāsyā naśyate rūpaṁ vapurmalasamācitam ,
asaṁskṛtamapi vyaktaṁ bhāti kāñcanasaṁnibham.
7. pratipatkaluṣe iva indoḥ lekhā na
ati virājate na ca asyāḥ naśyate
rūpam vapuḥ malasamacitam asaṃskṛtam
api vyaktam bhāti kāñcanasaṃnibham
7. Like the faint line of the moon on the first day of the lunar fortnight, her beauty does not excessively shine. Yet, her form, though covered with dirt, does not perish. Even unadorned, her body (vapus) clearly shines, resembling gold.
अनेन वपुषा बाला पिप्लुनानेन चैव ह ।
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥८॥
8. anena vapuṣā bālā piplunānena caiva ha ,
lakṣiteyaṁ mayā devī pihito'gnirivoṣmaṇā.
8. anena vapuṣā bālā piplunā anena ca eva ha
lakṣitā iyam mayā devī pihitaḥ agniḥ iva ūṣmaṇā
8. By means of this body and this very mole, I have recognized this goddess. She is like fire, whose presence is indicated by its warmth (ūṣman), even when hidden.
बृहदश्व उवाच ।
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते ।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥९॥
9. bṛhadaśva uvāca ,
tacchrutvā vacanaṁ tasya sudevasya viśāṁ pate ,
sunandā śodhayāmāsa piplupracchādanaṁ malam.
9. bṛhadaśva uvāca | tat śrutvā vacanam tasya sudevasya
viśām pate | sunandā śodhayām āsa piplupracchādanam malam
9. Bṛhadaśva said: Having heard those words from Sudeva, the lord of the people, Sunandā cleansed away the dirt (mala) that concealed the bodily mark (piplu).
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत ।
दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥१०॥
10. sa malenāpakṛṣṭena piplustasyā vyarocata ,
damayantyāstadā vyabhre nabhasīva niśākaraḥ.
10. sa malena apakṛṣṭena pipluḥ tasyāḥ vyarocata |
damayantyāḥ tadā vyabhre nabhasī iva niśākaraḥ
10. With the dirt (mala) removed, that bodily mark (piplu) of hers shone brightly for Damayantī, just as the moon (niśākara) shines in a cloudless sky.
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ।
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥११॥
11. pipluṁ dṛṣṭvā sunandā ca rājamātā ca bhārata ,
rudantyau tāṁ pariṣvajya muhūrtamiva tasthatuḥ ,
utsṛjya bāṣpaṁ śanakai rājamātedamabravīt.
11. piplum dṛṣṭvā sunandā ca rājamātā ca
bhārata | rudantyau tām pariṣvajya
muhūrtam iva tasthatuḥ | utsṛjya
bāṣpam śanakaiḥ rājamātā idam abravīt
11. O Bhārata, seeing the bodily mark (piplu), Sunandā and the queen mother, both weeping, embraced her and remained (standing) for a moment. Then, slowly ceasing their tears, the queen mother spoke these words.
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ।
अहं च तव माता च राजन्यस्य महात्मनः ।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥१२॥
12. bhaginyā duhitā me'si piplunānena sūcitā ,
ahaṁ ca tava mātā ca rājanyasya mahātmanaḥ ,
sute daśārṇādhipateḥ sudāmnaścārudarśane.
12. bhaginyāḥ duhitā me asi piplunā
anena sūcitā | aham ca tava mātā ca
rājanyasya mahātmanaḥ | sute
daśārṇādhipateḥ sudāmnaḥ cāradarśane
12. O fair-visaged daughter, you are my sister's daughter, identified by this bodily mark (piplu). I am your mother, and you are the daughter of the great-souled (mahātman) king (rājanya), Sudāman, the lord of Daśārṇa.
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥१३॥
13. bhīmasya rājñaḥ sā dattā vīrabāhorahaṁ punaḥ ,
tvaṁ tu jātā mayā dṛṣṭā daśārṇeṣu piturgṛhe.
13. bhīmasya rājñaḥ sā dattā vīrabāhoḥ aham punaḥ
tvam tu jātā mayā dṛṣṭā daśārṇeṣu pituḥ gṛhe
13. She (Damayantī) was given (in marriage) by King Bhīma, but I (am the wife) of Vīrabāhu. However, I saw you (Sunandā) born in your father's house in the country of Daśārṇa.
यथैव ते पितुर्गेहं तथेदमपि भामिनि ।
यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥१४॥
14. yathaiva te piturgehaṁ tathedamapi bhāmini ,
yathaiva hi mamaiśvaryaṁ damayanti tathā tava.
14. yathā eva te pituḥ geham tathā idam api bhāmini
yathā eva hi mama aiśvaryam damayanti tathā tava
14. O fair lady (bhāmini), just as your father's house, so too is this house. O Damayantī, indeed, just as my opulence (aiśvarya), so also is yours.
तां प्रहृष्टेन मनसा दमयन्ती विशां पते ।
अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥१५॥
15. tāṁ prahṛṣṭena manasā damayantī viśāṁ pate ,
abhivādya māturbhaginīmidaṁ vacanamabravīt.
15. tām prahṛṣṭena manasā damayantī viśām pate
abhivādya mātuḥ bhaginīm idam vacanam abravīt
15. O lord of men (viśāṃ pate), Damayantī, with a delighted mind, having greeted her mother's sister (mātur bhaginī), spoke this word.
अज्ञायमानापि सती सुखमस्म्युषितेह वै ।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥१६॥
16. ajñāyamānāpi satī sukhamasmyuṣiteha vai ,
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā.
16. ajñāyamānā api satī sukham asmi uṣitā iha vai
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā
16. Though I remain unknown, I have indeed lived happily here, well provided with all comforts and always protected by you.
सुखात्सुखतरो वासो भविष्यति न संशयः ।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥१७॥
17. sukhātsukhataro vāso bhaviṣyati na saṁśayaḥ ,
ciraviproṣitāṁ mātarmāmanujñātumarhasi.
17. sukhāt sukhataraḥ vāsaḥ bhaviṣyati na saṃśayaḥ
| ciravipr_oṣitām mātar mām anujñātum arhasi
17. There is no doubt that the residence will be more pleasant than this (current) comfort. O mother, you should grant permission to me, who has been away for a long time.
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥१८॥
18. dārakau ca hi me nītau vasatastatra bālakau ,
pitrā vihīnau śokārtau mayā caiva kathaṁ nu tau.
18. dārakau ca hi me nītau vasataḥ tatra bālakau |
pitrā vihīnau śokārtau mayā ca eva katham nu tau
18. Indeed, my two young boys, who were taken away, are residing there. Deprived of their father and afflicted by grief, how will they possibly fare even without me?
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥१९॥
19. yadi cāpi priyaṁ kiṁcinmayi kartumihecchasi ,
vidarbhānyātumicchāmi śīghraṁ me yānamādiśa.
19. yadi ca api priyam kiñcit mayi kartum iha icchasi
| vidarbhān yātum icchāmi śīghram me yānam ādiśa
19. If you wish to do anything pleasing for me here, I desire to go to Vidarbha. Please quickly arrange a vehicle for me.
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप ।
गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥२०॥
20. bāḍhamityeva tāmuktvā hṛṣṭā mātṛṣvasā nṛpa ,
guptāṁ balena mahatā putrasyānumate tataḥ.
20. bāḍham iti eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa
| guptām balena mahatā putrasya anumate tataḥ
20. Having said 'Yes, certainly' to her, O king, the delighted maternal aunt then, with her son's permission, arranged for her to be protected by a large force.
प्रस्थापयद्राजमाता श्रीमता नरवाहिना ।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥२१॥
21. prasthāpayadrājamātā śrīmatā naravāhinā ,
yānena bharataśreṣṭha svannapānaparicchadām.
21. prastāpayat rājamātā śrīmatā naravāhinā
yānena bharataśreṣṭha svānnapānaparicchadām
21. O best of Bharatas, the queen mother dispatched her own food, drink, and belongings in a magnificent, man-borne vehicle.
ततः सा नचिरादेव विदर्भानगमच्छुभा ।
तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥२२॥
22. tataḥ sā nacirādeva vidarbhānagamacchubhā ,
tāṁ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat.
22. tataḥ sā na cirāt eva vidarbhān agamat śubhā tām
tu bandhujanaḥ sarvaḥ prahr̥ṣṭaḥ pratyapūjayat
22. Then, that auspicious lady went to Vidarbha without delay. All her relatives, greatly delighted, honored her.
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।
मातरं पितरं चैव सर्वं चैव सखीजनम् ॥२३॥
23. sarvānkuśalino dṛṣṭvā bāndhavāndārakau ca tau ,
mātaraṁ pitaraṁ caiva sarvaṁ caiva sakhījanam.
23. sarvān kuśalinaḥ dr̥ṣṭvā bāndhavān dārakau ca tau
mātaram pitaram ca eva sarvam ca eva sakhījanam
23. Having seen all her relatives, those two children, her mother, father, and indeed all her companions, all of them safe and well...
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।
विधिना परेण कल्याणी दमयन्ती विशां पते ॥२४॥
24. devatāḥ pūjayāmāsa brāhmaṇāṁśca yaśasvinī ,
vidhinā pareṇa kalyāṇī damayantī viśāṁ pate.
24. devatāḥ pūjayāmāsa brāhmaṇān ca yaśasvinī
vidhinā pareṇa kalyāṇī damayantī viśām pate
24. O lord of the people, the glorious and blessed Damayanti worshipped the deities and the Brahmins with supreme reverence according to proper rites.
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥२५॥
25. atarpayatsudevaṁ ca gosahasreṇa pārthivaḥ ,
prīto dṛṣṭvaiva tanayāṁ grāmeṇa draviṇena ca.
25. atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ
prītaḥ dṛṣṭvā eva tanayāṃ grāmeṇa draviṇena ca
25. The king, pleased just by seeing his daughter, satisfied Sudeva with a thousand cows, a village, and wealth.
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी ।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥२६॥
26. sā vyuṣṭā rajanīṁ tatra piturveśmani bhāminī ,
viśrāntā mātaraṁ rājannidaṁ vacanamabravīt.
26. sā vyuṣṭā rajanīṃ tatra pituḥ veśmani bhāminī
viśrāntā mātaraṃ rājan idam vacanam abravīt
26. O King, after that charming lady had spent the night there in her father's house and rested, she spoke these words to her mother.