Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-52

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
बृहदश्व उवाच ।
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।
अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥१॥
1. bṛhadaśva uvāca ,
tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata ,
athainānparipapraccha kṛtāñjaliravasthitaḥ.
1. bṛhadaśvaḥ uvāca tebhyaḥ pratijñāya nalaḥ kariṣye iti
bhārata atha enān paripapraccha kṛtāñjaliḥ avasthitaḥ
1. Bṛhadaśva said: "O Bhārata, Nala, having promised them, 'I will do it,' then stood with folded hands and inquired of them."
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ।
किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥२॥
2. ke vai bhavantaḥ kaścāsau yasyāhaṁ dūta īpsitaḥ ,
kiṁ ca tatra mayā kāryaṁ kathayadhvaṁ yathātatham.
2. ke vai bhavantaḥ kaḥ ca asau yasya aham dūtaḥ īpsitaḥ
kim ca tatra mayā kāryam kathayadhvam yathātatham
2. "Who exactly are you all? And who is that one whose messenger I am sought to be? What work is to be done by me there? Tell me accurately, just as it is."
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत ।
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥३॥
3. evamukte naiṣadhena maghavānpratyabhāṣata ,
amarānvai nibodhāsmāndamayantyarthamāgatān.
3. evam ukte naiṣadhena maghavān pratyabhāṣata
amarān vai nibodha asmān damayantyartham āgatān
3. When Nala (Naiṣadha) had spoken thus, Indra (Maghavān) replied, "Indeed, know us as the immortals who have come here for Damayantī's sake."
अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः ।
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥४॥
4. ahamindro'yamagniśca tathaivāyamapāṁpatiḥ ,
śarīrāntakaro nṝṇāṁ yamo'yamapi pārthiva.
4. aham indraḥ ayam agniḥ ca tathā eva ayam apāmpatiḥ
śarīrāntakaraḥ nṝṇām yamaḥ ayam api pārthiva
4. I am Indra. This one is Agni. Similarly, this one is Varuṇa, the lord of waters. And this one, O king (pārthiva), is Yama, the one who brings an end to human bodies.
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय ।
लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥५॥
5. sa vai tvamāgatānasmāndamayantyai nivedaya ,
lokapālāḥ sahendrāstvāṁ samāyānti didṛkṣavaḥ.
5. saḥ vai tvam āgatān asmān damayantyāi nivedaya
lokapālāḥ sahendrāḥ tvām samāyānti didṛkṣavaḥ
5. Indeed, you should announce our arrival to Damayantī. The guardians of the worlds (lokapālāḥ), including Indra, are coming to you, desiring to see you.
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥६॥
6. prāptumicchanti devāstvāṁ śakro'gnirvaruṇo yamaḥ ,
teṣāmanyatamaṁ devaṁ patitve varayasva ha.
6. prāptum icchanti devāḥ tvām śakraḥ agniḥ varuṇaḥ
yamaḥ teṣām anyatamam devam patitve varayasva ha
6. These gods—Indra (Śakra), Agni, Varuṇa, and Yama—desire to obtain you. Therefore, choose one of them as your husband.
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् ।
एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥७॥
7. evamuktaḥ sa śakreṇa nalaḥ prāñjalirabravīt ,
ekārthasamavetaṁ māṁ na preṣayitumarhatha.
7. evam uktaḥ sa śakreṇa nalaḥ prāñjaliḥ abravīt
ekārthasamavetam mām na preṣayitum arhatha
7. Addressed thus by Śakra, Nala, with folded hands, said, "You ought not to send me, as I share the same objective."
देवा ऊचुः ।
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध ।
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥८॥
8. devā ūcuḥ ,
kariṣya iti saṁśrutya pūrvamasmāsu naiṣadha ,
na kariṣyasi kasmāttvaṁ vraja naiṣadha māciram.
8. devāḥ ūcuḥ kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha
na kariṣyasi kasmāt tvam vraja naiṣadha mā ciram
8. The gods said, "O Nala (naiṣadha), having previously promised us, 'I will do it,' why will you not do so now? Go, O Nala, without delay!"
बृहदश्व उवाच ।
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् ।
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥९॥
9. bṛhadaśva uvāca ,
evamuktaḥ sa devaistairnaiṣadhaḥ punarabravīt ,
surakṣitāni veśmāni praveṣṭuṁ kathamutsahe.
9. bṛhadaśva uvāca evam uktaḥ sa devaiḥ taiḥ naiṣadhaḥ
punaḥ abravīt surakṣitāni veśmāni praveṣṭum katham utsahe
9. Bṛhadaśva said: "Addressed in this way by those gods, Nala replied again, 'How can I dare to enter such well-guarded dwellings?'"
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत ।
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥१०॥
10. pravekṣyasīti taṁ śakraḥ punarevābhyabhāṣata ,
jagāma sa tathetyuktvā damayantyā niveśanam.
10. pravekṣyasi iti tam śakraḥ punaḥ eva abhyabhāṣata
jagāma sa tathā iti uktvā damayantyāḥ niveśanam
10. Śakra then addressed him again, saying, "You *will* enter!" Having thus said, "So be it," Nala went to Damayantī's dwelling.
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् ।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥११॥
11. dadarśa tatra vaidarbhīṁ sakhīgaṇasamāvṛtām ,
dedīpyamānāṁ vapuṣā śriyā ca varavarṇinīm.
11. dadarśa tatra vaidarbhīm sakhīgaṇasamāvṛtām
dedīpyamānām vapuṣā śriyā ca varavarṇinīm
11. He saw Vaidarbhī (Damayantī) there, a beautiful woman, surrounded by her female companions and radiating brilliance with her form and splendor.
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥१२॥
12. atīva sukumārāṅgīṁ tanumadhyāṁ sulocanām ,
ākṣipantīmiva ca bhāḥ śaśinaḥ svena tejasā.
12. atīva sukumārāṅgīm tanumadhyām sulocanām
ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā
12. She had exceedingly delicate limbs, a slender waist, and beautiful eyes, as if challenging the moon's radiance with her own splendor.
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् ।
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥१३॥
13. tasya dṛṣṭvaiva vavṛdhe kāmastāṁ cāruhāsinīm ,
satyaṁ cikīrṣamāṇastu dhārayāmāsa hṛcchayam.
13. tasya dṛṣṭvā eva vavṛdhe kāmaḥ tām cāruhāsinīm
satyam cikīrṣamāṇaḥ tu dhārayāmāsa hṛcchayam
13. Upon seeing her, the beautifully smiling one, Nala's desire (kāma) for her immediately intensified. But, intending to uphold his promise, he restrained the love (kāma) in his heart.
ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः ।
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥१४॥
14. tatastā naiṣadhaṁ dṛṣṭvā saṁbhrāntāḥ paramāṅganāḥ ,
āsanebhyaḥ samutpetustejasā tasya dharṣitāḥ.
14. tataḥ tāḥ naiṣadham dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ
āsanebhyaḥ samutpetuḥ tejasā tasya dharṣitāḥ
14. Then, upon seeing Nala, those chief women became bewildered. Overpowered by his splendor, they rose quickly from their seats.
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः ।
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥१५॥
15. praśaśaṁsuśca suprītā nalaṁ tā vismayānvitāḥ ,
na cainamabhyabhāṣanta manobhistvabhyacintayan.
15. praśasaṃsuḥ ca suprītāḥ nalaṃ tāḥ vismayānvitāḥ na
ca enam abhyabhāṣanta manobhiḥ tu abhyacintayan
15. And those women, extremely pleased and filled with wonder, praised Nala. However, they did not speak to him, but rather thought about him with their minds.
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः ।
कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥१६॥
16. aho rūpamaho kāntiraho dhairyaṁ mahātmanaḥ ,
ko'yaṁ devo nu yakṣo nu gandharvo nu bhaviṣyati.
16. aho rūpam aho kāntiḥ aho dhairyam mahātmanaḥ kaḥ
ayam devaḥ nu yakṣaḥ nu gandharvaḥ nu bhaviṣyati
16. Oh, what beauty! Oh, what splendor! Oh, what steadfastness of this great soul (mahātman)! Who could this be? Is he a god, a yaksha, or perhaps a gandharva?
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।
तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥१७॥
17. na tvenaṁ śaknuvanti sma vyāhartumapi kiṁcana ,
tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ.
17. na tu enam śaknuvanti sma vyāhartum api kiṃcana
tejasā dharṣitāḥ sarvāḥ lajjāvatyaḥ varāṅganāḥ
17. However, they were unable to utter even a single word to him. All the beautiful women were overcome by his radiance and felt shy.
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी ।
दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥१८॥
18. athainaṁ smayamāneva smitapūrvābhibhāṣiṇī ,
damayantī nalaṁ vīramabhyabhāṣata vismitā.
18. atha enam smayamānā iva smitapūrvābhāṣiṇī
damayantī nalaṃ vīram abhyabhāṣata vismitā
18. Then Damayantī, appearing to smile and speaking with a preliminary smile, and filled with wonder, addressed the hero Nala.
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥१९॥
19. kastvaṁ sarvānavadyāṅga mama hṛcchayavardhana ,
prāpto'syamaravadvīra jñātumicchāmi te'nagha.
19. kaḥ tvam sarva-anavadyāṅga mama hṛc-chaya-vardhana
prāptaḥ asi amara-vat vīra jñātum icchāmi te anagha
19. Who are you, O one whose every limb is faultless, O enhancer of the desire in my heart? O hero, you have arrived here like an immortal. O faultless one, I wish to know you.
कथमागमनं चेह कथं चासि न लक्षितः ।
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥२०॥
20. kathamāgamanaṁ ceha kathaṁ cāsi na lakṣitaḥ ,
surakṣitaṁ hi me veśma rājā caivograśāsanaḥ.
20. katham āgamanam ca iha katham ca asi na lakṣitaḥ
surakṣitam hi me veśma rājā ca eva ugra-śāsanaḥ
20. How did your arrival (āgamana) here happen? And how is it that you were not noticed? Indeed, my palace is well-guarded, and the king is also one with stern rule.
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥२१॥
21. evamuktastu vaidarbhyā nalastāṁ pratyuvāca ha ,
nalaṁ māṁ viddhi kalyāṇi devadūtamihāgatam.
21. evam uktaḥ tu vaidarbhyā nalaḥ tām prati uvāca ha
nalam mām viddhi kalyāṇi deva-dūtam iha āgatam
21. Thus addressed by Vaidarbhī, Nala then replied to her: 'O auspicious one, know me to be Nala, a messenger of the gods, who has arrived here.'
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतिं वरय शोभने ॥२२॥
22. devāstvāṁ prāptumicchanti śakro'gnirvaruṇo yamaḥ ,
teṣāmanyatamaṁ devaṁ patiṁ varaya śobhane.
22. devāḥ tvām prāptum icchanti śakraḥ agniḥ varuṇaḥ
yamaḥ teṣām anyatamam devam patim varaya śobhane
22. The gods—Indra, Agni, Varuṇa, and Yama—desire to obtain you. O beautiful one, choose any one of them as your husband.
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः ।
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥२३॥
23. teṣāmeva prabhāvena praviṣṭo'hamalakṣitaḥ ,
praviśantaṁ hi māṁ kaścinnāpaśyannāpyavārayat.
23. teṣām eva prabhāveṇa praviṣṭaḥ aham alakṣitaḥ
praviśantam hi mām kaścit na apaśyat na api avārayat
23. By their very power, I entered unperceived. Indeed, no one saw me entering, nor did anyone stop me.
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः ।
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥२४॥
24. etadarthamahaṁ bhadre preṣitaḥ surasattamaiḥ ,
etacchrutvā śubhe buddhiṁ prakuruṣva yathecchasi.
24. etat artham aham bhadre preṣitaḥ surasattamaiḥ
etat śrutvā śubhe buddhim prakuruṣva yathā icchasi
24. O auspicious lady, for this purpose I have been sent by the best among the gods. Having heard this, O beautiful one, decide as you wish.