महाभारतः
mahābhārataḥ
-
book-7, chapter-157
धृतराष्ट्र उवाच ।
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा ।
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥१॥
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा ।
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥१॥
1. dhṛtarāṣṭra uvāca ,
ekavīravadhe moghā śaktiḥ sūtātmaje yadā ,
kasmātsarvānsamutsṛjya sa tāṁ pārthe na muktavān.
ekavīravadhe moghā śaktiḥ sūtātmaje yadā ,
kasmātsarvānsamutsṛjya sa tāṁ pārthe na muktavān.
1.
dhṛtarāṣṭraḥ uvāca ekavīravadhe moghā śaktiḥ sūtātmaje
yadā kasmāt sarvān samutsṛjya sa tām pārthe na muktavān
yadā kasmāt sarvān samutsṛjya sa tām pārthe na muktavān
1.
dhṛtarāṣṭraḥ uvāca yadā ekavīravadhe sūtātmaje śaktiḥ moghā,
kasmāt sa sarvān samutsṛjya tām pārthe na muktavān?
kasmāt sa sarvān samutsṛjya tām pārthe na muktavān?
1.
Dhritarashtra said: When the "śakti" (divine power/weapon) for killing the sole warrior became futile on the son of Sūta (Karṇa), why did he not, abandoning all others, release it against Arjuna?
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः ।
एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥२॥
एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥२॥
2. tasminhate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ ,
ekavīravadhe kasmānna yuddhe jayamādadhat.
ekavīravadhe kasmānna yuddhe jayamādadhat.
2.
tasmin hate hatāḥ hi syuḥ sarve pāṇḍavasṛñjayāḥ
ekavīravadhe kasmāt na yuddhe jayam ādadhat
ekavīravadhe kasmāt na yuddhe jayam ādadhat
2.
tasmin hate hi sarve pāṇḍavasṛñjayāḥ hatāḥ syuḥ
kasmāt [saḥ] ekavīravadhe yuddhe jayam na ādadhat?
kasmāt [saḥ] ekavīravadhe yuddhe jayam na ādadhat?
2.
Indeed, if he (Arjuna) had been killed, all the Pandavas and Srinjayas would surely have been slain. Why did he not secure victory (jaya) in battle by killing that single hero (Arjuna)?
आहूतो न निवर्तेयमिति तस्य महाव्रतम् ।
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥३॥
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥३॥
3. āhūto na nivarteyamiti tasya mahāvratam ,
svayamāhvayitavyaḥ sa sūtaputreṇa phalgunaḥ.
svayamāhvayitavyaḥ sa sūtaputreṇa phalgunaḥ.
3.
āhūtaḥ na nivarteyam iti tasya mahāvratam
svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ
svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ
3.
tasya mahāvratam iti (asti) āhūtaḥ (san) na nivarteyam
saḥ phalgunaḥ sūtaputreṇa svayam āhvayitavyaḥ
saḥ phalgunaḥ sūtaputreṇa svayam āhvayitavyaḥ
3.
"I will not retreat when summoned" – this is his (Karṇa's) great vow. Therefore, Arjuna must be challenged by the son of Sūta (Karṇa) himself.
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया ।
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय ॥४॥
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय ॥४॥
4. tato dvairathamānīya phalgunaṁ śakradattayā ,
na jaghāna vṛṣā kasmāttanmamācakṣva saṁjaya.
na jaghāna vṛṣā kasmāttanmamācakṣva saṁjaya.
4.
tataḥ dvairatham ānīya phalgunam śakradattayā
na jaghāna vṛṣā kasmāt tat mama ācakṣva sañjaya
na jaghāna vṛṣā kasmāt tat mama ācakṣva sañjaya
4.
sañjaya tataḥ dvairatham ānīya śakradattayā vṛṣā
phalgunam na jaghāna kasmāt tat mama ācakṣva
phalgunam na jaghāna kasmāt tat mama ācakṣva
4.
Then, having brought Arjuna to single combat, why did Vṛṣa (Karṇa) not kill him with the spear (śakti) given by Indra? Tell me that, Sanjaya.
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः ।
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥५॥
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥५॥
5. nūnaṁ buddhivihīnaścāpyasahāyaśca me sutaḥ ,
śatrubhirvyaṁsitopāyaḥ kathaṁ nu sa jayedarīn.
śatrubhirvyaṁsitopāyaḥ kathaṁ nu sa jayedarīn.
5.
nūnam buddhi-vihīnaḥ ca api asahāyaḥ ca me sutaḥ
śatrubhiḥ vyaṃsita-upāyaḥ katham nu sa jayet arīn
śatrubhiḥ vyaṃsita-upāyaḥ katham nu sa jayet arīn
5.
nūnam me sutaḥ buddhi-vihīnaḥ ca asahāyaḥ ca api (asti)
śatrubhiḥ vyaṃsita-upāyaḥ saḥ katham nu arīn jayet
śatrubhiḥ vyaṃsita-upāyaḥ saḥ katham nu arīn jayet
5.
Surely, my son (Duryodhana) is devoid of intelligence and also helpless, his strategies thwarted by enemies. How then could he possibly conquer his foes?
या ह्यस्य परमा शक्तिर्जयस्य च परायणम् ।
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥६॥
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥६॥
6. yā hyasya paramā śaktirjayasya ca parāyaṇam ,
sā śaktirvāsudevena vyaṁsitāsya ghaṭotkace.
sā śaktirvāsudevena vyaṁsitāsya ghaṭotkace.
6.
yā hi asya paramā śaktiḥ jayasya ca parāyaṇam
sā śaktiḥ vāsudevena vyaṃsitā asya ghaṭotkace
sā śaktiḥ vāsudevena vyaṃsitā asya ghaṭotkace
6.
yā hi asya paramā śaktiḥ ca (yā) jayasya parāyaṇam (āsīt) sā
śaktiḥ vāsudevena asya ghaṭotkace (viṣaye) vyaṃsitā (asti)
śaktiḥ vāsudevena asya ghaṭotkace (viṣaye) vyaṃsitā (asti)
6.
For his supreme power (śakti), which was also his ultimate means to victory, that power (śakti) was nullified for him by Vāsudeva (Kṛṣṇa) through Ghatotkaca.
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा ।
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥७॥
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥७॥
7. kuṇeryathā hastagataṁ hriyedbilvaṁ balīyasā ,
tathā śaktiramoghā sā moghībhūtā ghaṭotkace.
tathā śaktiramoghā sā moghībhūtā ghaṭotkace.
7.
kuṇeḥ yathā hastagatam hriyet bilvam balīyasā
tathā śaktiḥ amoghā sā moghībhūtā ghaṭotkace
tathā śaktiḥ amoghā sā moghībhūtā ghaṭotkace
7.
यथा बलीयसा कुणेः हस्तगतम् बिल्वम् ह्रियेत्,
तथा सा अमोघा शक्तिः घटोत्कचे मोघीभूता
तथा सा अमोघा शक्तिः घटोत्कचे मोघीभूता
7.
Just as a stronger person would snatch a bilva fruit held in the hand of a weak one, in the same way, that infallible missile (śakti) became futile against Ghaṭotkaca.
यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः ।
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥८॥
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥८॥
8. yathā varāhasya śunaśca yudhyato;stayorabhāve śvapacasya lābhaḥ ,
manye vidvanvāsudevasya tadva;dyuddhe lābhaḥ karṇahaiḍimbayorvai.
manye vidvanvāsudevasya tadva;dyuddhe lābhaḥ karṇahaiḍimbayorvai.
8.
yathā varāhasya śunaḥ ca yudhyatoḥ
tayoḥ abhāve śvapacasya lābhaḥ
manye vidvan vāsudevasya tadvat
yuddhe lābhaḥ karṇahaiḍimbayoḥ vai
tayoḥ abhāve śvapacasya lābhaḥ
manye vidvan vāsudevasya tadvat
yuddhe lābhaḥ karṇahaiḍimbayoḥ vai
8.
विद्वन्,
यथा वराहस्य शुनः च युध्यतोः तयोः अभावे श्वपचस्य लाभः,
तद्वत् कर्णहैडिम्बयोः युद्धे वासुदेवस्य लाभः वै मन्ये।
यथा वराहस्य शुनः च युध्यतोः तयोः अभावे श्वपचस्य लाभः,
तद्वत् कर्णहैडिम्बयोः युद्धे वासुदेवस्य लाभः वै मन्ये।
8.
O learned one, just as when a boar and a dog are fighting and both disappear, the gain is for the dog-eater; similarly, I believe that in the battle between Karṇa and Ghaṭotkaca, the true gain is for Vāsudeva (Kṛṣṇa).
घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् ।
वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥९॥
वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥९॥
9. ghaṭotkaco yadi hanyāddhi karṇaṁ; paro lābhaḥ sa bhavetpāṇḍavānām ,
vaikartano vā yadi taṁ nihanyā;ttathāpi kṛtyaṁ śaktināśātkṛtaṁ syāt.
vaikartano vā yadi taṁ nihanyā;ttathāpi kṛtyaṁ śaktināśātkṛtaṁ syāt.
9.
ghaṭotkacaḥ yadi hanyāt hi karṇam
paraḥ lābhaḥ sa bhavet pāṇḍavānām
vaikartanaḥ vā yadi tam nihanyāt
tathā api kṛtyam śaktināśāt kṛtam syāt
paraḥ lābhaḥ sa bhavet pāṇḍavānām
vaikartanaḥ vā yadi tam nihanyāt
tathā api kṛtyam śaktināśāt kṛtam syāt
9.
यदि घटोत्कचः कर्णम् हन्यात् हि,
सः परः लाभः पाण्डवानाम् भवेत्वा यदि वैकर्तनः तम् निहन्यात्,
तथा अपि शक्तिनाशात् कृत्यम् कृतम् स्यात्।
सः परः लाभः पाण्डवानाम् भवेत्वा यदि वैकर्तनः तम् निहन्यात्,
तथा अपि शक्तिनाशात् कृत्यम् कृतम् स्यात्।
9.
If Ghaṭotkaca were to indeed kill Karṇa, that would be a supreme gain for the Pāṇḍavas. Or, if Karṇa were to kill him, even then the task would be accomplished due to the destruction of the (śakti) missile.
इति प्राज्ञः प्रज्ञयैतद्विचार्य घटोत्कचं सूतपुत्रेण युद्धे ।
अयोधयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च ॥१०॥
अयोधयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च ॥१०॥
10. iti prājñaḥ prajñayaitadvicārya; ghaṭotkacaṁ sūtaputreṇa yuddhe ,
ayodhayadvāsudevo nṛsiṁhaḥ; priyaṁ kurvanpāṇḍavānāṁ hitaṁ ca.
ayodhayadvāsudevo nṛsiṁhaḥ; priyaṁ kurvanpāṇḍavānāṁ hitaṁ ca.
10.
iti prājñaḥ prajñayā etat vicārya
ghaṭotkacam sūtaputreṇa yuddhe
ayodhayat vāsudevaḥ nṛsiṃhaḥ
priyam kurvan pāṇḍavānām hitam ca
ghaṭotkacam sūtaputreṇa yuddhe
ayodhayat vāsudevaḥ nṛsiṃhaḥ
priyam kurvan pāṇḍavānām hitam ca
10.
इति प्राज्ञः नृसिंहः वासुदेवः,
प्रज्ञया एतत् विचार्य,
पाण्डवानाम् प्रियम् हितम् च कुर्वन्,
युद्धे सूतपुत्रेण घटोत्कचम् अयोधयत्।
प्रज्ञया एतत् विचार्य,
पाण्डवानाम् प्रियम् हितम् च कुर्वन्,
युद्धे सूतपुत्रेण घटोत्कचम् अयोधयत्।
10.
Thus, the wise (prājña) Vāsudeva (Kṛṣṇa), a lion among men (nṛsiṃha), having considered this with his intellect (prajñā), engaged Ghaṭotkaca in battle against Karṇa (sūtaputra), thereby doing what was agreeable and beneficial for the Pāṇḍavas.
संजय उवाच ।
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप ।
नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥११॥
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप ।
नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥११॥
11. saṁjaya uvāca ,
etaccikīrṣitaṁ jñātvā karṇe madhunihā nṛpa ,
niyojayāmāsa tadā dvairathe rākṣaseśvaram.
etaccikīrṣitaṁ jñātvā karṇe madhunihā nṛpa ,
niyojayāmāsa tadā dvairathe rākṣaseśvaram.
11.
sañjaya uvāca etat cikīrṣitam jñātvā karṇe madhunihā
nṛpa niyojayāmāsa tadā dvairathe rākṣaseśvaram
nṛpa niyojayāmāsa tadā dvairathe rākṣaseśvaram
11.
sañjaya uvāca nṛpa madhunihā karṇe etat cikīrṣitam
jñātvā tadā rākṣaseśvaram dvairathe niyojayāmāsa
jñātvā tadā rākṣaseśvaram dvairathe niyojayāmāsa
11.
Sañjaya said: O King, then Kṛṣṇa, the slayer of Madhu, understanding this intention regarding Karṇa, appointed the lord of the rākṣasas (Ghaṭotkaca) for a duel.
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः ।
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥१२॥
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥१२॥
12. ghaṭotkacaṁ mahāvīryaṁ mahābuddhirjanārdanaḥ ,
amoghāyā vighātārthaṁ rājandurmantrite tava.
amoghāyā vighātārthaṁ rājandurmantrite tava.
12.
ghaṭotkacaṃ mahāvīryaṃ mahābuddhiḥ janārdanaḥ
amoghāyā vighātārthaṃ rājan durmantrite tava
amoghāyā vighātārthaṃ rājan durmantrite tava
12.
rājan janārdanaḥ mahābuddhiḥ tava durmantrite
amoghāyā vighātārthaṃ mahāvīryaṃ ghaṭotkacaṃ
amoghāyā vighātārthaṃ mahāvīryaṃ ghaṭotkacaṃ
12.
O King, Kṛṣṇa (janārdana), who possesses great intelligence, (appointed) the mighty Ghaṭotkaca for the purpose of thwarting your ill-advised plan regarding the unfailing (weapon).
तदैव कृतकार्या हि वयं स्याम कुरूद्वह ।
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥१३॥
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥१३॥
13. tadaiva kṛtakāryā hi vayaṁ syāma kurūdvaha ,
na rakṣedyadi kṛṣṇastaṁ pārthaṁ karṇānmahārathāt.
na rakṣedyadi kṛṣṇastaṁ pārthaṁ karṇānmahārathāt.
13.
tadā eva kṛtakāryā hi vayam syāma kurūdvaha na
rakṣet yadi kṛṣṇaḥ tam pārtham karṇāt mahārathāt
rakṣet yadi kṛṣṇaḥ tam pārtham karṇāt mahārathāt
13.
kurūdvaha yadi kṛṣṇaḥ tam pārtham mahārathāt
karṇāt na rakṣet hi tadā eva vayam kṛtakāryā syāma
karṇāt na rakṣet hi tadā eva vayam kṛtakāryā syāma
13.
O best of Kurus, we would surely have accomplished our task then, if Kṛṣṇa had not protected Arjuna (pārtha) from Karṇa, the great warrior.
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि ।
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥१४॥
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥१४॥
14. sāśvadhvajarathaḥ saṁkhye dhṛtarāṣṭra patedbhuvi ,
vinā janārdanaṁ pārtho yogānāmīśvaraṁ prabhum.
vinā janārdanaṁ pārtho yogānāmīśvaraṁ prabhum.
14.
sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra patet bhuvi
vinā janārdanaṃ pārthaḥ yogānām īśvaraṃ prabhum
vinā janārdanaṃ pārthaḥ yogānām īśvaraṃ prabhum
14.
dhṛtarāṣṭra pārthaḥ vinā yogānām īśvaraṃ prabhum
janārdanaṃ sāśvadhvajarathaḥ saṃkhye bhuvi patet
janārdanaṃ sāśvadhvajarathaḥ saṃkhye bhuvi patet
14.
O Dhṛtarāṣṭra, without Kṛṣṇa (janārdana), the lord and master of (all) spiritual practices (yoga), Arjuna (pārtha) along with his horses, banner, and chariot, would fall to the earth in battle.
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव ।
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥१५॥
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥१५॥
15. taistairupāyairbahubhī rakṣyamāṇaḥ sa pārthiva ,
jayatyabhimukhaḥ śatrūnpārthaḥ kṛṣṇena pālitaḥ.
jayatyabhimukhaḥ śatrūnpārthaḥ kṛṣṇena pālitaḥ.
15.
taiḥ taiḥ upāyaiḥ bahubhī rakṣyamāṇaḥ saḥ pārthivaḥ
jayati abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ
jayati abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ
15.
saḥ pārthivaḥ taiḥ taiḥ bahubhī upāyaiḥ rakṣyamāṇaḥ
pārthaḥ kṛṣṇena pālitaḥ abhimukhaḥ śatrūn jayati
pārthaḥ kṛṣṇena pālitaḥ abhimukhaḥ śatrūn jayati
15.
Even though that king (Duryodhana) was being protected by numerous such means, Arjuna (Pārtha), protected by Krishna (Kṛṣṇa), conquers his enemies directly.
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् ।
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥१६॥
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥१६॥
16. saviśeṣaṁ tvamoghāyāḥ kṛṣṇo'rakṣata pāṇḍavam ,
hanyātkṣiptā hi kaunteyaṁ śaktirvṛkṣamivāśaniḥ.
hanyātkṣiptā hi kaunteyaṁ śaktirvṛkṣamivāśaniḥ.
16.
sa viśeṣam tu amoghāyāḥ kṛṣṇaḥ arakṣata pāṇḍavam
hanyāt kṣiptā hi kaunteyam śaktiḥ vṛkṣam iva aśaniḥ
hanyāt kṣiptā hi kaunteyam śaktiḥ vṛkṣam iva aśaniḥ
16.
tu kṛṣṇaḥ pāṇḍavam amoghāyāḥ sa viśeṣam arakṣata hi
kṣiptā śaktiḥ aśaniḥ vṛkṣam iva kaunteyam hanyāt
kṣiptā śaktiḥ aśaniḥ vṛkṣam iva kaunteyam hanyāt
16.
Indeed, Krishna (Kṛṣṇa) especially protected Arjuna (Pāṇḍava) from the unfailing missile (śakti). For that spear (śakti), if hurled, would have surely killed Arjuna (Kaunteya), just as a thunderbolt fells a tree.
धृतराष्ट्र उवाच ।
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥१७॥
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥१७॥
17. dhṛtarāṣṭra uvāca ,
virodhī ca kumantrī ca prājñamānī mamātmajaḥ ,
yasyaiṣa samatikrānto vadhopāyo jayaṁ prati.
virodhī ca kumantrī ca prājñamānī mamātmajaḥ ,
yasyaiṣa samatikrānto vadhopāyo jayaṁ prati.
17.
dhṛtarāṣṭraḥ uvāca virodhī ca kumantrī ca prājñamānī mama
ātmajaḥ yasya eṣaḥ samatikrāntaḥ vadhopāyaḥ jayam prati
ātmajaḥ yasya eṣaḥ samatikrāntaḥ vadhopāyaḥ jayam prati
17.
dhṛtarāṣṭraḥ uvāca mama ātmajaḥ virodhī ca kumantrī ca
prājñamānī yasya eṣaḥ jayam prati vadhopāyaḥ samatikrāntaḥ
prājñamānī yasya eṣaḥ jayam prati vadhopāyaḥ samatikrāntaḥ
17.
Dhṛtarāṣṭra said: My son, who is both hostile and a bad counselor, and who imagines himself to be wise, has now seen this means of killing (vadhopāya), which was intended for victory, completely fail.
तवापि समतिक्रान्तमेतद्गावल्गणे कथम् ।
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥१८॥
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥१८॥
18. tavāpi samatikrāntametadgāvalgaṇe katham ,
etamarthaṁ mahābuddhe yattvayā nāvabodhitaḥ.
etamarthaṁ mahābuddhe yattvayā nāvabodhitaḥ.
18.
tava api samatikrāntam etad gāvalgaṇe katham
etam artham mahābuddhe yat tvayā na avabodhitaḥ
etam artham mahābuddhe yat tvayā na avabodhitaḥ
18.
gāvalgaṇe etad tava api katham samatikrāntam
mahābuddhe yat tvayā etam artham na avabodhitaḥ
mahābuddhe yat tvayā etam artham na avabodhitaḥ
18.
O son of Gavalgaṇa (Gāvalgaṇa), how did this [critical event] also escape your notice? O greatly intelligent one (Mahābuddhe), why was this matter (artha) not understood by you?
संजय उवाच ।
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥१९॥
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥१९॥
19. saṁjaya uvāca ,
duryodhanasya śakunermama duḥśāsanasya ca ,
rātrau rātrau bhavatyeṣā nityameva samarthanā.
duryodhanasya śakunermama duḥśāsanasya ca ,
rātrau rātrau bhavatyeṣā nityameva samarthanā.
19.
saṃjaya uvāca | duryodhanasya śakuneḥ mama duḥśāsanasya
ca | rātrau rātrau bhavati eṣā nityam eva samarthanā
ca | rātrau rātrau bhavati eṣā nityam eva samarthanā
19.
saṃjaya uvāca duryodhanasya śakuneḥ mama duḥśāsanasya
ca rātrau rātrau eṣā samarthanā nityam eva bhavati
ca rātrau rātrau eṣā samarthanā nityam eva bhavati
19.
Saṃjaya said: "This deliberation (samarthanā) always takes place every night between Duryodhana, Śakuni, Duḥśāsana, and me."
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम् ।
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥२०॥
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥२०॥
20. śvaḥ sarvasainyānutsṛjya jahi karṇa dhanaṁjayam ,
preṣyavatpāṇḍupāñcālānupabhokṣyāmahe tataḥ.
preṣyavatpāṇḍupāñcālānupabhokṣyāmahe tataḥ.
20.
śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam
| preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ
| preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ
20.
karṇa śvaḥ sarvasainyān utsṛjya dhanaṃjayam jahi
tataḥ preṣyavat pāṇḍupāñcālān upabhokṣyāmahe
tataḥ preṣyavat pāṇḍupāñcālān upabhokṣyāmahe
20.
Karna, tomorrow, after abandoning all other armies, kill Dhananjaya (Arjuna)! Then, we shall enjoy (upabhokṣyāmahe) the Pāṇḍavas and Pāñcālas as if they were servants.
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः ।
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥२१॥
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥२१॥
21. atha vā nihate pārthe pāṇḍuṣvanyatamaṁ tataḥ ,
sthāpayedyudhi vārṣṇeyastasmātkṛṣṇo nipātyatām.
sthāpayedyudhi vārṣṇeyastasmātkṛṣṇo nipātyatām.
21.
atha vā nihate pārthe pāṇḍuṣu anyatamam tataḥ |
sthāpayet yudhi vārṣṇeyaḥ tasmāt kṛṣṇaḥ nipātyatām
sthāpayet yudhi vārṣṇeyaḥ tasmāt kṛṣṇaḥ nipātyatām
21.
atha vā pārthe nihate tataḥ vārṣṇeyaḥ pāṇḍuṣu
anyatamam yudhi sthāpayet tasmāt kṛṣṇaḥ nipātyatām
anyatamam yudhi sthāpayet tasmāt kṛṣṇaḥ nipātyatām
21.
Or else, if Pārtha (Arjuna) is killed, then Vārṣṇeya (Kṛṣṇa) would establish one of the other Pāṇḍavas. Therefore, Kṛṣṇa should be killed.
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः ।
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥२२॥
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥२२॥
22. kṛṣṇo hi mūlaṁ pāṇḍūnāṁ pārthaḥ skandha ivodgataḥ ,
śākhā ivetare pārthāḥ pāñcālāḥ patrasaṁjñitāḥ.
śākhā ivetare pārthāḥ pāñcālāḥ patrasaṁjñitāḥ.
22.
kṛṣṇaḥ hi mūlam pāṇḍūnām pārthaḥ skandhaḥ iva udgataḥ
| śākhāḥ iva itare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ
| śākhāḥ iva itare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ
22.
kṛṣṇaḥ hi pāṇḍūnām mūlam pārthaḥ skandhaḥ iva udgataḥ
itare pārthāḥ śākhāḥ iva pāñcālāḥ patrasaṃjñitāḥ
itare pārthāḥ śākhāḥ iva pāñcālāḥ patrasaṃjñitāḥ
22.
Kṛṣṇa, indeed, is the root of the Pāṇḍavas; Pārtha (Arjuna) is like the trunk that has sprung up. The other Pāṇḍavas are like branches, and the Pāñcālas are designated as the leaves.
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः ।
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥२३॥
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥२३॥
23. kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ ,
kṛṣṇaḥ parāyaṇaṁ caiṣāṁ jyotiṣāmiva candramāḥ.
kṛṣṇaḥ parāyaṇaṁ caiṣāṁ jyotiṣāmiva candramāḥ.
23.
kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāḥ ca pāṇḍavāḥ
kṛṣṇaḥ parāyaṇam ca eṣām jyotiṣām iva candramāḥ
kṛṣṇaḥ parāyaṇam ca eṣām jyotiṣām iva candramāḥ
23.
pāṇḍavāḥ kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāḥ ca
kṛṣṇaḥ ca eṣām parāyaṇam jyotiṣām candramāḥ iva
kṛṣṇaḥ ca eṣām parāyaṇam jyotiṣām candramāḥ iva
23.
The Pāṇḍavas rely on Kṛṣṇa, draw their strength from Kṛṣṇa, and have Kṛṣṇa as their protector. Indeed, Kṛṣṇa is their ultimate refuge, just as the moon is among the celestial bodies.
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज ।
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥२४॥
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥२४॥
24. tasmātparṇāni śākhāśca skandhaṁ cotsṛjya sūtaja ,
kṛṣṇaṁ nikṛndhi pāṇḍūnāṁ mūlaṁ sarvatra sarvadā.
kṛṣṇaṁ nikṛndhi pāṇḍūnāṁ mūlaṁ sarvatra sarvadā.
24.
tasmāt parṇāni śākhāḥ ca skandham ca utsṛjya sūtaj
kṛṣṇam nikṛndhi pāṇḍūnām mūlam sarvatra sarvadā
kṛṣṇam nikṛndhi pāṇḍūnām mūlam sarvatra sarvadā
24.
tasmāt sūtaj parṇāni śākhāḥ ca skandham ca utsṛjya
sarvatra sarvadā pāṇḍūnām mūlam kṛṣṇam nikṛndhi
sarvatra sarvadā pāṇḍūnām mūlam kṛṣṇam nikṛndhi
24.
Therefore, O son of a charioteer, discard the leaves, branches, and even the trunk; instead, cut down Kṛṣṇa, who is always and everywhere the root of the Pāṇḍavas.
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् ।
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥२५॥
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥२५॥
25. hanyādyadi hi dāśārhaṁ karṇo yādavanandanam ,
kṛtsnā vasumatī rājanvaśe te syānna saṁśayaḥ.
kṛtsnā vasumatī rājanvaśe te syānna saṁśayaḥ.
25.
hanyāt yadi hi dāśārhām karṇaḥ yādavanandanam
kṛtsnā vasumatī rājan vaśe te syāt na saṃśayaḥ
kṛtsnā vasumatī rājan vaśe te syāt na saṃśayaḥ
25.
rājan yadi hi karṇaḥ dāśārhām yādavanandanam
hanyāt te vasumatī kṛtsnā vaśe syāt na saṃśayaḥ
hanyāt te vasumatī kṛtsnā vaśe syāt na saṃśayaḥ
25.
O King, if Karṇa were indeed to kill Kṛṣṇa, the descendant of Daśārha and the joy of the Yadu clan, then the entire earth would undoubtedly come under your sway.
यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा ।
ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत ॥२६॥
ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत ॥२६॥
26. yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā ,
nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṁ vrajeta.
nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṁ vrajeta.
26.
yadi hi sa nihataḥ śayīta bhūmau
yadukulapāṇḍavanandanaḥ mahātmā
nanu tava vasudhā narendra sarvā
sagirisamudravanā vaśam vrajeta
yadukulapāṇḍavanandanaḥ mahātmā
nanu tava vasudhā narendra sarvā
sagirisamudravanā vaśam vrajeta
26.
narendra yadi hi saḥ mahātmā
yadukulapāṇḍavanandanaḥ nihataḥ bhūmau
śayīta nanu tava sarvā
sagirisamudravanā vasudhā vaśam vrajeta
yadukulapāṇḍavanandanaḥ nihataḥ bhūmau
śayīta nanu tava sarvā
sagirisamudravanā vasudhā vaśam vrajeta
26.
O King (narendra), if that great soul (mahātman), the joy of both the Yadu clan and the Pāṇḍavas, were indeed to lie slain upon the earth, then surely the entire world, including its mountains, oceans, and forests, would come under your dominion.
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे ।
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥२७॥
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥२७॥
27. sā tu buddhiḥ kṛtāpyevaṁ jāgrati tridaśeśvare ,
aprameye hṛṣīkeśe yuddhakāle vyamuhyata.
aprameye hṛṣīkeśe yuddhakāle vyamuhyata.
27.
sā tu buddhiḥ kṛtā api evam jāgrati tridaśeśvare
aprameye hṛṣīkeśe yuddhakāle vyamuhyata
aprameye hṛṣīkeśe yuddhakāle vyamuhyata
27.
tu sā buddhiḥ evam kṛtā api aprameye hṛṣīkeśe
tridaśeśvare jāgrati yuddhakāle vyamuhyata
tridaśeśvare jāgrati yuddhakāle vyamuhyata
27.
But that intellect, even though so carefully contrived, became bewildered at the time of battle, despite the immeasurable Hrishikesha (Kṛṣṇa), the master of the gods, being present and vigilant.
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः ।
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥२८॥
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥२८॥
28. arjunaṁ cāpi kaunteyaṁ sadā rakṣati keśavaḥ ,
na hyenamaicchatpramukhe sauteḥ sthāpayituṁ raṇe.
na hyenamaicchatpramukhe sauteḥ sthāpayituṁ raṇe.
28.
arjunam ca api kaunteyam sadā rakṣati keśavaḥ na
hi enam aicchat pramukhe sauteḥ sthāpayitum raṇe
hi enam aicchat pramukhe sauteḥ sthāpayitum raṇe
28.
keśavaḥ ca api kaunteyam arjunam sadā rakṣati hi
enam sauteḥ pramukhe raṇe sthāpayitum na aicchat
enam sauteḥ pramukhe raṇe sthāpayitum na aicchat
28.
And Keshava always protects Arjuna, the son of Kunti. Indeed, he (Kṛṣṇa) did not wish to place him (Arjuna) directly in front of the son of Sūta (Karṇa) in battle.
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः ।
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥२९॥
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥२९॥
29. anyāṁścāsmai rathodārānupasthāpayadacyutaḥ ,
amoghāṁ tāṁ kathaṁ śaktiṁ moghāṁ kuryāmiti prabho.
amoghāṁ tāṁ kathaṁ śaktiṁ moghāṁ kuryāmiti prabho.
29.
anyān ca asmai ratha udārān upasthāpayat acyutaḥ
amoghām tām katham śaktim moghām kuryām iti prabho
amoghām tām katham śaktim moghām kuryām iti prabho
29.
prabho acyutaḥ ca asmai anyān ratha udārān upasthāpayat
iti amoghām tām śaktim katham moghām kuryām
iti amoghām tām śaktim katham moghām kuryām
29.
O Lord (Dhṛtarāṣṭra), the Infallible One (Acyuta) also provided him (Arjuna) with other excellent chariots, (thinking,) 'How can I render that unfailing power (śakti) futile?'
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः ।
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥३०॥
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥३०॥
30. tataḥ kṛṣṇaṁ mahābāhuḥ sātyakiḥ satyavikramaḥ ,
papraccha rathaśārdūla karṇaṁ prati mahāratham.
papraccha rathaśārdūla karṇaṁ prati mahāratham.
30.
tataḥ kṛṣṇam mahābāhuḥ sātyakiḥ satyavikramaḥ
papraccha rathaśārdūla karṇam prati mahāratham
papraccha rathaśārdūla karṇam prati mahāratham
30.
tataḥ mahābāhuḥ satyavikramaḥ sātyakiḥ rathaśārdūlam
kṛṣṇam mahāratham karṇam prati papraccha
kṛṣṇam mahāratham karṇam prati papraccha
30.
Then, the mighty-armed Satyaki, whose prowess was true, questioned Kṛṣṇa, the tiger among charioteers, concerning the great warrior Karṇa.
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम ।
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥३१॥
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥३१॥
31. ayaṁ ca pratyayaḥ karṇe śaktyā cāmitavikrama ,
kimarthaṁ sūtaputreṇa na muktā phalgune tu sā.
kimarthaṁ sūtaputreṇa na muktā phalgune tu sā.
31.
ayam ca pratyayaḥ karṇe śaktyā ca amita-vikrama
kimartham sūtaputreṇa na muktā phalgune tu sā
kimartham sūtaputreṇa na muktā phalgune tu sā
31.
amita-vikrama,
karṇe ca śaktyā ca ayaṃ pratyayaḥ; sūtaputreṇa sā phalgune tu kimartham na muktā?
karṇe ca śaktyā ca ayaṃ pratyayaḥ; sūtaputreṇa sā phalgune tu kimartham na muktā?
31.
O warrior of immeasurable valor, concerning this conviction (in the power of) Karna and his divine missile (śakti), why was it not released by the son of Sūta (Karna) against Arjuna?
वासुदेव उवाच ।
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः ।
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥३२॥
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः ।
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥३२॥
32. vāsudeva uvāca ,
duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ ,
satataṁ mantrayanti sma duryodhanapurogamāḥ.
duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ ,
satataṁ mantrayanti sma duryodhanapurogamāḥ.
32.
vāsudeva uvāca duḥśāsanaḥ ca karṇaḥ ca śakuniḥ ca
sasaindhavaḥ satatam mantrayanti sma duryodhanapurōgamāḥ
sasaindhavaḥ satatam mantrayanti sma duryodhanapurōgamāḥ
32.
vāsudeva uvāca.
duḥśāsanaḥ ca karṇaḥ ca śakuniḥ ca sasaindhavaḥ,
duryodhanapurōgamāḥ,
satatam mantrayanti sma.
duḥśāsanaḥ ca karṇaḥ ca śakuniḥ ca sasaindhavaḥ,
duryodhanapurōgamāḥ,
satatam mantrayanti sma.
32.
Vāsudeva said: Duhshasana, Karna, Shakuni, along with Saindhava (Jayadratha), and led by Duryodhana, were constantly deliberating.
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम ।
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥३३॥
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥३३॥
33. karṇa karṇa maheṣvāsa raṇe'mitaparākrama ,
nānyasya śaktireṣā te moktavyā jayatāṁ vara.
nānyasya śaktireṣā te moktavyā jayatāṁ vara.
33.
karṇa karṇa maheṣvāsa raṇe amita-parākrama na
anyasya śaktiḥ eṣā te moktavyā jayatām vara
anyasya śaktiḥ eṣā te moktavyā jayatām vara
33.
karṇa,
karṇa! maheṣvāsa,
raṇe amita-parākrama,
jayatām vara! te eṣā śaktiḥ anyasya na moktavyā.
karṇa! maheṣvāsa,
raṇe amita-parākrama,
jayatām vara! te eṣā śaktiḥ anyasya na moktavyā.
33.
Karna, Karna! O great archer, O warrior of immeasurable valor in battle, this divine missile (śakti) of yours should not be released against anyone else, O best among victors!
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात् ।
स हि तेषामतियशा देवानामिव वासवः ॥३४॥
स हि तेषामतियशा देवानामिव वासवः ॥३४॥
34. ṛte mahārathātpārthātkuntīputrāddhanaṁjayāt ,
sa hi teṣāmatiyaśā devānāmiva vāsavaḥ.
sa hi teṣāmatiyaśā devānāmiva vāsavaḥ.
34.
ṛte mahārathāt pārthāt kuntīputrāt dhanaṃjayāt
sa hi teṣām ati-yaśā devānām iva vāsavaḥ
sa hi teṣām ati-yaśā devānām iva vāsavaḥ
34.
mahārathāt pārthāt kuntīputrāt dhanaṃjayāt ṛte,
sa hi teṣām devānām iva vāsavaḥ [asti],
ati-yaśā.
sa hi teṣām devānām iva vāsavaḥ [asti],
ati-yaśā.
34.
Except for the great warrior Pārtha (Arjuna), the son of Kunti, Dhananjaya (Arjuna). For indeed, he is exceedingly famous among them, just as Vāsava (Indra) is among the gods.
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह ।
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥३५॥
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥३५॥
35. tasminvinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha ,
bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ.
bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ.
35.
tasmīn vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha
bhaviṣyanti gatātmānaḥ surāḥ iva niragnayaḥ
bhaviṣyanti gatātmānaḥ surāḥ iva niragnayaḥ
35.
tasmīn vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha
gatātmānaḥ niragnayaḥ surāḥ iva bhaviṣyanti
gatātmānaḥ niragnayaḥ surāḥ iva bhaviṣyanti
35.
When he is slain, all the Pandavas, along with the Srinjayas, will become utterly disheartened (gataātman), like gods without their sacrificial fires.
तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव ।
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥३६॥
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥३६॥
36. tatheti ca pratijñātaṁ karṇena śinipuṁgava ,
hṛdi nityaṁ tu karṇasya vadho gāṇḍīvadhanvanaḥ.
hṛdi nityaṁ tu karṇasya vadho gāṇḍīvadhanvanaḥ.
36.
tathā iti ca pratijñātam karṇena śinipuṅgava
hṛdi nityam tu karṇasya vadhaḥ gāṇḍīvadhanvanaḥ
hṛdi nityam tu karṇasya vadhaḥ gāṇḍīvadhanvanaḥ
36.
śinipuṅgava karṇena tathā iti ca pratijñātam tu
karṇasya hṛdi gāṇḍīvadhanvanaḥ vadhaḥ nityam
karṇasya hṛdi gāṇḍīvadhanvanaḥ vadhaḥ nityam
36.
O best among the Shinis (śinipuṅgava), thus was the vow made by Karna. Yet, the killing of Arjuna, the wielder of the Gāṇḍīva bow, was always in Karna's heart.
अहमेव तु राधेयं मोहयामि युधां वर ।
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥३७॥
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥३७॥
37. ahameva tu rādheyaṁ mohayāmi yudhāṁ vara ,
yato nāvasṛjacchaktiṁ pāṇḍave śvetavāhane.
yato nāvasṛjacchaktiṁ pāṇḍave śvetavāhane.
37.
aham eva tu rādheyam mohayāmi yudhām vara
yataḥ na avasṛjat śaktim pāṇḍave śvetavāhane
yataḥ na avasṛjat śaktim pāṇḍave śvetavāhane
37.
yudhām vara aham tu rādheyam mohayāmi yataḥ
(saḥ) śvetavāhane pāṇḍave śaktim na avasṛjat
(saḥ) śvetavāhane pāṇḍave śaktim na avasṛjat
37.
O best of warriors (yudhāṃ vara), I myself delude Karna (Rādheya), due to which he did not unleash his divine spear (śakti) upon Arjuna (the white-horsed Pandava).
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः ।
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥३८॥
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥३८॥
38. phalgunasya hi tāṁ mṛtyumavagamya yuyutsataḥ ,
na nidrā na ca me harṣo manaso'sti yudhāṁ vara.
na nidrā na ca me harṣo manaso'sti yudhāṁ vara.
38.
phalgunasya hi tām mṛtyum avagamya yuyutsataḥ na
nidrā na ca me harṣaḥ manasaḥ asti yudhām vara
nidrā na ca me harṣaḥ manasaḥ asti yudhām vara
38.
yudhām vara hi yuyutsataḥ phalgunasya tām mṛtyum
avagamya me manasaḥ na nidrā na ca harṣaḥ asti
avagamya me manasaḥ na nidrā na ca harṣaḥ asti
38.
O best of warriors (yudhāṃ vara), indeed, having come to know of that death of Arjuna (Phalguna), who is eager for battle, neither sleep nor joy remains in my mind.
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव ।
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् ॥३९॥
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् ॥३९॥
39. ghaṭotkace vyaṁsitāṁ tu dṛṣṭvā tāṁ śinipuṁgava ,
mṛtyorāsyāntarānmuktaṁ paśyāmyadya dhanaṁjayam.
mṛtyorāsyāntarānmuktaṁ paśyāmyadya dhanaṁjayam.
39.
ghaṭotkace vyaṃsitām tu dṛṣṭvā tām śinipuṃgava
mṛtyoḥ āsyāntarāt muktaṃ paśyāmi adya dhanaṃjayam
mṛtyoḥ āsyāntarāt muktaṃ paśyāmi adya dhanaṃjayam
39.
śinipuṃgava ghaṭotkace tām vyaṃsitām dṛṣṭvā adya
dhanaṃjayam mṛtyoḥ āsyāntarāt muktaṃ paśyāmi
dhanaṃjayam mṛtyoḥ āsyāntarāt muktaṃ paśyāmi
39.
O best among the Śinis, having seen Ghaṭotkaca struck down by that [weapon], I see Arjuna (Dhanaṃjaya) today released from the jaws of death.
न पिता न च मे माता न यूयं भ्रातरस्तथा ।
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥४०॥
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥४०॥
40. na pitā na ca me mātā na yūyaṁ bhrātarastathā ,
na ca prāṇāstathā rakṣyā yathā bībhatsurāhave.
na ca prāṇāstathā rakṣyā yathā bībhatsurāhave.
40.
na pitā na ca me mātā na yūyam bhrātaraḥ tathā
na ca prāṇāḥ tathā rakṣyāḥ yathā bībhatsuḥ āhave
na ca prāṇāḥ tathā rakṣyāḥ yathā bībhatsuḥ āhave
40.
me pitā na ca mātā na tathā yūyam bhrātaraḥ na
ca tathā prāṇāḥ rakṣyāḥ yathā āhave bībhatsuḥ
ca tathā prāṇāḥ rakṣyāḥ yathā āhave bībhatsuḥ
40.
Neither my father, nor my mother, nor you, my brothers, nor even my own life are to be protected as much as Arjuna (Bībhatsu) in battle.
त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम् ।
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् ॥४१॥
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् ॥४१॥
41. trailokyarājyādyatkiṁcidbhavedanyatsudurlabham ,
neccheyaṁ sātvatāhaṁ tadvinā pārthaṁ dhanaṁjayam.
neccheyaṁ sātvatāhaṁ tadvinā pārthaṁ dhanaṁjayam.
41.
trailokyārājyāt yat kiṃcit bhavet anyat sudurlabham
na iccheyam sātvata aham tat vinā pārthaṃ dhanaṃjayam
na iccheyam sātvata aham tat vinā pārthaṃ dhanaṃjayam
41.
sātvata aham trailokyārājyāt yat kiṃcit anyat sudurlabham
bhavet tat pārthaṃ dhanaṃjayam vinā na iccheyam
bhavet tat pārthaṃ dhanaṃjayam vinā na iccheyam
41.
O Sātvata, I would not desire anything else, however rare and difficult to obtain, not even the sovereignty of the three worlds, without Arjuna (Pārtha Dhanaṃjaya).
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् ।
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् ॥४२॥
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् ॥४२॥
42. ataḥ praharṣaḥ sumahānyuyudhānādya me'bhavat ,
mṛtaṁ pratyāgatamiva dṛṣṭvā pārthaṁ dhanaṁjayam.
mṛtaṁ pratyāgatamiva dṛṣṭvā pārthaṁ dhanaṁjayam.
42.
ataḥ praharṣaḥ sumahān yuyudhāna adya me abhavat
mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam
mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam
42.
ataḥ yuyudhāna adya me sumahān praharṣaḥ abhavat
mṛtaṃ pratyāgatam iva pārthaṃ dhanaṃjayam dṛṣṭvā
mṛtaṃ pratyāgatam iva pārthaṃ dhanaṃjayam dṛṣṭvā
42.
Therefore, a very great joy arose in me today, O Yuyudhāna, having seen Arjuna (Pārtha Dhanaṃjaya) as if returned from the dead.
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः ।
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥४३॥
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥४३॥
43. ataśca prahito yuddhe mayā karṇāya rākṣasaḥ ,
na hyanyaḥ samare rātrau śaktaḥ karṇaṁ prabādhitum.
na hyanyaḥ samare rātrau śaktaḥ karṇaṁ prabādhitum.
43.
ataḥ ca prahitaḥ yuddhe mayā karṇāya rākṣasaḥ na
hi anyaḥ samare rātrau śaktaḥ karṇam prabādhitum
hi anyaḥ samare rātrau śaktaḥ karṇam prabādhitum
43.
ataḥ ca mayā rākṣasaḥ karṇāya yuddhe prahitaḥ,
hi anyaḥ samare rātrau karṇam prabādhitum na śaktaḥ.
hi anyaḥ samare rātrau karṇam prabādhitum na śaktaḥ.
43.
And therefore, a demon was dispatched by me in battle for Karna's assistance, for indeed, no other (warrior) is capable of obstructing Karna in battle at night.
संजय उवाच ।
इति सात्यकये प्राह तदा देवकिनन्दनः ।
धनंजयहिते युक्तस्तत्प्रिये सततं रतः ॥४४॥
इति सात्यकये प्राह तदा देवकिनन्दनः ।
धनंजयहिते युक्तस्तत्प्रिये सततं रतः ॥४४॥
44. saṁjaya uvāca ,
iti sātyakaye prāha tadā devakinandanaḥ ,
dhanaṁjayahite yuktastatpriye satataṁ rataḥ.
iti sātyakaye prāha tadā devakinandanaḥ ,
dhanaṁjayahite yuktastatpriye satataṁ rataḥ.
44.
sañjaya uvāca iti sātyakaye prāha tadā devakīnandanaḥ
dhanaṃjayahite yuktaḥ tatpriye satatam rataḥ
dhanaṃjayahite yuktaḥ tatpriye satatam rataḥ
44.
sañjaya uvāca,
iti devakīnandanaḥ dhanaṃjayahite tatpriye satatam rataḥ yuktaḥ tadā sātyakaye prāha.
iti devakīnandanaḥ dhanaṃjayahite tatpriye satatam rataḥ yuktaḥ tadā sātyakaye prāha.
44.
Sanjaya said: Thus, the son of Devaki (Krishna), who was constantly engaged in the welfare of Dhananjaya (Arjuna) and devoted to his (Arjuna's) beloved interests, then spoke to Satyaki.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157 (current chapter)
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47