Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-26

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् ।
विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु ॥१॥
1. vaiśaṁpāyana uvāca ,
tatkānanaṁ prāpya narendraputrāḥ; sukhocitā vāsamupetya kṛcchram ,
vijahrurindrapratimāḥ śiveṣu; sarasvatīśālavaneṣu teṣu.
1. vaiśaṃpāyanaḥ uvāca tat kānanam
prāpya narendraputrāḥ sukocitā vāsam
upetya kṛcchram vijahruḥ indrapratimāḥ
śiveṣu sarasvatīśālavaneṣu teṣu
1. Vaiśampāyana said: Having reached that forest, the king's sons, though accustomed to comfort, undertook a difficult stay. Resembling Indra, they passed their time in those auspicious śāla forests on the banks of the Sarasvati river.
यतींश्च सर्वान्स मुनींश्च राजा तस्मिन्वने मूलफलैरुदग्रैः ।
द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः ॥२॥
2. yatīṁśca sarvānsa munīṁśca rājā; tasminvane mūlaphalairudagraiḥ ,
dvijātimukhyānṛṣabhaḥ kurūṇāṁ; saṁtarpayāmāsa mahānubhāvaḥ.
2. yatīn ca sarvān saḥ munīn ca rājā
tasmin vane mūlaphalaiḥ udagraiḥ
dvijātimukhyān ṛṣabhaḥ
kurūṇām santarpayām āsa mahānubhāvaḥ
2. The greatly illustrious king, the best among the Kurus, he (saḥ) satisfied all the ascetics (yatīn) and sages (munīn), as well as the chief among the twice-born, in that forest with abundant roots and fruits.
इष्टीश्च पित्र्याणि तथाग्रियाणि महावने वसतां पाण्डवानाम् ।
पुरोहितः सर्वसमृद्धतेजाश्चकार धौम्यः पितृवत्कुरूणाम् ॥३॥
3. iṣṭīśca pitryāṇi tathāgriyāṇi; mahāvane vasatāṁ pāṇḍavānām ,
purohitaḥ sarvasamṛddhatejā;ścakāra dhaumyaḥ pitṛvatkurūṇām.
3. iṣṭīḥ ca pitryāṇi tathā agriyāṇi
mahāvane vasatām pāṇḍavānām
purohitaḥ sarvasamṛddhatejāḥ
cakāra dhaumyaḥ pitṛvat kurūṇām
3. The priest Dhaumya, whose splendor was completely abundant, performed ancestral sacrifices and also excellent rites for the Pāṇḍavas, who were dwelling in the great forest, acting like a father to the Kurus.
अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम ।
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥४॥
4. apetya rāṣṭrādvasatāṁ tu teṣā;mṛṣiḥ purāṇo'tithirājagāma ,
tamāśramaṁ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṁ pāṇḍavānām.
4. apetya rāṣṭrāt vasatām tu teṣām
ṛṣiḥ purāṇaḥ atithiḥ ājagāma
tam āśramam tīvrasamṛddhatejāḥ
mārkaṇḍeyaḥ śrīmatām pāṇḍavānām
4. Indeed, the ancient sage (ṛṣiḥ) Mārkaṇḍeya, whose splendor was intensely abundant, came as a guest to that hermitage (āśramam) of the prosperous Pāṇḍavas, who were dwelling there after having departed from their kingdom.
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च ।
संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ॥५॥
5. sa sarvaviddraupadīṁ prekṣya kṛṣṇāṁ; yudhiṣṭhiraṁ bhīmasenārjunau ca ,
saṁsmṛtya rāmaṁ manasā mahātmā; tapasvimadhye'smayatāmitaujāḥ.
5. saḥ sarvavit draupadīm prekṣya
kṛṣṇām yudhiṣṭhiram bhīmasenārjunau
ca saṃsmṛtya rāmam manasā mahātmā
tapasvimadhye asmayata amitaojāḥ
5. He, the omniscient (sarvavit) great soul (mahātman) Mārkaṇḍeya, whose energy was immeasurable, upon seeing Draupadī, Kṛṣṇā (Draupadī), Yudhiṣṭhira, Bhīmasena, and Arjuna, and remembering Rāma in his mind, smiled amidst the ascetics (tapasvin).
तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनोऽमी ।
भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य ॥६॥
6. taṁ dharmarājo vimanā ivābravī;tsarve hriyā santi tapasvino'mī ,
bhavānidaṁ kiṁ smayatīva hṛṣṭa;stapasvināṁ paśyatāṁ māmudīkṣya.
6. tam dharmarājaḥ vimanāḥ iva abravīt
sarve hriyā santi tapasvinaḥ
amī bhavān idam kim smayati iva
hṛṣṭaḥ tapasvinām paśyatām mām udīkṣya
6. Then, the King of righteousness (dharma), as if distressed, spoke to him: "All these ascetics are filled with shame. Why are you, looking at me, smiling as if pleased, while these ascetics watch?"
मार्कण्डेय उवाच ।
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः ।
तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि ॥७॥
7. mārkaṇḍeya uvāca ,
na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṁ bhajate na darpaḥ ,
tavāpadaṁ tvadya samīkṣya rāmaṁ; satyavrataṁ dāśarathiṁ smarāmi.
7. mārkaṇḍeyaḥ uvāca na tāta hṛṣyāmi na
ca smayāmi praharṣajaḥ mām bhajate
na darpaḥ tava āpadam tu adya samīkṣya
rāmam satyavratam dāśarathim smarāmi
7. Mārkaṇḍeya said: "No, dear one, I am neither joyful nor proud. Arrogance born of excessive delight does not seize me. Upon seeing your distress today, I am reminded of Rāma, the son of Daśaratha, who is truthful in his vows."
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् ।
धन्वी चरन्पार्थ पुरा मयैव दृष्टो गिरेरृष्यमूकस्य सानौ ॥८॥
8. sa cāpi rājā saha lakṣmaṇena; vane nivāsaṁ pitureva śāsanāt ,
dhanvī caranpārtha purā mayaiva; dṛṣṭo girerṛṣyamūkasya sānau.
8. saḥ ca api rājā saha lakṣmaṇena
vane nivāsam pituḥ eva śāsanāt
dhanvī caran pārtha purā mayā
eva dṛṣṭaḥ gireḥ ṛṣyamūkasya sānau
8. O Pārtha, that very King (Rāma), accompanied by Lakṣmaṇa, dwelling in the forest solely by his father's command, and equipped with a bow, was seen by me long ago on the peak of Mount Ṛṣyamūka.
सहस्रनेत्रप्रतिमो महात्मा मयस्य जेत नमुचेश्च हन्ता ।
पितुर्निदेशादनघः स्वधर्मं वने वासं दाशरथिश्चकार ॥९॥
9. sahasranetrapratimo mahātmā; mayasya jeta namuceśca hantā ,
piturnideśādanaghaḥ svadharmaṁ; vane vāsaṁ dāśarathiścakāra.
9. sahasranetrapratimaḥ mahātmā mayasya jetā namuceḥ ca hantā
pituḥ nideśāt anaghaḥ svadharmam vane vāsam dāśarathiḥ cakāra
9. The great-souled (mahātman) son of Daśaratha, who was comparable to Indra, the conqueror of Maya, and the slayer of Namuci, being faultless, carried out his own inherent duty (dharma) of residing in the forest by his father's command.
स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः ।
विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ॥१०॥
10. sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣvajeyaḥ ,
vihāya bhogānacaradvaneṣu; neśe balasyeti caredadharmam.
10. saḥ ca api śakrasya samaprabhāvaḥ
mahānubhāvaḥ samareṣu ajeyaḥ
vihāya bhogān acarat vaneṣu na
īśe balasya iti caret adharmam
10. He, who was equal to Indra in splendor, greatly influential, and unconquerable in battles, abandoned pleasures and wandered in the forests, embodying the principle that one should not resort to unrighteousness (adharma) by saying, 'I am not master of my power (bala).'
नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य ।
सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम् ॥११॥
11. nṛpāśca nābhāgabhagīrathādayo; mahīmimāṁ sāgarāntāṁ vijitya ,
satyena te'pyajayaṁstāta lokā;nneśe balasyeti caredadharmam.
11. nṛpāḥ ca nābhāgabhagīrathādayaḥ
mahīm imām sāgarāntām vijitya
satyena te api ajayan tāta lokān na
īśe balasya iti caret adharmam
11. And kings like Nābhāga and Bhagīratha, having conquered this earth up to the oceans, dear one, they also conquered worlds through truth, embodying the principle that one should not resort to unrighteousness (adharma) by saying, 'I am not master of my power (bala).'
अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूषराजम् ।
विहाय राष्ट्राणि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ॥१२॥
12. alarkamāhurnaravarya santaṁ; satyavrataṁ kāśikarūṣarājam ,
vihāya rāṣṭrāṇi vasūni caiva; neśe balasyeti caredadharmam.
12. alarkam āhuḥ naravarya santam
satyavratam kāśikakarūṣarājam
vihāya rāṣṭrāṇi vasūni ca eva
na īśe balasya iti caret adharmam
12. O best of men, they call Alarka, the truthful King of Kāśi and Karūṣa, a virtuous man. He, too, abandoned kingdoms and wealth, embodying the principle that one should not resort to unrighteousness (adharma) by saying, 'I am not master of my power (bala).'
धात्रा विधिर्यो विहितः पुराणस्तं पूजयन्तो नरवर्य सन्तः ।
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् ॥१३॥
13. dhātrā vidhiryo vihitaḥ purāṇa;staṁ pūjayanto naravarya santaḥ ,
saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti caredadharmam.
13. dhātrā vidhiḥ yaḥ vihitaḥ purāṇaḥ
tam pūjayantaḥ naravarya santaḥ
saptarṣayaḥ pārtha divi prabhānti
na īśe balasya iti caret adharmam
13. O best of men, O Pārtha, the virtuous Saptarṣis (seven sages) shine in heaven, honoring that ancient natural law (dharma) which was established by the Creator (Dhātṛ), embodying the principle that one should not resort to unrighteousness (adharma) by saying, 'I am not master of my power (bala).'
महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र ।
स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम् ॥१४॥
14. mahābalānparvatakūṭamātrā;nviṣāṇinaḥ paśya gajānnarendra ,
sthitānnideśe naravarya dhātu;rneśe balasyeti caredadharmam.
14. mahābalān parvatakūṭamātrān
viṣāṇinaḥ paśya gajān narendra |
sthitān nideśe naravarya dhātoḥ
na īśe balasya iti caret adharmam
14. O King, behold the mighty elephants, as massive as mountain peaks and possessing tusks! O best of men, they stand under the command of the Creator (dhātu). Therefore, one should not commit unrighteousness (adharma) by saying, 'I am not capable of strength.'
सर्वाणि भूतानि नरेन्द्र पश्य यथा यथावद्विहितं विधात्रा ।
स्वयोनितस्तत्कुरुते प्रभावान्नेशे बलस्येति चरेदधर्मम् ॥१५॥
15. sarvāṇi bhūtāni narendra paśya; yathā yathāvadvihitaṁ vidhātrā ,
svayonitastatkurute prabhāvā;nneśe balasyeti caredadharmam.
15. sarvāṇi bhūtāni narendra paśya
yathā yathāvat vihitam vidhātrā |
svayonitaḥ tat kurute prabhāvāt
na īśe balasya iti caret adharmam
15. O King, behold all beings, arranged by the Creator exactly as appropriate. Each acts according to its own nature and power. Therefore, one should not commit unrighteousness (adharma) by saying, 'I am not capable of strength.'
सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य ।
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ ॥१६॥
16. satyena dharmeṇa yathārhavṛttyā; hriyā tathā sarvabhūtānyatītya ,
yaśaśca tejaśca tavāpi dīptaṁ; vibhāvasorbhāskarasyeva pārtha.
16. satyena dharmeṇa yathā arha vṛttyā
hriyā tathā sarvabhūtāni atītya |
yaśaḥ ca tejaḥ ca tava api dīptaṃ
vibhāvasoḥ bhāskarasya iva pārtha
16. O Pārtha, by truth, by natural law (dharma), by proper conduct, and by modesty, having surpassed all beings, your fame and splendor, too, shine brilliantly, just like that of the sun, Vibhāvasu.
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य ।
ततः श्रियं तेजसा स्वेन दीप्तामादास्यसे पार्थिव कौरवेभ्यः ॥१७॥
17. yathāpratijñaṁ ca mahānubhāva; kṛcchraṁ vane vāsamimaṁ niruṣya ,
tataḥ śriyaṁ tejasā svena dīptā;mādāsyase pārthiva kauravebhyaḥ.
17. yathāpratijñam ca mahānubhāva
kṛcchram vane vāsam imam niruṣya |
tataḥ śriyam tejasā svena dīptām
ādāsyase pārthiva kauravebhyaḥ
17. And O noble one (mahānubhāva), having completed this difficult stay in the forest according to your vow, you will then regain prosperity (śrī), shining with your own splendor, from the Kurus, O prince (pārthiva).
वैशंपायन उवाच ।
तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्भिः ।
आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः ॥१८॥
18. vaiśaṁpāyana uvāca ,
tamevamuktvā vacanaṁ maharṣi;stapasvimadhye sahitaṁ suhṛdbhiḥ ,
āmantrya dhaumyaṁ sahitāṁśca pārthāṁ;stataḥ pratasthe diśamuttarāṁ saḥ.
18. vaiśaṃpāyana uvāca tam evam uktvā vacanam
maharṣiḥ tapasvimadhye sahitam
suhṛdbhiḥ āmantrya dhaumyam sahitān ca
pārthān tataḥ pratasthe diśam uttarām saḥ
18. Vaiśampāyana said: The great sage, being amidst ascetics, having spoken these words to him who was accompanied by his friends, then bid farewell to Dhaumya and the Pārthas (sons of Pṛthā) who were with him, and set out towards the northern direction.