Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-73

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।
तेन वृष्णिप्रवीरेण युयुधानेन संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite ,
tena vṛṣṇipravīreṇa yuyudhānena saṁjaya.
1. dhṛtarāṣṭraḥ uvāca bāṇe tasmin nikṛtte tu dhṛṣṭadyumne
ca mokṣite tena vṛṣṇipravīreṇa yuyudhānena saṃjaya
1. dhṛtarāṣṭraḥ uvāca: saṃjaya,
tasmin bāṇe nikṛtte ca dhṛṣṭadyumne tena vṛṣṇipravīreṇa yuyudhānena mokṣite tu (kim abhavat)
1. Dhritarashtra said: "O Sanjaya, when that (arrow previously mentioned) was cut down and Dhṛṣṭadyumna was freed by that foremost hero of the Vṛṣṇis, Yuyudhana (Satyaki)..."
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥२॥
2. amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṁ varaḥ ,
naravyāghraḥ śineḥ pautre droṇaḥ kimakarodyudhi.
2. amarṣitaḥ maheṣvāsaḥ sarvaśastrabṛtām varaḥ
naravyāghraḥ śineḥ pautre droṇaḥ kim akarot yudhi
2. droṇaḥ amarṣitaḥ maheṣvāsaḥ sarvaśastrabṛtām
varaḥ naravyāghraḥ śineḥ pautre yudhi kim akarot
2. Enraged, Droṇa, the great archer, the best of all weapon-bearers, that tiger among men, what did he do in battle against Śini's grandson?
संजय उवाच ।
संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः ।
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ॥३॥
3. saṁjaya uvāca ,
saṁpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ ,
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṁṣṭravān.
3. saṃjayaḥ uvāca sampradrutaḥ krodhaviṣaḥ vyāditāsyaśarāsanaḥ
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān
3. saṃjayaḥ uvāca saḥ krodhaviṣaḥ vyāditāsyaśarāsanaḥ
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān sampradrutaḥ
3. Saṃjaya said: He rushed forth, overflowing with the poison of wrath, his mouth gaping and his bow drawn, his teeth like sharp-edged arrows, and his fangs like keen iron shafts.
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् ।
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ॥४॥
4. saṁrambhāmarṣatāmrākṣo mahāhiriva niḥśvasan ,
naravīrapramuditaiḥ śoṇairaśvairmahājavaiḥ.
4. saṃrambhāmarṣatāmrākṣaḥ mahāhiḥ iva niḥśvasan
naravīrapramuditaiḥ śoṇaiḥ aśvaiḥ mahājavaiḥ
4. saṃrambhāmarṣatāmrākṣaḥ mahāhiḥ iva niḥśvasan
saḥ naravīrapramuditaiḥ śoṇaiḥ mahājavaiḥ aśvaiḥ
4. His eyes copper-red with rage and indignation, hissing like a great serpent, he advanced on his red, exceedingly swift horses, which were delighted by valiant warriors.
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः ।
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥५॥
5. utpatadbhirivākāśaṁ kramadbhiriva sarvataḥ ,
rukmapuṅkhāñśarānasyanyuyudhānamupādravat.
5. utpatadbhiḥ iva ākāśam kramadbhiḥ iva sarvataḥ
rukmapuṅkhān śarān asyan yuyudhānam upādravat
5. ākāśam iva utpatadbhiḥ sarvataḥ iva kramadbhiḥ
(aśvaiḥ) rukmapuṅkhān śarān asyan yuyudhānam upādravat
5. With those (horses) seeming to leap into the sky and stride everywhere, he shot golden-feathered arrows and rushed towards Yuyudhāna.
शरपातमहावर्षं रथघोषबलाहकम् ।
कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ॥६॥
6. śarapātamahāvarṣaṁ rathaghoṣabalāhakam ,
kārmukākarṣavikṣiptaṁ nārācabahuvidyutam.
6. śarapātamahāvarṣam rathaghoṣabalāhakam
kārmukākarṣavikṣiptam nārācabahuvidyutam
6. śarapātamahāvarṣam rathaghoṣabalāhakam
kārmukākarṣavikṣiptam nārācabahuvidyutam
6. Whose great downpour was the shower of arrows, whose thunder was the roar of chariots, scattering shots from the drawing of bows, and with many flashes of lightning in the form of iron arrows.
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् ।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥७॥
7. śaktikhaḍgāśanidharaṁ krodhavegasamutthitam ,
droṇameghamanāvāryaṁ hayamārutacoditam.
7. śaktikhaḍgāśanidharam krodhavegasamutthitam
droṇamegham anāvāryam hayamārutacoditam
7. droṇamegham śaktikhaḍgāśanidharam
krodhavegasamutthitam anāvāryam hayamārutacoditam
7. Holding spears, swords, and thunderbolts, arisen from the impulse of wrath—that irresistible cloud of Drona, driven by the wind of horses.
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः ।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥८॥
8. dṛṣṭvaivābhipatantaṁ taṁ śūraḥ parapuraṁjayaḥ ,
uvāca sūtaṁ śaineyaḥ prahasanyuddhadurmadaḥ.
8. dṛṣṭvā eva abhipatantam tam śūraḥ parapurajayaḥ
uvāca sūtam śaineyaḥ prahasan yuddhadurmadaḥ
8. śūraḥ parapurajayaḥ yuddhadurmadaḥ śaineyaḥ
dṛṣṭvā eva tam abhipatantam prahasan sūtam uvāca
8. The hero Satyaki (Śaineya), conqueror of enemy cities and furious in battle, having seen him (Drona) rushing forth, laughed and spoke to his charioteer.
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् ।
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ॥९॥
9. etaṁ vai brāhmaṇaṁ krūraṁ svakarmaṇyanavasthitam ,
āśrayaṁ dhārtarāṣṭrasya rājño duḥkhabhayāvaham.
9. etam vai brāhmaṇam krūram svakarmaṇi anavasthitam
āśrayam dhārtarāṣṭrasya rājñaḥ duḥkhabhayāvaham
9. etam vai krūram brāhmaṇam svakarmaṇi anavasthitam
dhārtarāṣṭrasya rājñaḥ āśrayam duḥkhabhayāvaham
9. Indeed, this cruel Brahmin, who does not uphold his own (dharma) duty, who is the support of King Duryodhana (Dhārtarāṣṭra), and who brings sorrow and fear.
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥१०॥
10. śīghraṁ prajavitairaśvaiḥ pratyudyāhi prahṛṣṭavat ,
ācāryaṁ rājaputrāṇāṁ satataṁ śūramāninam.
10. śīghram prajavitaiḥ aśvaiḥ pratyudyāhi prahṛṣṭavat
ācāryam rājaputrāṇām satatam śūramāninam
10. pratyudyāhi śīghram prajavitaiḥ aśvaiḥ prahṛṣṭavat
rājaputrāṇām satatam śūramāninam ācāryam
10. Advance quickly with swift horses, as if filled with joy, to meet the teacher of the princes, who constantly regards himself as a hero.
ततो रजतसंकाशा माधवस्य हयोत्तमाः ।
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥११॥
11. tato rajatasaṁkāśā mādhavasya hayottamāḥ ,
droṇasyābhimukhāḥ śīghramagacchanvātaraṁhasaḥ.
11. tataḥ rajatasaṃkāśāḥ mādhavasya hayottamāḥ
droṇasya abhimukhāḥ śīghram agacchan vātarṃhasaḥ
11. tataḥ mādhavasya hayottamāḥ rajatasaṃkāśāḥ
vātarṃhasaḥ śīghram droṇasya abhimukhāḥ agacchan
11. Then, Mādhava's excellent horses, which were silver-colored and swift as the wind, quickly advanced towards Droṇa.
इषुजालावृतं घोरमन्धकारमनन्तरम् ।
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥१२॥
12. iṣujālāvṛtaṁ ghoramandhakāramanantaram ,
anādhṛṣyamivānyeṣāṁ śūrāṇāmabhavattadā.
12. iṣujālāvṛtam ghoram andhakāram anantaram
anādhṛṣyam iva anyeṣām śūrāṇām abhavat tadā
12. tadā iṣujālāvṛtam ghoram anantaram andhakāram
anyeṣām śūrāṇām anādhṛṣyam iva abhavat
12. At that time, an immediate and dreadful darkness, enveloped by a shower of arrows, became unassailable, even for other warriors.
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ॥१३॥
13. tataḥ śīghrāstraviduṣordroṇasātvatayostadā ,
nāntaraṁ śaravṛṣṭīnāṁ dṛśyate narasiṁhayoḥ.
13. tataḥ śīghrāstraviduṣoḥ droṇasātvatayoḥ tadā
na antaram śaravṛṣṭīnām dṛśyate narasiṃhayoḥ
13. tataḥ tadā śaravṛṣṭīnām antaram na dṛśyate
droṇasātvatayoḥ narasiṃhayoḥ śīghrāstraviduṣoḥ
13. Then, at that time, no interval in the showers of arrows could be seen between Droṇa and Sātyaki, those two lions among men, both experts in swift weaponry.
इषूणां संनिपातेन शब्दो धाराभिघातजः ।
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥१४॥
14. iṣūṇāṁ saṁnipātena śabdo dhārābhighātajaḥ ,
śuśruve śakramuktānāmaśanīnāmiva svanaḥ.
14. iṣūṇām saṃnipātena śabdaḥ dhārābhighātajaḥ
śuśruve śakramuktānām aśanīnām iva svanaḥ
14. iṣūṇām saṃnipātena dhārābhighātajaḥ śabdaḥ
śakramuktānām aśanīnām svanaḥ iva śuśruve
14. A sound, born from the impact of many arrows, was heard, like the roar of thunderbolts unleashed by Indra.
नाराचैरतिविद्धानां शराणां रूपमाबभौ ।
आशीविषविदष्टानां सर्पाणामिव भारत ॥१५॥
15. nārācairatividdhānāṁ śarāṇāṁ rūpamābabhau ,
āśīviṣavidaṣṭānāṁ sarpāṇāmiva bhārata.
15. nārācaiḥ atividdhānām śarāṇām rūpam ābabhau
āśīviṣavidaṣṭānām sarpāṇām iva bhārata
15. bhārata,
nārācaiḥ atividdhānām śarāṇām rūpam āśīviṣavidaṣṭānām sarpāṇām iva ābabhau
15. O descendant of Bharata, the appearance of the arrows, deeply struck by other iron arrows, shone like the forms of snakes that have been bitten by venomous serpents.
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः ।
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥१६॥
16. tayorjyātalanirghoṣo vyaśrūyata sudāruṇaḥ ,
ajasraṁ śailaśṛṅgāṇāṁ vajreṇāhanyatāmiva.
16. tayoḥ jyātal anirghoṣaḥ vyaśrūyata sudāruṇaḥ
ajasram śailaśṛṅgāṇām vajreṇa āhanyatām iva
16. tayoḥ jyātal anirghoṣaḥ sudāruṇaḥ ajasram
vajreṇa śailaśṛṅgāṇām āhanyatām iva vyaśrūyata
16. A tremendously dreadful sound of the two's bowstrings and bow-guards was heard, as if mountain peaks were being continuously struck by a thunderbolt.
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ॥१७॥
17. ubhayostau rathau rājaṁste cāśvāstau ca sārathī ,
rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā.
17. ubhayoḥ tau rathau rājan te ca aśvāḥ tau ca sārathī
rukmapuṅkhaiḥ śaraiḥ channāḥ citrarūpā babhuḥ tadā
17. rājan,
tadā ubhayoḥ tau rathau,
te aśvāḥ ca,
tau sārathī ca,
rukmapuṅkhaiḥ śaraiḥ channāḥ citrarūpā babhuḥ
17. O King, then those two chariots belonging to both of them, those horses, and those two charioteers, covered by gold-feathered arrows, shone with variegated appearances.
निर्मलानामजिह्मानां नाराचानां विशां पते ।
निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः ॥१८॥
18. nirmalānāmajihmānāṁ nārācānāṁ viśāṁ pate ,
nirmuktāśīviṣābhānāṁ saṁpāto'bhūtsudāruṇaḥ.
18. nirmalānām ajihmānām nārācānām viśām pate
nirmuktāśīviṣābhānām sampātaḥ abhūt sudāruṇaḥ
18. viśām pate nirmalānām ajihmānām nirmuktāśīviṣābhānām
nārācānām sudāruṇaḥ sampātaḥ abhūt
18. O lord of the people, a very terrible clash occurred with straight, pure iron arrows, which resembled unleashed venomous serpents.
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ॥१९॥
19. ubhayoḥ patite chatre tathaiva patitau dhvajau ,
ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau.
19. ubhayoh patite chatre tathā eva patitau dhvajau
ubhau rudhirasiktāṅgau ubhau ca vijayaiṣiṇau
19. ubhayoh chatre patite tathā eva ubhayoh dhvajau
patitau ubhau rudhirasiktāṅgau ca ubhau vijayaiṣiṇau
19. Both their parasols had fallen, and likewise both their banners had fallen. Both (warriors) had their bodies drenched in blood, and both were eager for victory.
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ।
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ॥२०॥
20. sravadbhiḥ śoṇitaṁ gātraiḥ prasrutāviva vāraṇau ,
anyonyamabhividhyetāṁ jīvitāntakaraiḥ śaraiḥ.
20. sravadbhiḥ śoṇitam gātraiḥ prasrutau iva vāraṇau
anyonyam abhivvidhyetām jīvitāntakaraiḥ śaraiḥ
20. gātraiḥ śoṇitam sravadbhiḥ prasrutau vāraṇau iva
anyonyam jīvitāntakaraiḥ śaraiḥ abhivvidhyetām
20. With blood flowing from their bodies, like two rutting elephants, they struck each other with life-ending arrows.
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः ।
उपारमन्महाराज व्याजहार न कश्चन ॥२१॥
21. garjitotkruṣṭasaṁnādāḥ śaṅkhadundubhinisvanāḥ ,
upāramanmahārāja vyājahāra na kaścana.
21. garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ
upāraman mahārāja vyājahāra na kaścana
21. mahārāja garjitotkruṣṭasaṃnādāḥ
śaṅkhadundubhinisvanāḥ upāraman kaścana na vyājahāra
21. O great king, the roars, shouts, and loud noises, as well as the sounds of conches and drums, all ceased. No one uttered a word.
तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् ।
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ॥२२॥
22. tūṣṇīṁbhūtānyanīkāni yodhā yuddhādupāraman ,
dadṛśe dvairathaṁ tābhyāṁ jātakautūhalo janaḥ.
22. tūṣṇīmbhūtāni anīkāni yodhāḥ yuddhāt upāraman
dadṛśe dvairatham tābhyām jātakautūhalaḥ janaḥ
22. anīkāni tūṣṇīmbhūtāni yodhāḥ yuddhāt upāraman.
jātakautūhalaḥ janaḥ tābhyām dvairatham dadṛśe.
22. The armies fell silent, and the warriors ceased fighting. The people, their curiosity aroused, watched the chariot duel between those two.
रथिनो हस्तियन्तारो हयारोहाः पदातयः ।
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ॥२३॥
23. rathino hastiyantāro hayārohāḥ padātayaḥ ,
avaikṣantācalairnetraiḥ parivārya ratharṣabhau.
23. rathinaḥ hastiyantāraḥ hayārohāḥ padātayaḥ
avaikṣanta acalaiḥ netraiḥ parivārya ratharṣabhau
23. rathinaḥ hastiyantāraḥ hayārohāḥ padātayaḥ ratharṣabhau parivārya acalaiḥ netraiḥ avaikṣanta.
23. The charioteers, elephant-riders, cavalry, and infantry surrounded the two chief charioteers and watched with unwavering eyes.
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ।
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥२४॥
24. hastyanīkānyatiṣṭhanta tathānīkāni vājinām ,
tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ.
24. hastyanīkāni atiṣṭhanta tathā anīkāni vājinām
tathā eva rathavāhinyaḥ prativyūhya vyavasthitāḥ
24. hastyanīkāni atiṣṭhanta.
tathā vājinām anīkāni [atiṣṭhanta].
tathā eva rathavāhinyaḥ prativyūhya vyavasthitāḥ.
24. The elephant divisions remained stationed, and similarly the cavalry divisions. In the same way, the chariot divisions were positioned, having arrayed themselves.
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥२५॥
25. muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ ,
dhvajairābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ.
25. muktāvidrumacitraiḥ ca maṇikāñcanabhūṣitaiḥ
dhvajaiḥ ābharaṇaiḥ citraiḥ kavacaiḥ ca hiraṇmayaiḥ
25. muktāvidrumacitraiḥ ca maṇikāñcanabhūṣitaiḥ dhvajaiḥ,
citraiḥ ābharaṇaiḥ ca,
hiraṇmayaiḥ kavacaiḥ ca.
25. With banners made colorful by pearls and corals, and embellished with gems and gold; with varied ornaments; and with golden armors.
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ।
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥२६॥
26. vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ ,
vimalairniśitaiḥ śastrairhayānāṁ ca prakīrṇakaiḥ.
26. vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ
vimalaiḥ niśitaiḥ śastraiḥ hayānām ca prakīrṇakaiḥ
26. vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ
vimalaiḥ niśitaiḥ śastraiḥ hayānām ca prakīrṇakaiḥ
26. With triumphant banners, with body coverings and blankets, with pure and sharpened weapons, and with various ornaments for the horses.
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥२७॥
27. jātarūpamayībhiśca rājatībhiśca mūrdhasu ,
gajānāṁ kumbhamālābhirdantaveṣṭaiśca bhārata.
27. jātarūpamayībhiḥ ca rājatībhiḥ ca mūrdhasu
gajānām kumbhamālābhiḥ dantaveṣṭaiḥ ca bhārata
27. bhārata gajānām mūrdhasu jātarūpamayībhiḥ ca
rājatībhiḥ ca kumbhamālābhiḥ dantaveṣṭaiḥ ca
27. And, O Bhārata, on the heads of the elephants, with garlands for their temples made of gold and silver, and with coverings for their tusks.
सबलाकाः सखद्योताः सैरावतशतह्रदाः ।
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥२८॥
28. sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ ,
adṛśyantoṣṇaparyāye meghānāmiva vāgurāḥ.
28. sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ
adṛśyanta uṣṇaparyāye meghānām iva vāgurāḥ
28. sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ
vāgurāḥ meghānām iva uṣṇaparyāye adṛśyanta
28. They appeared like vast, intricate cloud formations during the hot season, which are accompanied by (white) cranes, (flashing) fireflies, (mythical elephants like) Airāvata, and streaks of lightning.
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ।
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥२९॥
29. apaśyannasmadīyāśca te ca yaudhiṣṭhirāḥ sthitāḥ ,
tadyuddhaṁ yuyudhānasya droṇasya ca mahātmanaḥ.
29. apaśyan asmadīyāḥ ca te ca youdhiṣṭhirāḥ sthitāḥ
tat yuddham yuyudhānasya droṇasya ca mahātmanaḥ
29. asmadīyāḥ ca te ca youdhiṣṭhirāḥ sthitāḥ apaśyan
tat yuddham yuyudhānasya ca mahātmanaḥ droṇasya
29. Our warriors and those of Yudhishthira stood and witnessed that battle between Yuyudhāna and the great-souled Droṇa.
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः ।
सिद्धचारणसंघाश्च विद्याधरमहोरगाः ॥३०॥
30. vimānāgragatā devā brahmaśakrapurogamāḥ ,
siddhacāraṇasaṁghāśca vidyādharamahoragāḥ.
30. vimānāgragatāḥ devāḥ brahmaśakrapurogamāḥ
siddhacāraṇasaṅghāḥ ca vidyādharamahoragāḥ
30. devāḥ brahmaśakrapurogamāḥ vimānāgragatāḥ
ca siddhacāraṇasaṅghāḥ vidyādharamahoragāḥ
30. The gods, led by Brahma and Indra, situated at the forefront of their celestial chariots, along with groups of Siddhas and Charanas, and Vidyadharas and great serpents, were present.
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः ।
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥३१॥
31. gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ ,
vividhairvismayaṁ jagmustayoḥ puruṣasiṁhayoḥ.
31. gatapratyāgatākṣepaiḥ citraiḥ śastravighātibhiḥ
vividhaiḥ vismayam jagmuḥ tayoḥ puruṣasiṃhayoḥ
31. tayoḥ puruṣasiṃhayoḥ gatapratyāgatākṣepaiḥ citraiḥ
śastravighātibhiḥ vividhaiḥ vismayam jagmuḥ
31. They were struck with wonder by the diverse, brilliant attacks, involving advancing and retreating movements and the repelling of weapons, performed by those two lion-like men.
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ॥३२॥
32. hastalāghavamastreṣu darśayantau mahābalau ,
anyonyaṁ samavidhyetāṁ śaraistau droṇasātyakī.
32. hastalāghavam astreṣu darśayantau mahābalau
anyonyam samavidhyetām śaraiḥ tau droṇasātyakī
32. tau droṇasātyakī mahābalau astreṣu hastalāghavam
darśayantau anyonyam śaraiḥ samavidhyetām
32. Drona and Satyaki, those two immensely powerful warriors, demonstrating great dexterity of hand with their weapons, struck each other with arrows.
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ।
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ॥३३॥
33. tato droṇasya dāśārhaḥ śarāṁściccheda saṁyuge ,
patribhiḥ sudṛḍhairāśu dhanuścaiva mahādyute.
33. tataḥ droṇasya dāśārhaḥ śarān ciccheda saṃyuge
patribhiḥ sudṛḍhaiḥ āśu dhanuḥ ca eva mahādyute
33. tataḥ saṃyuge dāśārhaḥ sudṛḍhaiḥ patribhiḥ āśu
droṇasya śarān ca dhanuḥ eva ciccheda mahādyute
33. Then, in battle, Satyaki (the Dāśārha), with very strong, winged arrows, quickly cut Drona's arrows, and indeed, his bow, O greatly radiant one!
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ।
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ॥३४॥
34. nimeṣāntaramātreṇa bhāradvājo'paraṁ dhanuḥ ,
sajyaṁ cakāra taccāśu cicchedāsya sa sātyakiḥ.
34. nimeṣāntaramātreṇa bhāradvājaḥ aparam dhanuḥ sajyam
cakāra tat ca āśu ciccheda asya saḥ sātyakiḥ
34. saḥ sātyakiḥ nimeṣāntaramātreṇa bhāradvājaḥ aparam
dhanuḥ sajyam cakāra ca tat āśu asya ciccheda
34. In just the blink of an eye, Bhāradvāja (Drona) strung another bow, and that Satyaki quickly cut that one (the bow) of his.
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ॥३५॥
35. tatastvaranpunardroṇo dhanurhasto vyatiṣṭhata ,
sajyaṁ sajyaṁ punaścāsya ciccheda niśitaiḥ śaraiḥ.
35. tataḥ tvaran punaḥ droṇaḥ dhanurhastaḥ vyatiṣṭhata
sajyam sajyam punaḥ ca asya ciccheda niśitaiḥ śaraiḥ
35. tataḥ tvaran dhanurhastaḥ droṇaḥ
punaḥ vyatiṣṭhata ca asya
sajyam sajyam (dhanuḥ) punaḥ
niśitaiḥ śaraiḥ (sātyakiḥ) ciccheda
35. Then, hurrying, Drona again stood with bow in hand; and again (Satyaki) cut his strung bows with sharp arrows, each one as it was strung.
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।
युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ॥३६॥
36. tato'sya saṁyuge droṇo dṛṣṭvā karmātimānuṣam ,
yuyudhānasya rājendra manasedamacintayat.
36. tataḥ asya saṃyuge droṇaḥ dṛṣṭvā karma atimānuṣam
yuyudhānasya rājendra manasā idam acintayat
36. rājendra tataḥ droṇaḥ saṃyuge asya yuyudhānasya
atimānuṣam karma (karma) dṛṣṭvā manasā idam acintayat
36. O King of kings, then Drona, having seen Yuyudhāna's (Satyaki's) superhuman action (karma) in battle, thought this in his mind:
एतदस्त्रबलं रामे कार्तवीर्ये धनंजये ।
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥३७॥
37. etadastrabalaṁ rāme kārtavīrye dhanaṁjaye ,
bhīṣme ca puruṣavyāghre yadidaṁ sātvatāṁ vare.
37. etat astrabalam rāme kārtavīrye dhanaṃjaye
bhīṣme ca puruṣavyāghre yat idam sātvatām vare
37. yat idam (astrabalam) sātvatām vare (asti) etat astrabalam
rāme kārtavīrye dhanaṃjaye ca puruṣavyāghre bhīṣme (asti)
37. This missile power (astrabalam) that is in the best of the Sātvatas (Satyaki)—this same missile power was in Rama (Paraśurāma), in Kārtavīrya, in Dhananjaya (Arjuna), and in Bhīṣma, that tiger among men.
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ।
लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः ॥३८॥
38. taṁ cāsya manasā droṇaḥ pūjayāmāsa vikramam ,
lāghavaṁ vāsavasyeva saṁprekṣya dvijasattamaḥ.
38. tam ca asya manasā droṇaḥ pūjayāmāsa vikramam
lāghavam vāsavasya iva samprekṣya dvijasattamaḥ
38. droṇaḥ dvijasattamaḥ asya vikramam lāghavam ca
vāsavasya iva samprekṣya manasā tam pūjayāmāsa
38. And Drona, the foremost among the twice-born (dvijas), having closely observed that prowess and his skill, honored it in his mind as if it belonged to Indra (Vasava).
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।
न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ॥३९॥
39. tutoṣāstravidāṁ śreṣṭhastathā devāḥ savāsavāḥ ,
na tāmālakṣayāmāsurlaghutāṁ śīghrakāriṇaḥ.
39. tutoṣa astravidām śreṣṭhaḥ tathā devāḥ savāsavāḥ
na tām ālakṣayāmāsuḥ laghutām śīghrakāriṇaḥ
39. astravidām śreṣṭhaḥ tutoṣa tathā savāsavāḥ devāḥ
na tām ālakṣayāmāsuḥ laghutām śīghrakāriṇaḥ
39. The foremost among weapon-experts was pleased, and similarly, the gods, along with Indra (Vasava), were also pleased. Yet, they could not discern that swiftness (lāghava) of the swift-acting one.
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते ।
सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत् ॥४०॥
40. devāśca yuyudhānasya gandharvāśca viśāṁ pate ,
siddhacāraṇasaṁghāśca vidurdroṇasya karma tat.
40. devāḥ ca yuyudhānasya gandharvāḥ ca viśām pate
siddhacāraṇasaṃghāḥ ca viduḥ droṇasya karma tat
40. viśām pate devāḥ ca yuyudhānasya gandharvāḥ ca
siddhacāraṇasaṃghāḥ ca droṇasya tat karma viduḥ
40. O lord of the people (viśāṁ pate), the gods, Yuyudhana, the Gandharvas, and the hosts of Siddhas and Caraṇas, all knew that deed (karma) of Drona.
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ।
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥४१॥
41. tato'nyaddhanurādāya droṇaḥ kṣatriyamardanaḥ ,
astrairastravidāṁ śreṣṭho yodhayāmāsa bhārata.
41. tataḥ anyat dhanuḥ ādāya droṇaḥ kṣatriyamardanaḥ
astraiḥ astravidām śreṣṭhaḥ yodhayāmāsa bhārata
41. bhārata tataḥ kṣatriyamardanaḥ astravidām śreṣṭhaḥ
droṇaḥ anyat dhanuḥ ādadāya astraiḥ yodhayāmāsa
41. Then, O Bhārata, Drona, the subduer of warriors (kṣatriyas) and the foremost among weapon-experts, took up another bow and began to fight with his missiles (astras).
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः ।
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥४२॥
42. tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ ,
jaghāna niśitairbāṇaistadadbhutamivābhavat.
42. tasya astrāṇi astramāyābhiḥ pratihanhya sa sātyakiḥ
jaghāna niśitaiḥ bāṇaiḥ tat adbhutam iva abhavat
42. sa sātyakiḥ tasya astrāṇi astramāyābhiḥ pratihanhya
niśitaiḥ bāṇaiḥ jaghāna tat adbhutam iva abhavat
42. Satyaki, having countered Drona's weapons with his own counter-weapons, then struck him with sharp arrows. That was truly astonishing.
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे ।
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥४३॥
43. tasyātimānuṣaṁ karma dṛṣṭvānyairasamaṁ raṇe ,
yuktaṁ yogena yogajñāstāvakāḥ samapūjayan.
43. tasya atimānuṣam karma dṛṣṭvā anyaiḥ asamam
raṇe yuktam yogena yogajñāḥ tāvakāḥ samapūjayan
43. tāvakāḥ yogajñāḥ raṇe anyaiḥ asamam yogena
yuktam tasya atimānuṣam karma dṛṣṭvā samapūjayan
43. Your people, the experts in (yoga), having seen his superhuman deed (karma) in battle, which was unequalled by others and perfected through (yoga), greatly admired him.
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।
तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः ॥४४॥
44. yadastramasyati droṇastadevāsyati sātyakiḥ ,
tamācāryo'pyasaṁbhrānto'yodhayacchatrutāpanaḥ.
44. yat astram asyati droṇaḥ tat eva asyati sātyakiḥ
tam ācāryaḥ api asaṃbhrāntaḥ ayodhayat śatrutāpanaḥ
44. droṇaḥ yat astram asyati sātyakiḥ tat eva asyati
śatrutāpanaḥ ācāryaḥ api tam asaṃbhrāntaḥ ayodhayat
44. Whatever weapon Drona discharged, Satyaki countered by discharging the very same. Even the teacher, Drona, who was the tormentor of foes, fought him without becoming agitated.
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ।
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥४५॥
45. tataḥ kruddho mahārāja dhanurvedasya pāragaḥ ,
vadhāya yuyudhānasya divyamastramudairayat.
45. tataḥ kruddhaḥ mahārāja dhanurvedasya pāragaḥ
vadhāya yuyudhānasya divyam astram udairayat
45. mahārāja tataḥ kruddhaḥ dhanurvedasya pāragaḥ
yuyudhānasya vadhāya divyam astram udairayat
45. Then, enraged, O great king, Drona, the master of archery, discharged a divine weapon for the destruction of Yuyudhana.
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ।
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ॥४६॥
46. tadāgneyaṁ mahāghoraṁ ripughnamupalakṣya saḥ ,
astraṁ divyaṁ maheṣvāso vāruṇaṁ samudairayat.
46. tadā āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ
astram divyaṃ maheṣvāsaḥ vāruṇaṃ samudairayat
46. saḥ maheṣvāsaḥ tadā āgneyaṃ mahāghoraṃ ripughnam
astram upalakṣya divyaṃ vāruṇaṃ samudairayat
46. Then, having perceived the very terrible, enemy-slaying, fiery weapon, he, the great archer, discharged the divine watery weapon.
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ॥४७॥
47. hāhākāro mahānāsīddṛṣṭvā divyāstradhāriṇau ,
na vicerustadākāśe bhūtānyākāśagānyapi.
47. hāhākāraḥ mahān āsīt dṛṣṭvā divyāstradhāriṇau
na viceruḥ tadā ākāśe bhūtāni ākāśagāni api
47. divyāstradhāriṇau dṛṣṭvā mahān hāhākāraḥ āsīt.
tadā ākāśagāni api bhūtāni ākāśe na viceruḥ.
47. A great clamor of distress arose upon seeing the two wielders of divine weapons. Even the beings that moved through the sky could not move about in the sky then.
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते ।
न तावदभिषज्येते व्यावर्तदथ भास्करः ॥४८॥
48. astre te vāruṇāgneye tābhyāṁ bāṇasamāhite ,
na tāvadabhiṣajyete vyāvartadatha bhāskaraḥ.
48. astre te vāruṇāgneye tābhyām bāṇasamāhite na
tāvat abhiṣajyete vyāvartat atha bhāskaraḥ
48. te vāruṇāgneye astre tābhyām bāṇasamāhite na tāvat abhiṣajyete.
atha bhāskaraḥ vyāvartat.
48. Those two weapons, the watery and the fiery, released by those two (wielders) with arrows, did not immediately collide (or neutralize each other). Thereupon, the sun withdrew.
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥४९॥
49. tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ ,
nakulaḥ sahadevaśca paryarakṣanta sātyakim.
49. tataḥ yudhiṣṭhiraḥ rājā bhīmasenaḥ ca pāṇḍavaḥ
nakulaḥ sahadevaḥ ca paryarakṣanta sātyakim
49. tataḥ rājā yudhiṣṭhiraḥ ca pāṇḍavaḥ bhīmasenaḥ nakulaḥ ca sahadevaḥ sātyakim paryarakṣanta.
49. Then King Yudhishthira, Bhimasena (the son of Pandu), Nakula, and Sahadeva, all protected Satyaki.
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥५०॥
50. dhṛṣṭadyumnamukhaiḥ sārdhaṁ virāṭaśca sakekayaḥ ,
matsyāḥ śālveyasenāśca droṇamājagmurañjasā.
50. dhṛṣṭadyumnamukhaiḥ sārdham virāṭaḥ ca sakekayaḥ
matsyāḥ śālveyasenāḥ ca droṇam ājagmuḥ añjasā
50. virāṭaḥ ca sakekayaḥ matsyāḥ ca śālveyasenāḥ
dhṛṣṭadyumnamukhaiḥ sārdham añjasā droṇam ājagmuḥ
50. Virāṭa, accompanied by the Kekayas, along with the Matsyas, the armies of the Sālveyas, and led by Dhṛṣṭadyumna, swiftly advanced upon Droṇa.
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ।
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥५१॥
51. duḥśāsanaṁ puraskṛtya rājaputrāḥ sahasraśaḥ ,
droṇamabhyupapadyanta sapatnaiḥ parivāritam.
51. duḥśāsanam puraskṛtya rājaputrāḥ sahasraśaḥ
droṇam abhyupapadyanta sapatnaiḥ parivāritam
51. sahasraśaḥ rājaputrāḥ duḥśāsanam puraskṛtya
sapatnaiḥ parivāritam droṇam abhyupapadyanta
51. With Duḥśāsana at their forefront, thousands of princes advanced towards Droṇa, who was surrounded by enemies.
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् ।
रजसा संवृते लोके शरजालसमावृते ॥५२॥
52. tato yuddhamabhūdrājaṁstava teṣāṁ ca dhanvinām ,
rajasā saṁvṛte loke śarajālasamāvṛte.
52. tataḥ yuddham abhūt rājan tava teṣām ca
dhanvinām rajasā saṃvṛte loke śarajālasamāvṛte
52. rājan tataḥ tava ca teṣām dhanvinām yuddham
abhūt rajasā saṃvṛte śarajālasamāvṛte loke
52. Then, O King, a battle ensued between your archers and theirs. The entire area became enveloped in dust and covered by a dense network of arrows.
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन ।
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥५३॥
53. sarvamāvignamabhavanna prājñāyata kiṁcana ,
sainyena rajasā dhvaste nirmaryādamavartata.
53. sarvam āviḻgnam abhavat na prājñāyata kiñcana
sainyena rajasā dhvaste nirmaryādam avartata
53. sarvam āviḻgnam abhavat kiñcana na prājñāyata
rajasā dhvaste sainyena nirmaryādam avartata
53. Everything became agitated, and nothing could be discerned. As the army was obscured by dust, the battle proceeded without order.