Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-44

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शकुनिरुवाच ।
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् ।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥१॥
1. śakuniruvāca ,
duryodhana na te'marṣaḥ kāryaḥ prati yudhiṣṭhiram ,
bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā.
1. śakuniḥ uvāca duryodhana na te amarṣaḥ kāryaḥ prati
yudhiṣṭhiram bhāgadheyāni hi svāni pāṇḍavāḥ bhuñjate sadā
1. Shakuni said: Duryodhana, you should not harbor anger towards Yudhiṣṭhira. For the Pāṇḍavas always enjoy their own destined shares.
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् ।
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥२॥
2. anekairabhyupāyaiśca tvayārabdhāḥ purāsakṛt ,
vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ.
2. anekaiḥ abhyupāyaiḥ ca tvayā ārabdhāḥ purā asakṛt
vimuktāḥ ca naravyāghrāḥ bhāgadheyapuraskṛtāḥ
2. Those tigers among men, whom you repeatedly attacked in the past with many schemes, were [yet] liberated, favored by their destiny.
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह ।
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥३॥
3. tairlabdhā draupadī bhāryā drupadaśca sutaiḥ saha ,
sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān.
3. taiḥ labdhā draupadī bhāryā drupadaḥ ca sutaiḥ
saha sahāyaḥ pṛthivīlābhe vāsudevaḥ ca vīryavān
3. By them, Draupadī was obtained as a wife, and Drupada with his sons [became an ally], and the powerful Vāsudeva (kṛṣṇa) [became] a helper in gaining the kingdom (pṛthivī).
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते ।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥४॥
4. labdhaśca nābhibhūto'rthaḥ pitryoṁ'śaḥ pṛthivīpate ,
vivṛddhastejasā teṣāṁ tatra kā paridevanā.
4. labdhaḥ ca na abhibhūtaḥ arthaḥ pitryaḥ aṃśaḥ
pṛthivīpate vivṛddhaḥ tejasā teṣām tatra kā paridevanā
4. And, O ruler of the earth (pṛthivīpati), their paternal share, the objective, was obtained and was not suppressed; it increased by their valor. What is there to lament about that?
धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी ।
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥५॥
5. dhanaṁjayena gāṇḍīvamakṣayyau ca maheṣudhī ,
labdhānyastrāṇi divyāni tarpayitvā hutāśanam.
5. dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
labdhāni astrāṇi divyāni tarpayitvā hutāśanam
5. By Dhananjaya (Arjuna), having satisfied the fire god (hutāśana), the Gāṇḍīva bow, two inexhaustible great quivers, and divine weapons were obtained.
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः ।
कृता वशे महीपालास्तत्र का परिदेवना ॥६॥
6. tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ ,
kṛtā vaśe mahīpālāstatra kā paridevanā.
6. tena kārmukamukhyena bāhuvīryeṇa ca ātmanaḥ
kṛtāḥ vaśe mahīpālāḥ tatra kā paridevanā
6. By means of that excellent bow and his own (ātman) arm-strength, kings were brought under control. What cause for lamentation is there in that?
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् ।
सभां तां कारयामास सव्यसाची परंतपः ॥७॥
7. agnidāhānmayaṁ cāpi mokṣayitvā sa dānavam ,
sabhāṁ tāṁ kārayāmāsa savyasācī paraṁtapaḥ.
7. agnidāhāt mayam ca api mokṣayitvā saḥ dānavam
sabhām tām kārayāmāsa savyasācī paraṃtapaḥ
7. Having saved the demon Maya from the conflagration, Savyasācin, the tormentor of foes, caused that assembly hall to be constructed.
तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः ।
वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥८॥
8. tena caiva mayenoktāḥ kiṁkarā nāma rākṣasāḥ ,
vahanti tāṁ sabhāṁ bhīmāstatra kā paridevanā.
8. tena ca eva mayena uktāḥ kiṃkarāḥ nāma rākṣasāḥ
vahanti tām sabhām bhīmāḥ tatra kā paridevanā
8. And by that very Maya, formidable Rākṣasas named Kiṅkaras were instructed; they carry that assembly hall. What cause for lamentation is there in that?
यच्चासहायतां राजन्नुक्तवानसि भारत ।
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥९॥
9. yaccāsahāyatāṁ rājannuktavānasi bhārata ,
tanmithyā bhrātaro hīme sahāyāste mahārathāḥ.
9. yat ca asahayatam rājan uktavān asi bhārata tat
mithyā bhrātaraḥ hi ime sahāyāḥ te mahārathāḥ
9. And as you, O King (rājan), O Bhārata, spoke of helplessness, that is indeed false, for these brothers of yours are mighty warriors and allies.
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता ।
सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥१०॥
10. droṇastava maheṣvāsaḥ saha putreṇa dhīmatā ,
sūtaputraśca rādheyo gautamaśca mahārathaḥ.
10. droṇaḥ tava maheṣvāsaḥ saha putreṇa dhīmatā
sūtaputraḥ ca rādheyaḥ gautamaḥ ca mahārathaḥ
10. Your great archer Drona, along with his intelligent son, and Karna (the son of Suta, the son of Radha), and also Gautama (Kripa), the great charioteer.
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् ।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् ॥११॥
11. ahaṁ ca saha sodaryaiḥ saumadattiśca vīryavān ,
etaistvaṁ sahitaḥ sarvairjaya kṛtsnāṁ vasuṁdharām.
11. aham ca saha sodaryaiḥ saumadattiḥ ca vīryavān
etaiḥ tvam sahitaḥ sarvaiḥ jaya kṛtsnām vasuṃdharām
11. And I, together with my brothers, and the powerful Saumadatti (Bhuriśravas) – you, accompanied by all of them, should conquer the entire earth.
दुर्योधन उवाच ।
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः ।
एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥१२॥
12. duryodhana uvāca ,
tvayā ca sahito rājannetaiścānyairmahārathaiḥ ,
etāneva vijeṣyāmi yadi tvamanumanyase.
12. duryodhanaḥ uvāca tvayā ca sahitaḥ rājan etaiḥ ca anyaiḥ
mahārathaiḥ etān eva vijeṣyāmi yadi tvam anumanyase
12. Duryodhana said: "O King, if you grant permission, I, accompanied by you and by these and other great charioteers, will indeed conquer these very ones."
एतेषु विजितेष्वद्य भविष्यति मही मम ।
सर्वे च पृथिवीपालाः सभा सा च महाधना ॥१३॥
13. eteṣu vijiteṣvadya bhaviṣyati mahī mama ,
sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā.
13. eteṣu vijiteṣu adya bhaviṣyati mahī mama
sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
13. When these (enemies) are conquered today, the earth will be mine. And all the kings of the earth, along with that greatly wealthy assembly hall, will also be mine.
शकुनिरुवाच ।
धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः ।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥१४॥
14. śakuniruvāca ,
dhanaṁjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ ,
nakulaḥ sahadevaśca drupadaśca sahātmajaiḥ.
14. śakuniḥ uvāca | dhanaṃjayaḥ vāsudevaḥ bhīmasenaḥ
yudhiṣṭhiraḥ | nakulaḥ sahadevaḥ ca drupadaḥ ca sahātmajaiḥ
14. Śakuni said, "Dhanañjaya, Vāsudeva, Bhīmasena, Yudhiṣṭhira, Nakula, Sahadeva, and Drupada with his sons...
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि ।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥१५॥
15. naite yudhi balājjetuṁ śakyāḥ suragaṇairapi ,
mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ.
15. na ete yudhi balāt jetum śakyāḥ suragaṇaiḥ api
| mahārathāḥ maheṣvāsāḥ kṛtāstrāḥ yuddhadurmadāḥ
15. These individuals cannot be conquered by force in battle, not even by hosts of gods. They are great chariot warriors, mighty archers, highly skilled in weapons, and fiercely formidable in war.
अहं तु तद्विजानामि विजेतुं येन शक्यते ।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥१६॥
16. ahaṁ tu tadvijānāmi vijetuṁ yena śakyate ,
yudhiṣṭhiraṁ svayaṁ rājaṁstannibodha juṣasva ca.
16. aham tu tat vijānāmi vijetum yena śakyate |
yudhiṣṭhiram svayam rājan tat nibodha juṣasva ca
16. But I, O king, know the way by which Yudhiṣṭhira himself can be conquered. Listen to that (method) and accept it.
दुर्योधन उवाच ।
अप्रमादेन सुहृदामन्येषां च महात्मनाम् ।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥१७॥
17. duryodhana uvāca ,
apramādena suhṛdāmanyeṣāṁ ca mahātmanām ,
yadi śakyā vijetuṁ te tanmamācakṣva mātula.
17. duryodhanaḥ uvāca | apramādena suhṛdām anyeṣām ca
mahātmanām | yadi śakyāḥ vijetum te tat mama ācakṣva mātula
17. Duryodhana said, "O maternal uncle, if they can indeed be conquered by the diligent efforts of (our) friends and other great-souled individuals, then please tell me that (method)."
शकुनिरुवाच ।
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥१८॥
18. śakuniruvāca ,
dyūtapriyaśca kaunteyo na ca jānāti devitum ,
samāhūtaśca rājendro na śakṣyati nivartitum.
18. śakuniḥ uvāca dyūtapriyaḥ ca kaunteyaḥ na ca jānāti
devitum samāhūtaḥ ca rājendraḥ na śakṣyati nivartitum
18. Shakuni said, "Kaunteya is fond of gambling, but he doesn't know how to play. And once that king of kings has been summoned, he will not be able to refuse."
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि ।
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥१९॥
19. devane kuśalaścāhaṁ na me'sti sadṛśo bhuvi ,
triṣu lokeṣu kaunteyaṁ taṁ tvaṁ dyūte samāhvaya.
19. devane kuśalaḥ ca aham na me asti sadṛśaḥ bhuvi
triṣu lokeṣu kaunteyam tam tvam dyūte samāhvaya
19. I am indeed skilled in gambling; there is no one like me on earth. You should summon that Kaunteya to a game of dice.
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् ।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥२०॥
20. tasyākṣakuśalo rājannādāsye'hamasaṁśayam ,
rājyaṁ śriyaṁ ca tāṁ dīptāṁ tvadarthaṁ puruṣarṣabha.
20. tasya akṣakuśalaḥ rājan ādāsye aham asaṃśayam
rājyam śriyam ca tām dīptām tvadartham puruṣarṣabha
20. O King, O chief of persons (puruṣa), I, skilled in dice, will undoubtedly take his kingdom and that shining fortune for your sake.
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय ।
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥२१॥
21. idaṁ tu sarvaṁ tvaṁ rājñe duryodhana nivedaya ,
anujñātastu te pitrā vijeṣye taṁ na saṁśayaḥ.
21. idam tu sarvam tvam rājñe duryodhana nivedaya
anujñātaḥ tu te pitrā vijesye tam na saṃśayaḥ
21. But you, Duryodhana, report all this to King Dhritarashtra. Once permitted by your father, I will conquer him; there is no doubt.
दुर्योधन उवाच ।
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल ।
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥२२॥
22. duryodhana uvāca ,
tvameva kurumukhyāya dhṛtarāṣṭrāya saubala ,
nivedaya yathānyāyaṁ nāhaṁ śakṣye niśaṁsitum.
22. duryodhana uvāca tvam eva kurumukhyāya dhṛtarāṣṭrāya
saubala nivedaya yathānyāyaṃ na ahaṃ śakṣye niśaṃsituṃ
22. Duryodhana said: "O son of Subala (Śakuni), you yourself should report this properly to Dhṛtarāṣṭra, the chief of the Kurus. I am unable to describe it."