Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-53

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा ।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
tasminnantarhite vipre rājā kimakarottadā ,
bhāryā cāsya mahābhāgā tanme brūhi pitāmaha.
भीष्म उवाच ।
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया ।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥२॥
2. bhīṣma uvāca ,
adṛṣṭvā sa mahīpālastamṛṣiṁ saha bhāryayā ,
pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ.
स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन ।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥३॥
3. sa praviśya purīṁ dīno nābhyabhāṣata kiṁcana ,
tadeva cintayāmāsa cyavanasya viceṣṭitam.
अथ शून्येन मनसा प्रविवेश गृहं नृपः ।
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥४॥
4. atha śūnyena manasā praviveśa gṛhaṁ nṛpaḥ ,
dadarśa śayane tasmiñśayānaṁ bhṛgunandanam.
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च ।
दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः ॥५॥
5. vismitau tau tu dṛṣṭvā taṁ tadāścaryaṁ vicintya ca ,
darśanāttasya ca munerviśrāntau saṁbabhūvatuḥ.
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः ।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥६॥
6. yathāsthānaṁ tu tau sthitvā bhūyastaṁ saṁvavāhatuḥ ,
athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ.
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् ।
न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ ॥७॥
7. tenaiva ca sa kālena pratyabudhyata vīryavān ,
na ca tau cakratuḥ kiṁcidvikāraṁ bhayaśaṅkitau.
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते ।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥८॥
8. pratibuddhastu sa munistau provāca viśāṁ pate ,
tailābhyaṅgo dīyatāṁ me snāsye'hamiti bhārata.
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ ।
शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥९॥
9. tatheti tau pratiśrutya kṣudhitau śramakarśitau ,
śatapākena tailena mahārheṇopatasthatuḥ.
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः ।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥१०॥
10. tataḥ sukhāsīnamṛṣiṁ vāgyatau saṁvavāhatuḥ ,
na ca paryāptamityāha bhārgavaḥ sumahātapāḥ.
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः ।
तत उत्थाय सहसा स्नानशालां विवेश ह ।
कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥११॥
11. yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ ,
tata utthāya sahasā snānaśālāṁ viveśa ha ,
kḷptameva tu tatrāsītsnānīyaṁ pārthivocitam.
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत ।
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ।
नासूयां चक्रतुस्तौ च दंपती भरतर्षभ ॥१२॥
12. asatkṛtya tu tatsarvaṁ tatraivāntaradhīyata ,
sa muniḥ punarevātha nṛpateḥ paśyatastadā ,
nāsūyāṁ cakratustau ca daṁpatī bharatarṣabha.
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः ।
दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥१३॥
13. atha snātaḥ sa bhagavānsiṁhāsanagataḥ prabhuḥ ,
darśayāmāsa kuśikaṁ sabhāryaṁ bhṛgunandanaḥ.
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् ।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥१४॥
14. saṁhṛṣṭavadano rājā sabhāryaḥ kuśiko munim ,
siddhamannamiti prahvo nirvikāro nyavedayat.
आनीयतामिति मुनिस्तं चोवाच नराधिपम् ।
राजा च समुपाजह्रे तदन्नं सह भार्यया ॥१५॥
15. ānīyatāmiti munistaṁ covāca narādhipam ,
rājā ca samupājahre tadannaṁ saha bhāryayā.
मांसप्रकारान्विविधाञ्शाकानि विविधानि च ।
वेसवारविकारांश्च पानकानि लघूनि च ॥१६॥
16. māṁsaprakārānvividhāñśākāni vividhāni ca ,
vesavāravikārāṁśca pānakāni laghūni ca.
रसालापूपकांश्चित्रान्मोदकानथ षाडवान् ।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥१७॥
17. rasālāpūpakāṁścitrānmodakānatha ṣāḍavān ,
rasānnānāprakārāṁśca vanyaṁ ca munibhojanam.
फलानि च विचित्राणि तथा भोज्यानि भूरिशः ।
बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥१८॥
18. phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ ,
badareṅgudakāśmaryabhallātakavaṭāni ca.
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् ।
सर्वमाहारयामास राजा शापभयान्मुनेः ॥१९॥
19. gṛhasthānāṁ ca yadbhojyaṁ yaccāpi vanavāsinām ,
sarvamāhārayāmāsa rājā śāpabhayānmuneḥ.
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥२०॥
20. atha sarvamupanyastamagrataścyavanasya tat ,
tataḥ sarvaṁ samānīya tacca śayyāsanaṁ muniḥ.
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।
सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥२१॥
21. vastraiḥ śubhairavacchādya bhojanopaskaraiḥ saha ,
sarvamādīpayāmāsa cyavano bhṛgunandanaḥ.
न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ ।
तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥२२॥
22. na ca tau cakratuḥ kopaṁ daṁpatī sumahāvratau ,
tayoḥ saṁprekṣatoreva punarantarhito'bhavat.
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा ।
सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥२३॥
23. tatraiva ca sa rājarṣistasthau tāṁ rajanīṁ tadā ,
sabhāryo vāgyataḥ śrīmānna ca taṁ kopa āviśat.
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि ।
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥२४॥
24. nityaṁ saṁskṛtamannaṁ tu vividhaṁ rājaveśmani ,
śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ.
वस्त्रं च विविधाकारमभवत्समुपार्जितम् ।
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥२५॥
25. vastraṁ ca vividhākāramabhavatsamupārjitam ,
na śaśāka tato draṣṭumantaraṁ cyavanastadā.
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् ।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥२६॥
26. punareva ca viprarṣiḥ provāca kuśikaṁ nṛpam ,
sabhāryo māṁ rathenāśu vaha yatra bravīmyaham.
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् ।
क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥२७॥
27. tatheti ca prāha nṛpo nirviśaṅkastapodhanam ,
krīḍāratho'stu bhagavannuta sāṁgrāmiko rathaḥ.
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः ।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥२८॥
28. ityuktaḥ sa munistena rājñā hṛṣṭena tadvacaḥ ,
cyavanaḥ pratyuvācedaṁ hṛṣṭaḥ parapuraṁjayam.
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः ।
सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥२९॥
29. sajjīkuru rathaṁ kṣipraṁ yaste sāṁgrāmiko mataḥ ,
sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān.
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः ।
गदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥३०॥
30. kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ ,
gadākhaḍganibaddhaśca parameṣuśatānvitaḥ.
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् ।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥३१॥
31. tataḥ sa taṁ tathetyuktvā kalpayitvā mahāratham ,
bhāryāṁ vāme dhuri tadā cātmānaṁ dakṣiṇe tathā.
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् ।
सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥३२॥
32. tridaṁṣṭraṁ vajrasūcyagraṁ pratodaṁ tatra cādadhat ,
sarvametattato dattvā nṛpo vākyamathābravīt.
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः ।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥३३॥
33. bhagavankva ratho yātu bravītu bhṛgunandanaḥ ,
yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ.
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् ।
इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥३४॥
34. evamuktastu bhagavānpratyuvācātha taṁ nṛpam ,
itaḥprabhṛti yātavyaṁ padakaṁ padakaṁ śanaiḥ.
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ ।
सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥३५॥
35. śramo mama yathā na syāttathā me chandacāriṇau ,
sukhaṁ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu.
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु ।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥३६॥
36. notsāryaḥ pathikaḥ kaścittebhyo dāsyāmyahaṁ vasu ,
brāhmaṇebhyaśca ye kāmānarthayiṣyanti māṁ pathi.
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि ।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥३७॥
37. sarvaṁ dāsyāmyaśeṣeṇa dhanaṁ ratnāni caiva hi ,
kriyatāṁ nikhilenaitanmā vicāraya pārthiva.
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् ।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥३८॥
38. tasya tadvacanaṁ śrutvā rājā bhṛtyānathābravīt ,
yadyadbrūyānmunistattatsarvaṁ deyamaśaṅkitaiḥ.
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् ।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥३९॥
39. tato ratnānyanekāni striyo yugyamajāvikam ,
kṛtākṛtaṁ ca kanakaṁ gajendrāścācalopamāḥ.
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥४०॥
40. anvagacchanta tamṛṣiṁ rājāmātyāśca sarvaśaḥ ,
hāhābhūtaṁ ca tatsarvamāsīnnagaramārtimat.
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ ।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥४१॥
41. tau tīkṣṇāgreṇa sahasā pratodena pracoditau ,
pṛṣṭhe viddhau kaṭe caiva nirvikārau tamūhatuḥ.
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ ।
कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् ॥४२॥
42. vepamānau virāhārau pañcāśadrātrakarśitau ,
kathaṁcidūhaturvīrau daṁpatī taṁ rathottamam.
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ।
ददृशाते महाराज पुष्पिताविव किंशुकौ ॥४३॥
43. bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam ,
dadṛśāte mahārāja puṣpitāviva kiṁśukau.
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः ।
अभिशापभयात्त्रस्तो न च किंचिदुवाच ह ॥४४॥
44. tau dṛṣṭvā pauravargastu bhṛśaṁ śokaparāyaṇaḥ ,
abhiśāpabhayāttrasto na ca kiṁciduvāca ha.
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् ।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥४५॥
45. dvandvaśaścābruvansarve paśyadhvaṁ tapaso balam ,
kruddhā api muniśreṣṭhaṁ vīkṣituṁ naiva śaknumaḥ.
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः ।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥४६॥
46. aho bhagavato vīryaṁ maharṣerbhāvitātmanaḥ ,
rājñaścāpi sabhāryasya dhairyaṁ paśyata yādṛśam.
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः ।
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥४७॥
47. śrāntāvapi hi kṛcchreṇa rathametaṁ samūhatuḥ ,
na caitayorvikāraṁ vai dadarśa bhṛgunandanaḥ.
भीष्म उवाच ।
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः ।
वसु विश्राणयामास यथा वैश्रवणस्तथा ॥४८॥
48. bhīṣma uvāca ,
tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ ,
vasu viśrāṇayāmāsa yathā vaiśravaṇastathā.
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् ।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥४९॥
49. tatrāpi rājā prītātmā yathājñaptamathākarot ,
tato'sya bhagavānprīto babhūva munisattamaḥ.
अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह ।
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥५०॥
50. avatīrya rathaśreṣṭhāddaṁpatī tau mumoca ha ,
vimocya caitau vidhivattato vākyamuvāca ha.
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ।
ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥५१॥
51. snigdhagambhīrayā vācā bhārgavaḥ suprasannayā ,
dadāni vāṁ varaṁ śreṣṭhaṁ tadbrūtāmiti bhārata.
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः ।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥५२॥
52. sukumārau ca tau vidvānkarābhyāṁ munisattamaḥ ,
pasparśāmṛtakalpābhyāṁ snehādbharatasattama.
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह ।
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥५३॥
53. athābravīnnṛpo vākyaṁ śramo nāstyāvayoriha ,
viśrāntau svaḥ prabhāvātte dhyānenaiveti bhārgava.
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा ।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥५४॥
54. atha tau bhagavānprāha prahṛṣṭaścyavanastadā ,
na vṛthā vyāhṛtaṁ pūrvaṁ yanmayā tadbhaviṣyati.
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।
कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥५५॥
55. ramaṇīyaḥ samuddeśo gaṅgātīramidaṁ śubham ,
kaṁcitkālaṁ vrataparo nivatsyāmīha pārthiva.
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि ।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥५६॥
56. gamyatāṁ svapuraṁ putra viśrāntaḥ punareṣyasi ,
ihasthaṁ māṁ sabhāryastvaṁ draṣṭāsi śvo narādhipa.
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् ।
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति ॥५७॥
57. na ca manyustvayā kāryaḥ śreyaste samupasthitam ,
yatkāṅkṣitaṁ hṛdisthaṁ te tatsarvaṁ saṁbhaviṣyati.
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ।
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥५८॥
58. ityevamuktaḥ kuśikaḥ prahṛṣṭenāntarātmanā ,
provāca muniśārdūlamidaṁ vacanamarthavat.
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया ।
संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥५९॥
59. na me manyurmahābhāga pūto'smi bhagavaṁstvayā ,
saṁvṛttau yauvanasthau svo vapuṣmantau balānvitau.
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया ।
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥६०॥
60. pratodena vraṇā ye me sabhāryasya kṛtāstvayā ,
tānna paśyāmi gātreṣu svastho'smi saha bhāryayā.
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् ।
श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥६१॥
61. imāṁ ca devīṁ paśyāmi mune divyāpsaropamām ,
śriyā paramayā yuktāṁ yathādṛṣṭāṁ mayā purā.
तव प्रसादात्संवृत्तमिदं सर्वं महामुने ।
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥६२॥
62. tava prasādātsaṁvṛttamidaṁ sarvaṁ mahāmune ,
naitaccitraṁ tu bhagavaṁstvayi satyaparākrama.
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा ।
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥६३॥
63. ityuktaḥ pratyuvācedaṁ cyavanaḥ kuśikaṁ tadā ,
āgacchethāḥ sabhāryaśca tvamiheti narādhipa.
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ।
प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥६४॥
64. ityuktaḥ samanujñāto rājarṣirabhivādya tam ,
prayayau vapuṣā yukto nagaraṁ devarājavat.
तत एनमुपाजग्मुरमात्याः सपुरोहिताः ।
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥६५॥
65. tata enamupājagmuramātyāḥ sapurohitāḥ ,
balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā.
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् ।
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥६६॥
66. tairvṛtaḥ kuśiko rājā śriyā paramayā jvalan ,
praviveśa puraṁ hṛṣṭaḥ pūjyamāno'tha bandibhiḥ.
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः ।
भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥६७॥
67. tataḥ praviśya nagaraṁ kṛtvā sarvāhṇikakriyāḥ ,
bhuktvā sabhāryo rajanīmuvāsa sa mahīpatiḥ.
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ ।
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तया ॥६८॥
68. tatastu tau navamabhivīkṣya yauvanaṁ; parasparaṁ vigatajarāvivāmarau ,
nanandatuḥ śayanagatau vapurdharau; śriyā yutau dvijavaradattayā tayā.
स चाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत् ।
मनीषया बहुविधरत्नभूषितं ससर्ज यन्नास्ति शतक्रतोरपि ॥६९॥
69. sa cāpyṛṣirbhṛgukulakīrtivardhana;stapodhano vanamabhirāmamṛddhimat ,
manīṣayā bahuvidharatnabhūṣitaṁ; sasarja yannāsti śatakratorapi.