महाभारतः
mahābhārataḥ
-
book-7, chapter-141
संजय उवाच ।
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।
आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ॥१॥
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।
आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ॥१॥
1. saṁjaya uvāca ,
bhūristu samare rājañśaineyaṁ rathināṁ varam ,
āpatantamapāsedhatprapānādiva kuñjaram.
bhūristu samare rājañśaineyaṁ rathināṁ varam ,
āpatantamapāsedhatprapānādiva kuñjaram.
1.
saṃjaya uvāca bhūriḥ tu samare rājan śaineyaṃ rathināṃ
varam āpatantam apāshedhat prapānāt iva kuñjaram
varam āpatantam apāshedhat prapānāt iva kuñjaram
1.
saṃjaya uvāca rājan bhūriḥ tu samare rathināṃ varam
āpatantam śaineyaṃ prapānāt iva kuñjaram apāshedhat
āpatantam śaineyaṃ prapānāt iva kuñjaram apāshedhat
1.
Saṃjaya said: "But, O King, in battle Bhūriśravas repelled Śaineya, the foremost of charioteers, who was rushing forward, just as an elephant is repelled from a watering-place."
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः ।
विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ॥२॥
विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ॥२॥
2. athainaṁ sātyakiḥ kruddhaḥ pañcabhirniśitaiḥ śaraiḥ ,
vivyādha hṛdaye tūrṇaṁ prāsravattasya śoṇitam.
vivyādha hṛdaye tūrṇaṁ prāsravattasya śoṇitam.
2.
atha enam sātyakiḥ kruddhaḥ pañcabhiḥ niśitaiḥ śaraiḥ
vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam
vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam
2.
atha sātyakiḥ kruddhaḥ enam pañcabhiḥ niśitaiḥ śaraiḥ
tūrṇaṃ hṛdaye vivyādha tasya śoṇitam prāsravat
tūrṇaṃ hṛdaye vivyādha tasya śoṇitam prāsravat
2.
Then Sātyaki, enraged, quickly pierced him (Bhūriśravas) in the heart with five sharp arrows, and his blood flowed forth.
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् ।
दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ॥३॥
दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ॥३॥
3. tathaiva kauravo yuddhe śaineyaṁ yuddhadurmadam ,
daśabhirviśikhaistīkṣṇairavidhyata bhujāntare.
daśabhirviśikhaistīkṣṇairavidhyata bhujāntare.
3.
tathā eva kauravaḥ yuddhe śaineyaṃ yuddhadurmadam
daśabhiḥ viśikhaiḥ tīkṣṇaiḥ avidhyata bhujāntare
daśabhiḥ viśikhaiḥ tīkṣṇaiḥ avidhyata bhujāntare
3.
tathā eva kauravaḥ yuddhe yuddhadurmadam śaineyaṃ
daśabhiḥ tīkṣṇaiḥ viśikhaiḥ bhujāntare avidhyata
daśabhiḥ tīkṣṇaiḥ viśikhaiḥ bhujāntare avidhyata
3.
Likewise, the Kaurava (Bhūriśravas) in battle pierced Śaineya, who was irrepressible in combat, with ten sharp arrows in the space between his arms.
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् ।
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ॥४॥
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ॥४॥
4. tāvanyonyaṁ mahārāja tatakṣāte śarairbhṛśam ,
krodhasaṁraktanayanau krodhādvisphārya kārmuke.
krodhasaṁraktanayanau krodhādvisphārya kārmuke.
4.
tau anyonyam mahārāja tatakṣāte śaraiḥ bhṛśam
krodhasaṃrakta-nayanau krodhāt visphārya kārmuke
krodhasaṃrakta-nayanau krodhāt visphārya kārmuke
4.
mahārāja krodhasaṃrakta-nayanau krodhāt kārmuke
visphārya tau anyonyam śaraiḥ bhṛśam tatakṣāte
visphārya tau anyonyam śaraiḥ bhṛśam tatakṣāte
4.
O great King, with their eyes reddened by fury, and having drawn their bows in rage, they fiercely wounded each other with arrows.
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा ।
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥५॥
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥५॥
5. tayorāsīnmahārāja śastravṛṣṭiḥ sudāruṇā ,
kruddhayoḥ sāyakamucoryamāntakanikāśayoḥ.
kruddhayoḥ sāyakamucoryamāntakanikāśayoḥ.
5.
tayoḥ āsīt mahārāja śastra-vṛṣṭiḥ sudāruṇā
kruddhayoḥ sāyaka-muc-oḥ yama-antaka-nikāśayoḥ
kruddhayoḥ sāyaka-muc-oḥ yama-antaka-nikāśayoḥ
5.
mahārāja kruddhayoḥ sāyaka-muc-oḥ
yama-antaka-nikāśayoḥ tayoḥ sudāruṇā śastra-vṛṣṭiḥ āsīt
yama-antaka-nikāśayoḥ tayoḥ sudāruṇā śastra-vṛṣṭiḥ āsīt
5.
O great King, there was a very dreadful shower of weapons between those two enraged warriors, who resembled Yama and Antaka.
तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ ।
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥६॥
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥६॥
6. tāvanyonyaṁ śarai rājanpracchādya samare sthitau ,
muhūrtaṁ caiva tadyuddhaṁ samarūpamivābhavat.
muhūrtaṁ caiva tadyuddhaṁ samarūpamivābhavat.
6.
tau anyonyam śaraiḥ rājan pracchādya samare sthitau
muhūrtam ca eva tat yuddham samarūpam iva abhavat
muhūrtam ca eva tat yuddham samarūpam iva abhavat
6.
rājan tau anyonyam śaraiḥ pracchādya samare sthitau
ca eva tat yuddham muhūrtam samarūpam iva abhavat
ca eva tat yuddham muhūrtam samarūpam iva abhavat
6.
O King, those two, having covered each other with arrows, stood in battle; and that fight became as if equally matched for a moment.
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव ।
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥७॥
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥७॥
7. tataḥ kruddho mahārāja śaineyaḥ prahasanniva ,
dhanuściccheda samare kauravyasya mahātmanaḥ.
dhanuściccheda samare kauravyasya mahātmanaḥ.
7.
tataḥ kruddhaḥ mahārāja śaineyaḥ prahasan iva
dhanuḥ ciccheda samare kauravyasya mahā-ātmanaḥ
dhanuḥ ciccheda samare kauravyasya mahā-ātmanaḥ
7.
tataḥ mahārāja kruddhaḥ śaineyaḥ prahasan iva
samare mahā-ātmanaḥ kauravyasya dhanuḥ ciccheda
samare mahā-ātmanaḥ kauravyasya dhanuḥ ciccheda
7.
Then, O great King, the enraged Śaineya, as if laughing, cut the bow of the great-souled (ātman) Kauravya in battle.
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः ।
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥८॥
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥८॥
8. athainaṁ chinnadhanvānaṁ navabhirniśitaiḥ śaraiḥ ,
vivyādha hṛdaye tūrṇaṁ tiṣṭha tiṣṭheti cābravīt.
vivyādha hṛdaye tūrṇaṁ tiṣṭha tiṣṭheti cābravīt.
8.
atha enam chinna-dhanvānam navabhiḥ niśitaiḥ śaraiḥ
vivyādha hṛdaye tūrṇam tiṣṭha tiṣṭha iti ca abravīt
vivyādha hṛdaye tūrṇam tiṣṭha tiṣṭha iti ca abravīt
8.
atha chinna-dhanvānam enam tūrṇam navabhiḥ niśitaiḥ
śaraiḥ hṛdaye vivyādha ca tiṣṭha tiṣṭha iti abravīt
śaraiḥ hṛdaye vivyādha ca tiṣṭha tiṣṭha iti abravīt
8.
Then, he quickly pierced the warrior, whose bow was broken, in the heart with nine sharp arrows, and cried out, "Stop! Stop!"
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥९॥
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥९॥
9. so'tividdho balavatā śatruṇā śatrutāpanaḥ ,
dhanuranyatsamādāya sātvataṁ pratyavidhyata.
dhanuranyatsamādāya sātvataṁ pratyavidhyata.
9.
saḥ ati-viddhaḥ balavatā śatruṇā śatru-tāpanaḥ
dhanuḥ anyat samādāya sātvatam pratyavidhyata
dhanuḥ anyat samādāya sātvatam pratyavidhyata
9.
saḥ śatru-tāpanaḥ balavatā śatruṇā ati-viddhaḥ
anyat dhanuḥ samādāya sātvatam pratyavidhyata
anyat dhanuḥ samādāya sātvatam pratyavidhyata
9.
Though deeply pierced by the powerful enemy, he, the tormentor of foes, took up another bow and pierced Sātyaki in return.
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते ।
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥१०॥
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥१०॥
10. sa viddhvā sātvataṁ bāṇaistribhireva viśāṁ pate ,
dhanuściccheda bhallena sutīkṣṇena hasanniva.
dhanuściccheda bhallena sutīkṣṇena hasanniva.
10.
saḥ viddhvā sātvatam bāṇaiḥ tribhiḥ eva viśām pate
dhanuḥ ciccheda bhallena su-tīkṣṇena hasan iva
dhanuḥ ciccheda bhallena su-tīkṣṇena hasan iva
10.
viśām pate,
saḥ tribhiḥ eva bāṇaiḥ sātvatam viddhvā,
hasan iva su-tīkṣṇena bhallena dhanuḥ ciccheda
saḥ tribhiḥ eva bāṇaiḥ sātvatam viddhvā,
hasan iva su-tīkṣṇena bhallena dhanuḥ ciccheda
10.
O lord of the people, having pierced Sātyaki with just three arrows, he then, as if laughing, cut his bow with a very sharp, broad-headed arrow.
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः ।
प्रजहार महावेगां शक्तिं तस्य महोरसि ॥११॥
प्रजहार महावेगां शक्तिं तस्य महोरसि ॥११॥
11. chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ ,
prajahāra mahāvegāṁ śaktiṁ tasya mahorasi.
prajahāra mahāvegāṁ śaktiṁ tasya mahorasi.
11.
chinna-dhanvā mahārāja sātyakiḥ krodha-mūrchitaḥ
prajahāra mahā-vegām śaktim tasya mahā-urasi
prajahāra mahā-vegām śaktim tasya mahā-urasi
11.
mahārāja,
chinna-dhanvā krodha-mūrchitaḥ sātyakiḥ,
tasya mahā-urasi mahā-vegām śaktim prajahāra
chinna-dhanvā krodha-mūrchitaḥ sātyakiḥ,
tasya mahā-urasi mahā-vegām śaktim prajahāra
11.
O great king, Sātyaki, with his bow broken and overcome with rage, hurled a very powerful spear (śakti) onto his opponent's mighty chest.
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् ।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥१२॥
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥१२॥
12. sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt ,
lohitāṅga ivākāśāddīptaraśmiryadṛcchayā.
lohitāṅga ivākāśāddīptaraśmiryadṛcchayā.
12.
saḥ tu śaktyā vibhinnāṅgaḥ nipapāta rathottamāt
lohitāṅgaḥ iva ākāśāt dīptaraśmiḥ yadṛcchayā
lohitāṅgaḥ iva ākāśāt dīptaraśmiḥ yadṛcchayā
12.
saḥ tu śaktyā vibhinnāṅgaḥ rathottamāt nipapāta,
ākāśāt yadṛcchayā dīptaraśmiḥ lohitāṅgaḥ iva.
ākāśāt yadṛcchayā dīptaraśmiḥ lohitāṅgaḥ iva.
12.
But he, whose limbs were rent by the spear (śakti), fell from the excellent chariot, like a ruddy-bodied (lohitāṅga) planet with brilliant rays falling from the sky by chance.
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः ।
अभ्यधावत वेगेन शैनेयं प्रति संयुगे ।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥१३॥
अभ्यधावत वेगेन शैनेयं प्रति संयुगे ।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥१३॥
13. taṁ tu dṛṣṭvā hataṁ śūramaśvatthāmā mahārathaḥ ,
abhyadhāvata vegena śaineyaṁ prati saṁyuge ,
abhyavarṣaccharaugheṇa meruṁ vṛṣṭyā yathāmbudaḥ.
abhyadhāvata vegena śaineyaṁ prati saṁyuge ,
abhyavarṣaccharaugheṇa meruṁ vṛṣṭyā yathāmbudaḥ.
13.
tam tu dṛṣṭvā hatam śūram aśvatthāmā
mahārathaḥ abhyadhāvata vegena
śaineyam prati saṃyuge abhyavarṣat
śaraugheṇa merum vṛṣṭyā yathā ambudaḥ
mahārathaḥ abhyadhāvata vegena
śaineyam prati saṃyuge abhyavarṣat
śaraugheṇa merum vṛṣṭyā yathā ambudaḥ
13.
tu tam hatam śūram dṛṣṭvā,
mahārathaḥ aśvatthāmā vegena saṃyuge śaineyam prati abhyadhāvata.
yathā ambudaḥ vṛṣṭyā merum (abhyavarṣat),
(saḥ) śaraugheṇa (śaineyam) abhyavarṣat.
mahārathaḥ aśvatthāmā vegena saṃyuge śaineyam prati abhyadhāvata.
yathā ambudaḥ vṛṣṭyā merum (abhyavarṣat),
(saḥ) śaraugheṇa (śaineyam) abhyavarṣat.
13.
But seeing that brave warrior slain, Aśvatthāmā, the great charioteer (mahāratha), rushed with great speed towards Śaineya in battle. He showered him with a flood of arrows, just as a cloud (ambuda) rains upon Mount Meru.
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति ।
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥१४॥
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥१४॥
14. tamāpatantaṁ saṁrabdhaṁ śaineyasya rathaṁ prati ,
ghaṭotkaco'bravīdrājannādaṁ muktvā mahārathaḥ.
ghaṭotkaco'bravīdrājannādaṁ muktvā mahārathaḥ.
14.
tam āpatantam saṃrabdham śaineyasya ratham prati
ghaṭotkacaḥ abravīt rājan nādam muktvā mahārathaḥ
ghaṭotkacaḥ abravīt rājan nādam muktvā mahārathaḥ
14.
rājan,
tam saṃrabdham śaineyasya ratham prati āpatantam (dṛṣṭvā),
mahārathaḥ ghaṭotkacaḥ nādam muktvā abravīt.
tam saṃrabdham śaineyasya ratham prati āpatantam (dṛṣṭvā),
mahārathaḥ ghaṭotkacaḥ nādam muktvā abravīt.
14.
Seeing him rushing angrily towards Śaineya's chariot, Ghaṭotkaca, the great charioteer (mahāratha), O King, spoke, having let out a roar.
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥१५॥
एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥१५॥
15. tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi ,
eṣa tvādya haniṣyāmi mahiṣaṁ skandarāḍiva ,
yuddhaśraddhāmahaṁ te'dya vineṣyāmi raṇājire.
eṣa tvādya haniṣyāmi mahiṣaṁ skandarāḍiva ,
yuddhaśraddhāmahaṁ te'dya vineṣyāmi raṇājire.
15.
tiṣṭha tiṣṭha na me jīvan droṇaputra
gamiṣyasi eṣa tvā adya haniṣyāmi
mahiṣam skandarāṭ iva yuddhaśraddhām
aham te adya vineṣyāmi raṇājire
gamiṣyasi eṣa tvā adya haniṣyāmi
mahiṣam skandarāṭ iva yuddhaśraddhām
aham te adya vineṣyāmi raṇājire
15.
droṇaputra,
tiṣṭha tiṣṭha! me jīvan na gamiṣyasi.
eṣa aham adya tvā skandarāṭ mahiṣam iva haniṣyāmi.
aham te yuddhaśraddhām adya raṇājire vineṣyāmi.
tiṣṭha tiṣṭha! me jīvan na gamiṣyasi.
eṣa aham adya tvā skandarāṭ mahiṣam iva haniṣyāmi.
aham te yuddhaśraddhām adya raṇājire vineṣyāmi.
15.
Stop, stop, son of Droṇa, you shall not leave here alive from me! Today I shall kill you, just as Skandarāja (Kartikeya) slew the buffalo demon (mahiṣa). Today I shall destroy your eagerness for battle (yuddhaśraddhā) on the battlefield (raṇājira).
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा ।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥१६॥
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥१६॥
16. ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā ,
drauṇimabhyadravatkruddho gajendramiva kesarī.
drauṇimabhyadravatkruddho gajendramiva kesarī.
16.
iti uktvā roṣatāmrākṣaḥ rākṣasaḥ paravīrahā
drauṇim abhyadravat kruddhaḥ gajendram iva kesarī
drauṇim abhyadravat kruddhaḥ gajendram iva kesarī
16.
iti uktvā paravīrahā rākṣasaḥ roṣatāmrākṣaḥ
kruddhaḥ drauṇim abhyadravat kesarī gajendram iva
kruddhaḥ drauṇim abhyadravat kesarī gajendram iva
16.
Having said this, the demon, the slayer of enemy heroes, whose eyes were red with rage, furiously rushed towards Drona's son (Ashvatthama), just as a lion attacks a mighty elephant.
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥१७॥
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥१७॥
17. rathākṣamātrairiṣubhirabhyavarṣadghaṭotkacaḥ ,
rathināmṛṣabhaṁ drauṇiṁ dhārābhiriva toyadaḥ.
rathināmṛṣabhaṁ drauṇiṁ dhārābhiriva toyadaḥ.
17.
rathākṣamātraiḥ iṣubhiḥ abhyavarṣat ghaṭotkacaḥ
rathinām ṛṣabham drauṇim dhārābhiḥ iva toyadaḥ
rathinām ṛṣabham drauṇim dhārābhiḥ iva toyadaḥ
17.
ghaṭotkacaḥ rathinām ṛṣabham drauṇim rathākṣamātraiḥ
iṣubhiḥ abhyavarṣat toyadaḥ dhārābhiḥ iva
iṣubhiḥ abhyavarṣat toyadaḥ dhārābhiḥ iva
17.
Ghatotkaca, like a cloud with streams of rain, showered Drona's son (Ashvatthama), the foremost among charioteers, with arrows the size of chariot axles.
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः ।
शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥१८॥
शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥१८॥
18. śaravṛṣṭiṁ tu tāṁ prāptāṁ śarairāśīviṣopamaiḥ ,
śātayāmāsa samare tarasā drauṇirutsmayan.
śātayāmāsa samare tarasā drauṇirutsmayan.
18.
śaravṛṣṭim tu tām prāptām śaraiḥ āśīviṣopamaiḥ
śātayāmāsa samare tarasā drauṇiḥ utsmayan
śātayāmāsa samare tarasā drauṇiḥ utsmayan
18.
tu samare drauṇiḥ utsmayan tarasā tām prāptām
śaravṛṣṭim āśīviṣopamaiḥ śaraiḥ śātayāmāsa
śaravṛṣṭim āśīviṣopamaiḥ śaraiḥ śātayāmāsa
18.
But Drona's son (Ashvatthama), in that battle, smiling contemptuously, swiftly cut down that incoming shower of arrows with his own arrows, which were like venomous serpents.
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः ।
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ॥१९॥
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ॥१९॥
19. tataḥ śaraśataistīkṣṇairmarmabhedibhirāśugaiḥ ,
samācinodrākṣasendraṁ ghaṭotkacamariṁdama.
samācinodrākṣasendraṁ ghaṭotkacamariṁdama.
19.
tataḥ śaraśataiḥ tīkṣṇaiḥ marmabhedibhiḥ āśugaiḥ
samācinot rākṣasendram ghaṭotkacam ariṃdama
samācinot rākṣasendram ghaṭotkacam ariṃdama
19.
tataḥ ariṃdama tīkṣṇaiḥ marmabhedibhiḥ āśugaiḥ
śaraśataiḥ rākṣasendram ghaṭotkacam samācinot
śaraśataiḥ rākṣasendram ghaṭotkacam samācinot
19.
Then, the subduer of enemies (Drauni) covered Ghatotkaca, the chief of demons, with hundreds of sharp, swift-flying arrows that pierced vital spots.
स शरैराचितस्तेन राक्षसो रणमूर्धनि ।
व्यकाशत महाराज श्वाविच्छललितो यथा ॥२०॥
व्यकाशत महाराज श्वाविच्छललितो यथा ॥२०॥
20. sa śarairācitastena rākṣaso raṇamūrdhani ,
vyakāśata mahārāja śvāvicchalalito yathā.
vyakāśata mahārāja śvāvicchalalito yathā.
20.
sa śaraiḥ ācitaḥ tena rākṣasaḥ raṇamūrdhani
vyakāśata mahārāja śvāvicchalalitaḥ yathā
vyakāśata mahārāja śvāvicchalalitaḥ yathā
20.
mahārāja tena śaraiḥ ācitaḥ saḥ rākṣasaḥ
raṇamūrdhani śvāvicchalalitaḥ yathā vyakāśata
raṇamūrdhani śvāvicchalalitaḥ yathā vyakāśata
20.
O great king, that demon, pierced by his arrows on the battlefield, appeared just like a porcupine covered with its quills.
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् ।
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ॥२१॥
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ॥२१॥
21. tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān ,
śarairavacakartograirdrauṇiṁ vajrāśanisvanaiḥ.
śarairavacakartograirdrauṇiṁ vajrāśanisvanaiḥ.
21.
tataḥ krodhasamāviṣṭaḥ bhaimaseniḥ pratāpavān
śaraiḥ avacakarta ugraiḥ drauṇim vajrāśanisvanaiḥ
śaraiḥ avacakarta ugraiḥ drauṇim vajrāśanisvanaiḥ
21.
tataḥ krodhasamāviṣṭaḥ pratāpavān bhaimaseniḥ
vajrāśanisvanaiḥ ugraiḥ śaraiḥ drauṇim avacakarta
vajrāśanisvanaiḥ ugraiḥ śaraiḥ drauṇim avacakarta
21.
Then, the mighty Bhīma, overcome with rage, struck down Droṇa's son (Drauṇi) with terrible arrows that sounded like thunderbolts.
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः ।
वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ॥२२॥
वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ॥२२॥
22. kṣuraprairardhacandraiśca nārācaiḥ saśilīmukhaiḥ ,
varāhakarṇairnālīkaistīkṣṇaiścāpi vikarṇibhiḥ.
varāhakarṇairnālīkaistīkṣṇaiścāpi vikarṇibhiḥ.
22.
kṣurapraiḥ ardhacandraiḥ ca nārācaiḥ saśilīmukhaiḥ
varāhakarṇaiḥ nālīkaiḥ tīkṣṇaiḥ ca api vikarṇibhiḥ
varāhakarṇaiḥ nālīkaiḥ tīkṣṇaiḥ ca api vikarṇibhiḥ
22.
kṣurapraiḥ ca ardhacandraiḥ nārācaiḥ saśilīmukhaiḥ
varāhakarṇaiḥ nālīkaiḥ ca api tīkṣṇaiḥ vikarṇibhiḥ
varāhakarṇaiḥ nālīkaiḥ ca api tīkṣṇaiḥ vikarṇibhiḥ
22.
He struck him with razor-edged arrows, crescent-shaped arrows, iron arrows, arrows with sharp tips, boar-ear-shaped arrows, tubular arrows, and also with sharp, broad-headed arrows.
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् ।
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥२३॥
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥२३॥
23. tāṁ śastravṛṣṭimatulāṁ vajrāśanisamasvanām ,
patantīmupari kruddho drauṇiravyathitendriyaḥ.
patantīmupari kruddho drauṇiravyathitendriyaḥ.
23.
tām śastravṛṣṭim atulām vajrāśanisamasvanām
patantīm upari kruddhaḥ drauṇiḥ avyathitendriyaḥ
patantīm upari kruddhaḥ drauṇiḥ avyathitendriyaḥ
23.
kruddhaḥ avyathitendriyaḥ drauṇiḥ upari patantīm
vajrāśanisamasvanām atulām tām śastravṛṣṭim
vajrāśanisamasvanām atulām tām śastravṛṣṭim
23.
Enraged, but with his senses undisturbed, Droṇa's son (Drauṇi) (faced/endured) that incomparable rain of weapons, which fell upon him with a sound like thunderbolts.
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः ।
व्यधमत्स महातेजा महाभ्राणीव मारुतः ॥२४॥
व्यधमत्स महातेजा महाभ्राणीव मारुतः ॥२४॥
24. suduḥsahāṁ śarairghorairdivyāstrapratimantritaiḥ ,
vyadhamatsa mahātejā mahābhrāṇīva mārutaḥ.
vyadhamatsa mahātejā mahābhrāṇīva mārutaḥ.
24.
su-duḥsahām śaraiḥ ghoraiḥ divyāstra-pratimantritaiḥ
vyadhamat saḥ mahātejāḥ mahābhrāṇi iva mārutaḥ
vyadhamat saḥ mahātejāḥ mahābhrāṇi iva mārutaḥ
24.
saḥ mahātejāḥ divyāstra-pratimantritaiḥ ghoraiḥ
sharaiḥ su-duḥsahām vyadhamat mārutaḥ mahābhrāṇi iva
sharaiḥ su-duḥsahām vyadhamat mārutaḥ mahābhrāṇi iva
24.
That greatly energetic (mahātejāḥ) warrior, with dreadful arrows consecrated by divine weapons (divyāstra) that were extremely difficult to withstand, scattered the extremely difficult-to-endure [enemy force], just as the wind (māruta) disperses great clouds.
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ।
घोररूपो महाराज योधानां हर्षवर्धनः ॥२५॥
घोररूपो महाराज योधानां हर्षवर्धनः ॥२५॥
25. tato'ntarikṣe bāṇānāṁ saṁgrāmo'nya ivābhavat ,
ghorarūpo mahārāja yodhānāṁ harṣavardhanaḥ.
ghorarūpo mahārāja yodhānāṁ harṣavardhanaḥ.
25.
tataḥ antarikṣe bāṇānām saṅgrāmaḥ anyaḥ iva
abhavat ghorarūpaḥ mahārāja yodhānām harṣavardhanaḥ
abhavat ghorarūpaḥ mahārāja yodhānām harṣavardhanaḥ
25.
mahārāja tataḥ antarikṣe bāṇānām ghorarūpaḥ
yodhānām harṣavardhanaḥ saṅgrāmaḥ anyaḥ iva abhavat
yodhānām harṣavardhanaḥ saṅgrāmaḥ anyaḥ iva abhavat
25.
Then, O great king (mahārāja), in the sky, there arose, as it were, a distinct battle (saṅgrāma) of arrows, dreadful in appearance and exhilarating for the warriors.
ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः ।
बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥२६॥
बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥२६॥
26. tato'strasaṁgharṣakṛtairvisphuliṅgaiḥ samantataḥ ,
babhau niśāmukhe vyoma khadyotairiva saṁvṛtam.
babhau niśāmukhe vyoma khadyotairiva saṁvṛtam.
26.
tataḥ astra-saṅgharṣa-kṛtaiḥ visphuliṅgaiḥ samantataḥ
babhau niśāmukhe vyoma khadyotaiḥ iva saṃvṛtam
babhau niśāmukhe vyoma khadyotaiḥ iva saṃvṛtam
26.
tataḥ niśāmukhe astra-saṅgharṣa-kṛtaiḥ visphuliṅgaiḥ
samantataḥ vyoma khadyotaiḥ iva saṃvṛtam babhau
samantataḥ vyoma khadyotaiḥ iva saṃvṛtam babhau
26.
Then, by the sparks created from the clash of weapons (astra), the sky (vyoma) shone everywhere at nightfall, as if it were covered by fireflies.
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥२७॥
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥२७॥
27. sa mārgaṇagaṇairdrauṇirdiśaḥ pracchādya sarvataḥ ,
priyārthaṁ tava putrāṇāṁ rākṣasaṁ samavākirat.
priyārthaṁ tava putrāṇāṁ rākṣasaṁ samavākirat.
27.
saḥ mārgaṇa-gaṇaiḥ drauṇiḥ diśaḥ pracchādya sarvataḥ
priyārtham tava putrāṇām rākṣasam samavākirat
priyārtham tava putrāṇām rākṣasam samavākirat
27.
saḥ drauṇiḥ mārgaṇa-gaṇaiḥ diśaḥ sarvataḥ pracchādya
tava putrāṇām priyārtham rākṣasam samavākirat
tava putrāṇām priyārtham rākṣasam samavākirat
27.
Having completely covered all directions with multitudes of arrows, Droṇa's son (drauṇi) then, for the sake of your sons, showered [arrows upon] the Rākṣasa.
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ॥२८॥
विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ॥२८॥
28. tataḥ pravavṛte yuddhaṁ drauṇirākṣasayormṛdhe ,
vigāḍhe rajanīmadhye śakraprahrādayoriva.
vigāḍhe rajanīmadhye śakraprahrādayoriva.
28.
tataḥ pravavṛte yuddham drauṇirākṣasayoḥ mṛdhe
vigāḍhe rajanīmadhye śakraprahrādayoḥ iva
vigāḍhe rajanīmadhye śakraprahrādayoḥ iva
28.
tataḥ rajanīmadhye vigāḍhe drauṇirākṣasayoḥ
mṛdhe yuddham śakraprahrādayoḥ iva pravavṛte
mṛdhe yuddham śakraprahrādayoḥ iva pravavṛte
28.
Then, as night deepened, a fierce battle commenced between Droṇa's son (Ashvatthama) and the Rākṣasa (Ghaṭotkaca), just like the conflict between Indra and Prahlāda.
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे ।
जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः ॥२९॥
जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः ॥२९॥
29. tato ghaṭotkaco bāṇairdaśabhirdrauṇimāhave ,
jaghānorasi saṁkruddhaḥ kālajvalanasaṁnibhaiḥ.
jaghānorasi saṁkruddhaḥ kālajvalanasaṁnibhaiḥ.
29.
tataḥ ghaṭotkacaḥ bāṇaiḥ daśabhiḥ drauṇim āhave
jaghāna urasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ
jaghāna urasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ
29.
tataḥ saṃkruddhaḥ ghaṭotkacaḥ āhave urasi drauṇim
daśabhiḥ kālajvalanasaṃnibhaiḥ bāṇaiḥ jaghāna
daśabhiḥ kālajvalanasaṃnibhaiḥ bāṇaiḥ jaghāna
29.
Then, enraged, Ghaṭotkaca struck Droṇa's son (Ashvatthama) in the chest during the battle (āhave) with ten arrows, which resembled the fire of destruction.
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः ।
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ।
स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः ॥३०॥
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ।
स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः ॥३०॥
30. sa tairabhyāyatairviddho rākṣasena mahābalaḥ ,
cacāla samare drauṇirvātanunna iva drumaḥ ,
sa mohamanusaṁprāpto dhvajayaṣṭiṁ samāśritaḥ.
cacāla samare drauṇirvātanunna iva drumaḥ ,
sa mohamanusaṁprāpto dhvajayaṣṭiṁ samāśritaḥ.
30.
sa taiḥ abhyāyataiḥ viddhaḥ rākṣasena
mahābalaḥ cacāla samare drauṇiḥ
vātanunnaḥ iva drumaḥ sa moham
anusaṃprāptaḥ dhvajayaṣṭim samāśritaḥ
mahābalaḥ cacāla samare drauṇiḥ
vātanunnaḥ iva drumaḥ sa moham
anusaṃprāptaḥ dhvajayaṣṭim samāśritaḥ
30.
saḥ mahābalaḥ drauṇiḥ rākṣasena taiḥ
abhyāyataiḥ viddhaḥ samare vātanunnaḥ
drumaḥ iva cacāla saḥ moham
anusaṃprāptaḥ dhvajayaṣṭim samāśritaḥ
abhyāyataiḥ viddhaḥ samare vātanunnaḥ
drumaḥ iva cacāla saḥ moham
anusaṃprāptaḥ dhvajayaṣṭim samāśritaḥ
30.
That mighty Droṇa's son (Ashvatthama), pierced by those swiftly arriving (abhyāyataiḥ) arrows from the Rākṣasa, trembled in battle like a tree shaken by the wind. He then fell into a stupor and leaned upon his flag-pole.
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप ।
हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ॥३१॥
हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ॥३१॥
31. tato hāhākṛtaṁ sainyaṁ tava sarvaṁ janādhipa ,
hataṁ sma menire sarve tāvakāstaṁ viśāṁ pate.
hataṁ sma menire sarve tāvakāstaṁ viśāṁ pate.
31.
tataḥ hāhākṛtam sainyam tava sarvam janādhipa
hatam sma menire sarve tāvakāḥ tam viśām pate
hatam sma menire sarve tāvakāḥ tam viśām pate
31.
tataḥ janādhipa tava sarvam sainyam hāhākṛtam
viśām pate sarve tāvakāḥ tam hatam sma menire
viśām pate sarve tāvakāḥ tam hatam sma menire
31.
Then, O Lord of men (Janādhipa), your entire army burst into lamentation, and all your men, O protector of the people (viśāṃ pate), truly believed him (Ashvatthama) to be slain.
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे ।
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥३२॥
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥३२॥
32. taṁ tu dṛṣṭvā tathāvasthamaśvatthāmānamāhave ,
pāñcālāḥ sṛñjayāścaiva siṁhanādaṁ pracakrire.
pāñcālāḥ sṛñjayāścaiva siṁhanādaṁ pracakrire.
32.
tam tu dṛṣṭvā tathāvastham aśvatthāmānam āhave
pāñcālāḥ sṛñjayāḥ ca eva siṃhanādam pracakrire
pāñcālāḥ sṛñjayāḥ ca eva siṃhanādam pracakrire
32.
pāñcālāḥ sṛñjayāḥ ca eva āhave tathāvastham
tam aśvatthāmānam dṛṣṭvā siṃhanādam pracakrire
tam aśvatthāmānam dṛṣṭvā siṃhanādam pracakrire
32.
Seeing Ashvatthaman in such a state in the battle, the Panchalas and the Srinjayas let out a lion's roar.
प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः ।
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥३३॥
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥३३॥
33. pratilabhya tataḥ saṁjñāmaśvatthāmā mahābalaḥ ,
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ.
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ.
33.
pratilabhyā tataḥ saṃjñām aśvatthāmā mahābalaḥ
dhanuḥ prapīḍya vāmena kareṇa amitrakarśanaḥ
dhanuḥ prapīḍya vāmena kareṇa amitrakarśanaḥ
33.
tataḥ mahābalaḥ amitrakarśanaḥ aśvatthāmā
saṃjñām pratilabhya vāmena kareṇa dhanuḥ prapīḍya
saṃjñām pratilabhya vāmena kareṇa dhanuḥ prapīḍya
33.
Then, having regained his consciousness, the mighty Ashvatthaman, the vanquisher of foes, grasped his bow firmly with his left hand.
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥३४॥
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥३४॥
34. mumocākarṇapūrṇena dhanuṣā śaramuttamam ,
yamadaṇḍopamaṁ ghoramuddiśyāśu ghaṭotkacam.
yamadaṇḍopamaṁ ghoramuddiśyāśu ghaṭotkacam.
34.
mumoca akarṇapūrṇena dhanuṣā śaram uttamam
yamadaṇḍopamam ghoram uddiśya āśu ghaṭotkacam
yamadaṇḍopamam ghoram uddiśya āśu ghaṭotkacam
34.
saḥ akarṇapūrṇena dhanuṣā yamadaṇḍopamam ghoram
uttamam śaram āśu ghaṭotkacam uddiśya mumoca
uttamam śaram āśu ghaṭotkacam uddiśya mumoca
34.
Quickly, with his bow drawn fully to the ear, he released a supreme and terrifying arrow, resembling the rod of Yama, aiming it at Ghatotkacha.
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः ।
विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ॥३५॥
विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ॥३५॥
35. sa bhittvā hṛdayaṁ tasya rākṣasasya śarottamaḥ ,
viveśa vasudhāmugraḥ supuṅkhaḥ pṛthivīpate.
viveśa vasudhāmugraḥ supuṅkhaḥ pṛthivīpate.
35.
saḥ bhittvā hṛdayam tasya rākṣasasya śarottamaḥ
viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate
viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate
35.
pṛthivīpate,
saḥ ugraḥ supuṅkhaḥ śarottamaḥ tasya rākṣasasya hṛdayam bhittvā vasudhām viveśa
saḥ ugraḥ supuṅkhaḥ śarottamaḥ tasya rākṣasasya hṛdayam bhittvā vasudhām viveśa
35.
O lord of the earth, that supreme arrow, which was fierce and well-feathered, pierced the heart of that demon (Ghatotkacha) and entered the earth.
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ॥३६॥
राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ॥३६॥
36. so'tividdho mahārāja rathopastha upāviśat ,
rākṣasendraḥ subalavāndrauṇinā raṇamāninā.
rākṣasendraḥ subalavāndrauṇinā raṇamāninā.
36.
saḥ atividdhaḥ mahārāja rathopasthe upāviśat
rākṣasendraḥ subalavān drauṇinā raṇamāninā
rākṣasendraḥ subalavān drauṇinā raṇamāninā
36.
mahārāja saḥ atividdhaḥ subalavān rākṣasendraḥ
raṇamāninā drauṇinā rathopasthe upāviśat
raṇamāninā drauṇinā rathopasthe upāviśat
36.
O great king, that excessively wounded, very powerful lord of Rākṣasas sat down on the seat of his chariot, having been struck by Droṇa's son, who was proud in battle.
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् ।
द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥३७॥
द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥३७॥
37. dṛṣṭvā vimūḍhaṁ haiḍimbaṁ sārathistaṁ raṇājirāt ,
drauṇeḥ sakāśātsaṁbhrāntastvapaninye tvarānvitaḥ.
drauṇeḥ sakāśātsaṁbhrāntastvapaninye tvarānvitaḥ.
37.
dṛṣṭvā vimūḍham haiḍimbam sārathiḥ tam raṇājirāt
drauṇeḥ sakāśāt saṃbhrāntaḥ tu apaninye tvarānvitaḥ
drauṇeḥ sakāśāt saṃbhrāntaḥ tu apaninye tvarānvitaḥ
37.
dṛṣṭvā vimūḍham haiḍimbam tam sārathiḥ saṃbhrāntaḥ
tvarānvitaḥ raṇājirāt drauṇeḥ sakāśāt tu apaninye
tvarānvitaḥ raṇājirāt drauṇeḥ sakāśāt tu apaninye
37.
Seeing Hidiṁba's son (Ghaṭotkaca) bewildered, his charioteer, startled, swiftly carried him away from Droṇa's son's presence on the battlefield.
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ।
ननाद सुमहानादं द्रोणपुत्रो महाबलः ॥३८॥
ननाद सुमहानादं द्रोणपुत्रो महाबलः ॥३८॥
38. tathā tu samare viddhvā rākṣasendraṁ ghaṭotkacam ,
nanāda sumahānādaṁ droṇaputro mahābalaḥ.
nanāda sumahānādaṁ droṇaputro mahābalaḥ.
38.
tathā tu samare viddhvā rākṣasendram ghaṭotkacam
nanāda sumahānādam droṇaputraḥ mahābalaḥ
nanāda sumahānādam droṇaputraḥ mahābalaḥ
38.
tathā tu samare rākṣasendram ghaṭotkacam
viddhvā mahābalaḥ droṇaputraḥ sumahānādam nanāda
viddhvā mahābalaḥ droṇaputraḥ sumahānādam nanāda
38.
And thus, having wounded Ghaṭotkaca, the lord of Rākṣasas, in battle, Droṇa's son, who possessed great strength, roared with a mighty sound.
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत ।
वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ॥३९॥
वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ॥३९॥
39. pūjitastava putraiśca sarvayodhaiśca bhārata ,
vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ.
vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ.
39.
pūjitaḥ tava putraiḥ ca sarvayodhaiḥ ca bhārata
vapuṣā pratijajvāla madhyāhne iva bhāskaraḥ
vapuṣā pratijajvāla madhyāhne iva bhāskaraḥ
39.
bhārata tava putraiḥ ca sarvayodhaiḥ ca pūjitaḥ
(saḥ) vapuṣā madhyāhne bhāskaraḥ iva pratijajvāla
(saḥ) vapuṣā madhyāhne bhāskaraḥ iva pratijajvāla
39.
O Bhārata, honored by your sons and all the warriors, he shone with his body like the sun at midday.
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति ।
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥४०॥
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥४०॥
40. bhīmasenaṁ tu yudhyantaṁ bhāradvājarathaṁ prati ,
svayaṁ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ.
svayaṁ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ.
40.
bhīmasenam tu yudhyantam bhāradvājaratham prati
svayam duryodhanaḥ rājā pratyavidhyat śitaiḥ śaraiḥ
svayam duryodhanaḥ rājā pratyavidhyat śitaiḥ śaraiḥ
40.
tu rājā duryodhanaḥ svayam bhāradvājaratham prati
yudhyantam bhīmasenam śitaiḥ śaraiḥ pratyavidhyat
yudhyantam bhīmasenam śitaiḥ śaraiḥ pratyavidhyat
40.
But King Duryodhana himself, while Bhimasena was fighting against Drona's chariot, pierced him with sharp arrows.
तं भीमसेनो नवभिः शरैर्विव्याध मारिष ।
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥४१॥
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥४१॥
41. taṁ bhīmaseno navabhiḥ śarairvivyādha māriṣa ,
duryodhano'pi viṁśatyā śarāṇāṁ pratyavidhyata.
duryodhano'pi viṁśatyā śarāṇāṁ pratyavidhyata.
41.
tam bhīmasenaḥ navabhiḥ śaraiḥ vivyādha māriṣa
duryodhanaḥ api viṃśatyā śarāṇām pratyavidhyata
duryodhanaḥ api viṃśatyā śarāṇām pratyavidhyata
41.
māriṣa,
bhīmasenaḥ tam navabhiḥ śaraiḥ vivyādha.
duryodhanaḥ api śarāṇām viṃśatyā pratyavidhyata.
bhīmasenaḥ tam navabhiḥ śaraiḥ vivyādha.
duryodhanaḥ api śarāṇām viṃśatyā pratyavidhyata.
41.
O venerable one, Bhimasena pierced him with nine arrows. Duryodhana, in turn, also struck back with twenty arrows.
तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे ।
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥४२॥
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥४२॥
42. tau sāyakairavacchannāvadṛśyetāṁ raṇājire ,
meghajālasamācchannau nabhasīvendubhāskarau.
meghajālasamācchannau nabhasīvendubhāskarau.
42.
tau sāyakaiḥ avacchannau adṛśyetām raṇājire
meghajālasamācchannau nabhasi iva indubhāskarau
meghajālasamācchannau nabhasi iva indubhāskarau
42.
sāyakaiḥ avacchannau tau raṇājire adṛśyetām.
meghajalasamācchannau nabhasi iva indubhāskarau (adṛśyetām).
meghajalasamācchannau nabhasi iva indubhāskarau (adṛśyetām).
42.
Those two, covered with arrows, appeared on the battlefield, just like the moon and the sun covered by a network of clouds in the sky.
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः ।
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ॥४३॥
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ॥४३॥
43. atha duryodhano rājā bhīmaṁ vivyādha patribhiḥ ,
pañcabhirbharataśreṣṭha tiṣṭha tiṣṭheti cābravīt.
pañcabhirbharataśreṣṭha tiṣṭha tiṣṭheti cābravīt.
43.
atha duryodhanaḥ rājā bhīmam vivyādha patribhiḥ
pañcabhiḥ bharataśreṣṭha tiṣṭha tiṣṭha iti ca abravīt
pañcabhiḥ bharataśreṣṭha tiṣṭha tiṣṭha iti ca abravīt
43.
atha rājā duryodhanaḥ pañcabhiḥ patribhiḥ bhīmam vivyādha,
ca,
bharataśreṣṭha,
"tiṣṭha! tiṣṭha!" iti abravīt।
ca,
bharataśreṣṭha,
"tiṣṭha! tiṣṭha!" iti abravīt।
43.
Then King Duryodhana pierced Bhima with five arrows, and, O best of Bharatas, he cried out, "Stop! Stop!"
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः ।
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥४४॥
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥४४॥
44. tasya bhīmo dhanuśchittvā dhvajaṁ ca navabhiḥ śaraiḥ ,
vivyādha kauravaśreṣṭhaṁ navatyā nataparvaṇām.
vivyādha kauravaśreṣṭhaṁ navatyā nataparvaṇām.
44.
tasya bhīmaḥ dhanuḥ chittvā dhvajaṃ ca navabhiḥ
śaraiḥ vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām
śaraiḥ vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām
44.
bhīmaḥ tasya dhanuḥ ca dhvajaṃ navabhiḥ śaraiḥ
chittvā kauravaśreṣṭhaṃ navatyā nataparvaṇām vivyādha
chittvā kauravaśreṣṭhaṃ navatyā nataparvaṇām vivyādha
44.
Bhima, after cutting his (Duryodhana's) bow and banner with nine arrows, then pierced the best of the Kauravas (Duryodhana) with ninety sharp-pointed arrows.
ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष ।
चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ॥४५॥
चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ॥४५॥
45. tato duryodhanaḥ kruddho bhīmasenasya māriṣa ,
cikṣepa sa śarānrājanpaśyatāṁ sarvadhanvinām.
cikṣepa sa śarānrājanpaśyatāṁ sarvadhanvinām.
45.
tataḥ duryodhanaḥ kruddhaḥ bhīmasenasya māriṣa
cikṣepa sa śarān rājan paśyatām sarvadhanvinām
cikṣepa sa śarān rājan paśyatām sarvadhanvinām
45.
māriṣa rājan tataḥ kruddhaḥ duryodhanaḥ sa
bhīmasenasya śarān sarvadhanvinām paśyatām cikṣepa
bhīmasenasya śarān sarvadhanvinām paśyatām cikṣepa
45.
O respected one, O King, then Duryodhana, enraged, discharged arrows at Bhimasena while all the archers were watching.
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् ।
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥४६॥
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥४६॥
46. tānnihatya śarānbhīmo duryodhanadhanuścyutān ,
kauravaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat.
kauravaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat.
46.
tān nihatya śarān bhīmaḥ duryodhanadhanuḥcyutān
kauravaṃ pañcaviṃśatyā kṣudrakāṇām samārpayat
kauravaṃ pañcaviṃśatyā kṣudrakāṇām samārpayat
46.
bhīmaḥ duryodhanadhanuḥcyutān tān śarān nihatya
kauravaṃ pañcaviṃśatyā kṣudrakāṇām samārpayat
kauravaṃ pañcaviṃśatyā kṣudrakāṇām samārpayat
46.
Bhima, having struck down those arrows discharged from Duryodhana's bow, then struck the Kaurava (Duryodhana) with twenty-five small arrows.
दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष ।
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥४७॥
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥४७॥
47. duryodhanastu saṁkruddho bhīmasenasya māriṣa ,
kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata.
kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata.
47.
duryodhanaḥ tu saṃkruddhaḥ bhīmasenasya māriṣa
kṣurapreṇa dhanuḥ chittvā daśabhiḥ pratyavidhyata
kṣurapreṇa dhanuḥ chittvā daśabhiḥ pratyavidhyata
47.
māriṣa tu saṃkruddhaḥ duryodhanaḥ kṣurapreṇa
bhīmasenasya dhanuḥ chittvā daśabhiḥ pratyavidhyata
bhīmasenasya dhanuḥ chittvā daśabhiḥ pratyavidhyata
47.
But Duryodhana, greatly enraged, O respected one, having cut Bhimasena's bow with a razor-sharp arrow, struck him in return with ten (arrows).
अथान्यद्धनुरादाय भीमसेनो महाबलः ।
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥४८॥
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥४८॥
48. athānyaddhanurādāya bhīmaseno mahābalaḥ ,
vivyādha nṛpatiṁ tūrṇaṁ saptabhirniśitaiḥ śaraiḥ.
vivyādha nṛpatiṁ tūrṇaṁ saptabhirniśitaiḥ śaraiḥ.
48.
atha anyat dhanuḥ ādāya bhīmasenaḥ mahābalaḥ
vivyādha nṛpatiṃ tūrṇaṃ saptabhiḥ niśitaiḥ śaraiḥ
vivyādha nṛpatiṃ tūrṇaṃ saptabhiḥ niśitaiḥ śaraiḥ
48.
atha mahābalaḥ bhīmasenaḥ anyat dhanuḥ ādāya
tūrṇaṃ nṛpatiṃ saptabhiḥ niśitaiḥ śaraiḥ vivyādha
tūrṇaṃ nṛpatiṃ saptabhiḥ niśitaiḥ śaraiḥ vivyādha
48.
Then, the mighty Bhimasena, taking another bow, swiftly pierced the king with seven sharp arrows.
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् ।
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥४९॥
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥४९॥
49. tadapyasya dhanuḥ kṣipraṁ ciccheda laghuhastavat ,
dvitīyaṁ ca tṛtīyaṁ ca caturthaṁ pañcamaṁ tathā.
dvitīyaṁ ca tṛtīyaṁ ca caturthaṁ pañcamaṁ tathā.
49.
tat api asya dhanuḥ kṣipraṃ ciccheda laghuhastavat
dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā
dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā
49.
laghuhastavat asya tat dhanuḥ api kṣipraṃ ciccheda
ca dvitīyaṃ ca tṛtīyaṃ caturthaṃ pañcamaṃ tathā
ca dvitīyaṃ ca tṛtīyaṃ caturthaṃ pañcamaṃ tathā
49.
He, being quick-handed, swiftly cut that bow of his as well. And similarly, he cut his second, third, fourth, and fifth (bows).
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् ।
तव पुत्रो महाराज जितकाशी मदोत्कटः ॥५०॥
तव पुत्रो महाराज जितकाशी मदोत्कटः ॥५०॥
50. āttamāttaṁ mahārāja bhīmasya dhanurācchinat ,
tava putro mahārāja jitakāśī madotkaṭaḥ.
tava putro mahārāja jitakāśī madotkaṭaḥ.
50.
āttam āttaṃ mahārāja bhīmasya dhanuḥ ācchinat
tava putraḥ mahārāja jitakāśī madotkaṭaḥ
tava putraḥ mahārāja jitakāśī madotkaṭaḥ
50.
mahārāja tava putraḥ jitakāśī madotkaṭaḥ
bhīmasya āttam āttaṃ dhanuḥ ācchinat
bhīmasya āttam āttaṃ dhanuḥ ācchinat
50.
O great king (mahārāja), your son, who was expecting victory and intoxicated with pride, continuously cut Bhima's bows as they were taken up.
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः ।
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥५१॥
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥५१॥
51. sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ ,
śaktiṁ cikṣepa samare sarvapāraśavīṁ śubhām.
śaktiṁ cikṣepa samare sarvapāraśavīṁ śubhām.
51.
sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ
śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām
śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām
51.
tadā sa punaḥ punaḥ chidyamāneṣu kārmukeṣu
samare sarvapāraśavīṃ śubhām śaktiṃ cikṣepa
samare sarvapāraśavīṃ śubhām śaktiṃ cikṣepa
51.
Then, when his bows were being cut again and again, he hurled a beautiful, entirely iron (śakti) spear in battle.
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः ।
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥५२॥
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥५२॥
52. aprāptāmeva tāṁ śaktiṁ tridhā ciccheda kauravaḥ ,
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ.
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ.
52.
aprāptām eva tām śaktim tridhā ciccheda kauravaḥ
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ
52.
kauravaḥ tām śaktim aprāptām eva tridhā ciccheda
sarvalokasya ca mahātmanaḥ bhīmasya paśyataḥ
sarvalokasya ca mahātmanaḥ bhīmasya paśyataḥ
52.
The Kuru warrior (Duryodhana) cut that power (śakti) into three pieces even before it reached him, as all the people and the great-souled Bhīma watched.
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् ।
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥५३॥
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥५३॥
53. tato bhīmo mahārāja gadāṁ gurvīṁ mahāprabhām ,
cikṣepāvidhya vegena duryodhanarathaṁ prati.
cikṣepāvidhya vegena duryodhanarathaṁ prati.
53.
tataḥ bhīmaḥ mahārāja gadām gurvīm mahāprabhām
cikṣepa āvidhya vegena duryodhanaratham prati
cikṣepa āvidhya vegena duryodhanaratham prati
53.
mahārāja tataḥ bhīmaḥ gurvīm mahāprabhām gadām
āvidhya vegena duryodhanaratham prati cikṣepa
āvidhya vegena duryodhanaratham prati cikṣepa
53.
Then, O great king, Bhīma, having whirled his heavy, exceedingly brilliant mace, hurled it with great force towards Duryodhana's chariot.
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे ।
सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥५४॥
सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥५४॥
54. tataḥ sā sahasā vāhāṁstava putrasya saṁyuge ,
sārathiṁ ca gadā gurvī mamarda bharatarṣabha.
sārathiṁ ca gadā gurvī mamarda bharatarṣabha.
54.
tataḥ sā sahasā vāhān tava putrasya saṃyuge
sārathim ca gadā gurvī mamarda bharatarṣabha
sārathim ca gadā gurvī mamarda bharatarṣabha
54.
bharatarṣabha tataḥ sā gurvī gadā sahasā
saṃyuge tava putrasya vāhān ca sārathim mamarda
saṃyuge tava putrasya vāhān ca sārathim mamarda
54.
Then, O best among the Bharatas, that heavy mace (gadā) suddenly crushed your son's horses and his charioteer in battle.
पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् ।
आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥५५॥
आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥५५॥
55. putrastu tava rājendra rathāddhemapariṣkṛtāt ,
āplutaḥ sahasā yānaṁ nandakasya mahātmanaḥ.
āplutaḥ sahasā yānaṁ nandakasya mahātmanaḥ.
55.
putraḥ tu tava rājendra rathāt hemapariṣkṛtāt
āplutaḥ sahasā yānam nandakasya mahātmanaḥ
āplutaḥ sahasā yānam nandakasya mahātmanaḥ
55.
rājendra tu tava putraḥ sahasā hemapariṣkṛtāt
rathāt mahātmanaḥ nandakasya yānam āplutaḥ
rathāt mahātmanaḥ nandakasya yānam āplutaḥ
55.
But your son, O king among kings, suddenly jumped from that gold-adorned chariot onto the vehicle of the great-souled Nandaka.
ततो भीमो हतं मत्वा तव पुत्रं महारथम् ।
सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ॥५६॥
सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ॥५६॥
56. tato bhīmo hataṁ matvā tava putraṁ mahāratham ,
siṁhanādaṁ mahaccakre tarjayanniva kauravān.
siṁhanādaṁ mahaccakre tarjayanniva kauravān.
56.
tataḥ bhīmaḥ hatam matvā tava putram mahāratham
siṃhanādam mahat cakre tarjayan iva kauravān
siṃhanādam mahat cakre tarjayan iva kauravān
56.
tataḥ bhīmaḥ tava mahāratham putram hatam matvā
kauravān tarjayan iva mahat siṃhanādam cakre
kauravān tarjayan iva mahat siṃhanādam cakre
56.
Then Bhīma, believing your great warrior (mahāratha) son to be slain, let out a mighty lion's roar, as if threatening the Kauravas.
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ।
ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ॥५७॥
ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ॥५७॥
57. tāvakāḥ sainikāścāpi menire nihataṁ nṛpam ,
tato vicukruśuḥ sarve hā heti ca samantataḥ.
tato vicukruśuḥ sarve hā heti ca samantataḥ.
57.
tāvakāḥ sainikāḥ ca api menire nihatam nṛpam
tataḥ vicukruśuḥ sarve hā he iti ca samantataḥ
tataḥ vicukruśuḥ sarve hā he iti ca samantataḥ
57.
api ca tāvakāḥ sainikāḥ nṛpam nihatam menire
tataḥ sarve ca samantataḥ hā he iti vicukruśuḥ
tataḥ sarve ca samantataḥ hā he iti vicukruśuḥ
57.
And even your soldiers thought the king was slain. Then all of them cried out 'Alas! Alas!' from all sides.
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् ।
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥५८॥
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥५८॥
58. teṣāṁ tu ninadaṁ śrutvā trastānāṁ sarvayodhinām ,
bhīmasenasya nādaṁ ca śrutvā rājanmahātmanaḥ.
bhīmasenasya nādaṁ ca śrutvā rājanmahātmanaḥ.
58.
teṣām tu ninadam śrutvā trastānām sarvayodhinām
bhīmasenasya nādam ca śrutvā rājan mahātmanaḥ
bhīmasenasya nādam ca śrutvā rājan mahātmanaḥ
58.
rājan tu trastānām sarvayodhinām teṣām ninadam
śrutvā ca mahātmanaḥ bhīmasenasya nādam śrutvā
śrutvā ca mahātmanaḥ bhīmasenasya nādam śrutvā
58.
But, O King, having heard the clamor of those terrified warriors, and having heard the roar of the great-souled Bhīmasena...
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् ।
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥५९॥
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥५९॥
59. tato yudhiṣṭhiro rājā hataṁ matvā suyodhanam ,
abhyavartata vegena yatra pārtho vṛkodaraḥ.
abhyavartata vegena yatra pārtho vṛkodaraḥ.
59.
tataḥ yudhiṣṭhiraḥ rājā hatam matvā suyodhanam
abhyavartata vegena yatra pārthaḥ vṛkodaraḥ
abhyavartata vegena yatra pārthaḥ vṛkodaraḥ
59.
tataḥ rājā yudhiṣṭhiraḥ suyodhanam hatam matvā
yatra pārthaḥ vṛkodaraḥ vegena abhyavartata
yatra pārthaḥ vṛkodaraḥ vegena abhyavartata
59.
Then King Yudhiṣṭhira, believing Suyodhana to be slain, quickly advanced towards where Pārtha and Vṛkodara were.
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते ।
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥६०॥
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥६०॥
60. pāñcālāḥ kekayā matsyāḥ sṛñjayāśca viśāṁ pate ,
sarvodyogenābhijagmurdroṇameva yuyutsayā.
sarvodyogenābhijagmurdroṇameva yuyutsayā.
60.
pāñcālāḥ kekayāḥ matsyāḥ sṛñjayāḥ ca viśām pate
sarva-udyoga-ena abhijagmuḥ droṇam eva yuyutsayā
sarva-udyoga-ena abhijagmuḥ droṇam eva yuyutsayā
60.
O lord of the people, the Pāñcālas, Kekayas, Matsyas, and Sṛñjayas, with all their effort, approached Droṇa solely with the intent to fight.
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह ।
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥६१॥
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥६१॥
61. tatrāsītsumahadyuddhaṁ droṇasyātha paraiḥ saha ,
ghore tamasi magnānāṁ nighnatāmitaretaram.
ghore tamasi magnānāṁ nighnatāmitaretaram.
61.
tatra āsīt su-mahat yuddham droṇasya atha paraiḥ
saha ghore tamasi magnānām nighnatām itara-itaram
saha ghore tamasi magnānām nighnatām itara-itaram
61.
Then, a very great battle took place there, between Droṇa and his enemies, as they, plunged into dense darkness, struck one another.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141 (current chapter)
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47