Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-52

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः ।
अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥१॥
1. saṁjaya uvāca ,
prabhātāyāṁ tu śarvaryāṁ bhīṣmaḥ śāṁtanavastataḥ ,
anīkānyanusaṁyāne vyādideśātha bhārata.
1. sañjaya uvāca prabhātāyām tu śarvaryām bhīṣmaḥ śāntanavaḥ
tataḥ anīkāni anusaṃyāne vyādideśa atha bhārata
1. sañjaya uvāca bhārata prabhātāyām tu śarvaryām tataḥ
śāntanavaḥ bhīṣmaḥ atha anīkāni anusaṃyāne vyādideśa
1. Sañjaya said: O Bhārata (Dhṛtarāṣṭra), when the night had passed and morning arrived, Bhīṣma, son of Śāntanu, then gave orders for the deployment of the armies.
गारुडं च महाव्यूहं चक्रे शांतनवस्तदा ।
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥२॥
2. gāruḍaṁ ca mahāvyūhaṁ cakre śāṁtanavastadā ,
putrāṇāṁ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ.
2. gāruḍam ca mahāvyūham cakre śāntanavaḥ tadā
putrāṇām te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ
2. śāntanavaḥ bhīṣmaḥ kurupitāmahaḥ te putrāṇām
jayākāṅkṣī ca tadā gāruḍam mahāvyūham cakre
2. And Bhīṣma, the Kuru patriarch (kurupitāmaha), son of Śāntanu, desiring victory for your sons, then formed the great eagle-shaped (gāruḍa) battle formation (vyūha).
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥३॥
3. garuḍasya svayaṁ tuṇḍe pitā devavratastava ,
cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ.
3. garuḍasya svayam tuṇḍe pitā devavrataḥ tava
cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ
3. tava pitā devavrataḥ svayam garuḍasya tuṇḍe
ca bharadvājaḥ ca sātvataḥ kṛtavarmā cakṣuṣī
3. Your father, Devavrata (Bhīṣma), was himself at the beak (tuṇḍa) of the eagle (garuḍa) formation, and Bharadvāja (Droṇa) and Kṛtavarmā, the Sātvata, were its eyes (cakṣuṣī).
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ ।
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ॥४॥
4. aśvatthāmā kṛpaścaiva śīrṣamāstāṁ yaśasvinau ,
trigartairmatsyakaikeyairvāṭadhānaiśca saṁyutau.
4. aśvatthāmā kṛpaḥ ca eva śīrṣam āstām yaśasvinau
trigartaiḥ matsyakaikeyaiḥ vāṭadhānaiḥ ca saṃyutau
4. yaśasvinau aśvatthāmā ca kṛpaḥ eva śīrṣam āstām
trigartaiḥ matsyakaikeyaiḥ vāṭadhānaiḥ ca saṃyutau
4. The glorious Aśvatthāmā and Kṛpa were positioned at the head (śīrṣa) [of the formation], accompanied by the Trigartas, Matsyas, Kaikeyas, and Vāṭadhānas.
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥५॥
5. bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa ,
madrakāḥ sindhusauvīrāstathā pañcanadāśca ye.
5. bhūriśravāḥ śalaḥ śalyaḥ bhagadattaḥ ca māriṣa
madrakāḥ sindhusauvīrāḥ tathā pañcanadaḥ ca ye
5. māriṣa,
bhūriśravāḥ,
śalaḥ,
śalyaḥ,
bhagadattaḥ ca,
madrakāḥ,
sindhusauvīrāḥ,
tathā ye pañcanadaḥ ca
5. O venerable one, Bhūriśravas, Śala, Śalya, and Bhagadatta, along with the Madras, Sindhusauvīras, and those from Pañcanada.
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः ।
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ॥६॥
6. jayadrathena sahitā grīvāyāṁ saṁniveśitāḥ ,
pṛṣṭhe duryodhano rājā sodaraiḥ sānugairvṛtaḥ.
6. jayadrathena sahitāḥ grīvāyām saṃniveśitāḥ
pṛṣṭhe duryodhanaḥ rājā sodaraiḥ sānugaiḥ vṛtaḥ
6. jayadrathena sahitāḥ grīvāyām saṃniveśitāḥ.
pṛṣṭhe duryodhanaḥ rājā sodaraiḥ sānugaiḥ vṛtaḥ.
6. Accompanied by Jayadratha, they were positioned in the neck (of the formation). King Duryodhana, surrounded by his brothers and followers, was on the back.
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह ।
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥७॥
7. vindānuvindāvāvantyau kāmbojaśca śakaiḥ saha ,
pucchamāsanmahārāja śūrasenāśca sarvaśaḥ.
7. vindānuvindau āvantyau kāmbojaḥ ca śakaiḥ saha
puccham āsan mahārāja śūrasenāḥ ca sarvaśaḥ
7. mahārāja,
vindānuvindau āvantyau,
kāmbojaḥ ca śakaiḥ saha,
śūrasenāḥ ca sarvaśaḥ puccham āsan.
7. O great king, the two Vindas and Anuvindas from Avanti, along with Kāmboja and the Śakas, and all the Śūrasenas, were at the tail (of the formation).
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह ।
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥८॥
8. māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha ,
dakṣiṇaṁ pakṣamāsādya sthitā vyūhasya daṁśitāḥ.
8. māgadhāḥ ca kaliṅgāḥ ca dāśerakagaṇaiḥ saha
dakṣiṇam pakṣam āsādya sthitāḥ vyūhasya daṃśitāḥ
8. māgadhāḥ ca kaliṅgāḥ ca dāśerakagaṇaiḥ saha vyūhasya dakṣiṇam pakṣam āsādya daṃśitāḥ sthitāḥ.
8. The Magadhas and Kaliṅgas, along with the Dāśeraka hosts, having taken up the right flank of the formation, stood there armored.
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा ।
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ॥९॥
9. kānanāśca vikuñjāśca muktāḥ puṇḍrāviṣastathā ,
bṛhadbalena sahitā vāmaṁ pakṣamupāśritāḥ.
9. kānanāḥ ca vikuñjāḥ ca muktāḥ puṇḍrāviṣaḥ tathā
bṛhadbalena sahitāḥ vāmam pakṣam upāśritāḥ
9. kānanāḥ ca vikuñjāḥ ca muktāḥ ca puṇḍrāviṣaḥ
tathā bṛhadbalena sahitāḥ vāmam pakṣam upāśritāḥ
9. The Kānanāḥ, Vikuñjāḥ, Muktāḥ, and Puṇḍrāviṣaḥ, accompanied by Bṛhadbala, took their positions on the left flank.
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः ।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ।
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥१०॥
10. vyūḍhaṁ dṛṣṭvā tu tatsainyaṁ savyasācī paraṁtapaḥ ,
dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṁyuge ,
ardhacandreṇa vyūhena vyūhaṁ tamatidāruṇam.
10. vyūḍham dṛṣṭvā tu tat sainyam
savyasācī paraṃtapaḥ dhṛṣṭadyumnena
sahitaḥ pratyavyūhata saṃyuge
ardhacandreṇa vyūhena vyūham tam atidāruṇam
10. tu savyasācī paraṃtapaḥ tat sainyam
vyūḍham dṛṣṭvā dhṛṣṭadyumnena
sahitaḥ saṃyuge tam atidāruṇam vyūham
ardhacandreṇa vyūhena pratyavyūhata
10. Then Arjuna (savyasācī), the tormentor of foes (paraṃtapa), upon seeing that army arrayed [against them], counter-arranged his forces in battle (saṃyuge) with a half-moon formation, accompanied by Dhṛṣṭadyumna, against that extremely dreadful enemy array.
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत ।
नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः ॥११॥
11. dakṣiṇaṁ śṛṅgamāsthāya bhīmaseno vyarocata ,
nānāśastraughasaṁpannairnānādeśyairnṛpairvṛtaḥ.
11. dakṣiṇam śṛṅgam āsthāya bhīmasenaḥ vyarocata
nānāśastraughasaṃpannaiḥ nānādeśyaiḥ nṛpaiḥ vṛtaḥ
11. dakṣiṇam śṛṅgam āsthāya nānāśastraughasaṃpannaiḥ
nānādeśyaiḥ nṛpaiḥ vṛtaḥ bhīmasenaḥ vyarocata
11. Bhimasena, having taken his position on the right flank, shone brightly, surrounded by kings from various countries who were equipped with multitudes of various weapons.
तदन्वेव विराटश्च द्रुपदश्च महारथः ।
तदनन्तरमेवासीन्नीलो नीलायुधैः सह ॥१२॥
12. tadanveva virāṭaśca drupadaśca mahārathaḥ ,
tadanantaramevāsīnnīlo nīlāyudhaiḥ saha.
12. tat anu eva virāṭaḥ ca drupadaḥ ca mahārathaḥ
tat anantaram eva āsīt nīlaḥ nīlāyudhaiḥ saha
12. tat anu eva virāṭaḥ ca drupadaḥ ca mahārathaḥ
tat anantaram eva nīlaḥ nīlāyudhaiḥ saha āsīt
12. Immediately after him, Virāṭa and Drupada, the great chariot-warrior, were positioned. And right after them was Nīla, accompanied by the Nīlāyudhas.
नीलादनन्तरं चैव धृष्टकेतुर्महारथः ।
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ॥१३॥
13. nīlādanantaraṁ caiva dhṛṣṭaketurmahārathaḥ ,
cedikāśikarūṣaiśca pauravaiścābhisaṁvṛtaḥ.
13. nīlāt anantaram ca eva dhṛṣṭaketuḥ mahārathaḥ
cedikāśikārūṣaiḥ ca pauravaiḥ ca abhisaṃvṛtaḥ
13. nīlāt anantaram ca eva mahārathaḥ dhṛṣṭaketuḥ
cedikāśikārūṣaiḥ ca pauravaiḥ ca abhisaṃvṛtaḥ
13. And immediately after Nīla, there was Dhṛṣṭaketu, a great charioteer, surrounded by the Cedis, Kāśis, Kārūṣas, and Pauravas.
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ।
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ॥१४॥
14. dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ ,
madhye sainyasya mahataḥ sthitā yuddhāya bhārata.
14. dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ ca prabhadrkāḥ
madhye sainyasya mahataḥ sthitāḥ yuddhāya bhārata
14. bhārata dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ ca
prabhadrkāḥ mahataḥ sainyasya madhye yuddhāya sthitāḥ
14. O Bhārata, Dhṛṣṭadyumna, Śikhaṇḍī, the Pañcālas, and the Prabhadrakas were positioned in the middle of the vast army, ready for battle.
तथैव धर्मराजोऽपि गजानीकेन संवृतः ।
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ॥१५॥
15. tathaiva dharmarājo'pi gajānīkena saṁvṛtaḥ ,
tatastu sātyakī rājandraupadyāḥ pañca cātmajāḥ.
15. tathā eva dharmarājaḥ api gaja-anīkena saṃvṛtaḥ
tataḥ tu sātyakī rājan draupadyāḥ pañca ca ātmajāḥ
15. rājan tathā eva dharmarājaḥ api gaja-anīkena saṃvṛtaḥ
tataḥ tu sātyakī ca draupadyāḥ pañca ātmajāḥ
15. Likewise, the righteous king (dharma-rāja Yudhiṣṭhira) was surrounded by an army of elephants. Then, O King, there were Sātyakī and Draupadī's five sons.
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् ।
भैमसेनिस्ततो राजन्केकयाश्च महारथाः ॥१६॥
16. abhimanyustatastūrṇamirāvāṁśca tataḥ param ,
bhaimasenistato rājankekayāśca mahārathāḥ.
16. abhimanyuḥ tataḥ tūrṇam irāvān ca tataḥ param
bhīmaseniḥ tataḥ rājan kekayāḥ ca mahārathāḥ
16. rājan abhimanyuḥ tataḥ tūrṇam irāvān ca tataḥ
param tataḥ bhīmaseniḥ ca mahārathāḥ kekayāḥ
16. Then came Abhimanyu, and after him, Irāvān. Then, O King, the son of Bhīmasena (Bhīmaseni), and the great charioteer Kekayas.
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः ।
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ॥१७॥
17. tato'bhūddvipadāṁ śreṣṭho vāmaṁ pārśvamupāśritaḥ ,
sarvasya jagato goptā goptā yasya janārdanaḥ.
17. tataḥ abhūt dvipadām śreṣṭhaḥ vāmam pārśvam upāśritaḥ
sarvasya jagataḥ goptā goptā yasya janārdanaḥ
17. tataḥ dvipadām śreṣṭhaḥ sarvasya jagataḥ goptā
vāmam pārśvam upāśritaḥ abhūt yasya goptā janārdanaḥ
17. Then, Bhīṣma, the foremost among men and a protector of the entire world, took his position on the left flank. However, Janārdana (Krishna) was the ultimate protector (of that cause).
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ।
वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः ॥१८॥
18. evametanmahāvyūhaṁ pratyavyūhanta pāṇḍavāḥ ,
vadhārthaṁ tava putrāṇāṁ tatpakṣaṁ ye ca saṁgatāḥ.
18. evam etat mahāvyūham prati avyūhanta pāṇḍavāḥ vadha
artham tava putrāṇām tat pakṣam ye ca saṃgatāḥ
18. evam pāṇḍavāḥ etat mahāvyūham (ca) tava putrāṇām tat pakṣam ye ca saṃgatāḥ vadha artham prati avyūhanta.
18. In this manner, the Pāṇḍavas arrayed their forces against this formidable formation, with the objective of slaying your sons and those who had gathered on their side.
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥१९॥
19. tataḥ pravavṛte yuddhaṁ vyatiṣaktarathadvipam ,
tāvakānāṁ pareṣāṁ ca nighnatāmitaretaram.
19. tataḥ pravavṛte yuddham vyatiṣaktarathadvipam
tāvakānām pareṣām ca nighnatām itaretaram
19. tataḥ vyatiṣaktarathadvipam yuddham tāvakānām ca pareṣām itaretaram nighnatām pravavṛte.
19. Then, the battle began, with chariots and elephants intermingling, as your warriors and those of the enemy struck each other.
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते ।
संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ॥२०॥
20. hayaughāśca rathaughāśca tatra tatra viśāṁ pate ,
saṁpatantaḥ sma dṛśyante nighnamānāḥ parasparam.
20. hayaughāḥ ca rathaughāḥ ca tatra tatra viśām pate
saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam
20. viśām pate,
tatra tatra hayaughāḥ ca rathaughāḥ ca parasparam saṃpatantaḥ nighnamānāḥ sma dṛśyante.
20. O lord of men, throngs of horses and chariots were seen clashing here and there, striking one another.
धावतां च रथौघानां निघ्नतां च पृथक्पृथक् ।
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ॥२१॥
21. dhāvatāṁ ca rathaughānāṁ nighnatāṁ ca pṛthakpṛthak ,
babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ.
21. dhāvatām ca ratha-oghānām nighnatām ca pṛthak pṛthak
babhūva tumulaḥ śabdaḥ vimiśraḥ dundubhi-svanaiḥ
21. dhāvatām ratha-oghānām ca pṛthak pṛthak nighnatām
ca tumulaḥ śabdaḥ dundubhi-svanaiḥ vimiśraḥ babhūva
21. A tumultuous sound arose from the surging chariots and from those striking each other, mixed with the roars of war drums.
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् ।
संप्रहारे सुतुमुले तव तेषां च भारत ॥२२॥
22. divaspṛṅnaravīrāṇāṁ nighnatāmitaretaram ,
saṁprahāre sutumule tava teṣāṁ ca bhārata.
22. divas-pṛk nara-vīrāṇām nighnatām itaretaram
saṃprahāre su-tumule tava teṣām ca bhārata
22. bhārata tava teṣām ca nara-vīrāṇām itaretaram nighnatām
divas-pṛk [śabdaḥ] su-tumule saṃprahāre [babhūva]
22. O Bhārata, during that exceedingly tumultuous battle between your warriors and theirs, the sound of heroic men striking each other reached the sky.