Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-141

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
bhīmasenastu taṁ dṛṣṭvā rākṣasaṁ prahasanniva ,
bhaginīṁ prati saṁkruddhamidaṁ vacanamabravīt.
1. vaiśampāyanaḥ uvāca bhīmasenaḥ tu tam dṛṣṭvā rākṣasam
prahasan iva bhaginīm prati samkruddham idam vacanam abravīt
1. Vaiśampāyana said: Seeing that Rākṣasa (Hiḍimba), who was greatly angry at his sister, Bhīmasena, as if laughing, spoke these words.
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
2. kiṁ te hiḍimba etairvā sukhasuptaiḥ prabodhitaiḥ ,
māmāsādaya durbuddhe tarasā tvaṁ narāśana.
2. kim te hiḍimba etaiḥ vā sukhasuptaiḥ prabodhitaiḥ
mām āsādaya durbuddhe tarasā tvam narāśana
2. O Hiḍimba, what do you gain from these (Pāṇḍavas) who were comfortably sleeping and have now been awakened? O evil-minded one, you devourer of men, encounter me directly with force!
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥३॥
3. mayyeva praharaihi tvaṁ na striyaṁ hantumarhasi ,
viśeṣato'napakṛte pareṇāpakṛte sati.
3. mayi eva praharaihi tvam na striyam hantum
arhasi | viśeṣataḥ anapakṛte pareṇa apakṛte sati
3. You should strike me directly; you ought not to kill a woman, especially one who has not harmed you, even if you yourself have been wronged by another.
न हीयं स्ववशा बाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ।
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥
4. na hīyaṁ svavaśā bālā kāmayatyadya māmiha ,
coditaiṣā hyanaṅgena śarīrāntaracāriṇā ,
bhaginī tava durbuddhe rākṣasānāṁ yaśohara.
4. na hi iyam sva-vaśā bālā kāmayati
adya mām iha | coditā eṣā hi anañgena
śarīra-antara-cāriṇā | bhaginī
tava durbuddhe rākṣasānām yaśaḥ-hara
4. Indeed, this young girl is not her own master; she desires me here today. She is impelled by (ananga), the bodiless one who moves within other bodies. O evil-minded one, she is your sister, who is destroying the fame of the demons (rakṣasas)!
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ।
कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
5. tvanniyogena caiveyaṁ rūpaṁ mama samīkṣya ca ,
kāmayatyadya māṁ bhīrurnaiṣā dūṣayate kulam.
5. tvat-niyogena ca eva iyam rūpam mama samīkṣya ca
| kāmayati adya mām bhīruḥ na eṣā dūṣayate kulam
5. And indeed, this timid one, having seen my form and being under your command, desires me today. She does not disgrace (our) family.
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस ।
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
6. anaṅgena kṛte doṣe nemāṁ tvamiha rākṣasa ,
mayi tiṣṭhati duṣṭātmanna striyaṁ hantumarhasi.
6. anañgena kṛte doṣe na imām tvam iha rākṣasa | mayi
tiṣṭhati duṣṭa-ātman na striyam hantum arhasi
6. Since the fault has been committed by (ananga), O demon, you ought not to kill this woman here, especially while I, O evil-minded one, am present.
समागच्छ मया सार्धमेकेनैको नराशन ।
अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
7. samāgaccha mayā sārdhamekenaiko narāśana ,
ahameva nayiṣyāmi tvāmadya yamasādanam.
7. sam-āgaccha mayā sārdham ekena ekaḥ nara-aśana
| aham eva nayiṣyāmi tvām adya yama-sādanam
7. Come with me, O man-eater, one against one! I myself will lead you today to the abode of (yama).
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
8. adya te talaniṣpiṣṭaṁ śiro rākṣasa dīryatām ,
kuñjarasyeva pādena viniṣpiṣṭaṁ balīyasaḥ.
8. adya te tala-niṣpiṣṭam śiraḥ rākṣasa dīryatām
kuñjarasya iva pādena viniṣpiṣṭam balīyasaḥ
8. O demon, today your head, crushed underfoot, should be torn apart, just like the head of a powerful elephant is crushed by a foot.
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
9. adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te ,
karṣantu bhuvi saṁhṛṣṭā nihatasya mayā mṛdhe.
9. adya gātrāṇi kravyādāḥ śyenāḥ gomāyavaḥ ca te
karṣantu bhuvi saṃhṛṣṭāḥ nihatasya mayā mṛdhe
9. Today, carrion-eaters, vultures, and jackals, delighted, will drag your limbs on the ground, after you have been slain by me in battle.
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् ।
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
10. kṣaṇenādya kariṣye'hamidaṁ vanamakaṇṭakam ,
purastāddūṣitaṁ nityaṁ tvayā bhakṣayatā narān.
10. kṣaṇena adya kariṣye aham idam vanam akaṇṭakam
purastāt dūṣitam nityam tvayā bhakṣayatā narān
10. Today, in an instant, I will make this forest free of thorns, this forest that you have always defiled by devouring humans.
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि ।
द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
11. adya tvāṁ bhaginī pāpa kṛṣyamāṇaṁ mayā bhuvi ,
drakṣatyadripratīkāśaṁ siṁheneva mahādvipam.
11. adya tvām bhaginī pāpa kṛṣyamāṇam mayā bhuvi
drakṣyati adri-pratīkāśam siṃhena iva mahā-dvipam
11. Today, O sinful one, your sister will see you, huge as a mountain, being dragged on the ground by me, just like a great elephant by a lion.
निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
12. nirābādhāstvayi hate mayā rākṣasapāṁsana ,
vanametaccariṣyanti puruṣā vanacāriṇaḥ.
12. nirābādhāḥ tvayi hate mayā rākṣasa-pāṃsana
vanam etat cariṣyanti puruṣāḥ vana-cāriṇaḥ
12. When you are killed by me, O vile demon, the forest-dwelling men will roam this forest unhindered.
हिडिम्ब उवाच ।
गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
13. hiḍimba uvāca ,
garjitena vṛthā kiṁ te katthitena ca mānuṣa ,
kṛtvaitatkarmaṇā sarvaṁ katthethā mā ciraṁ kṛthāḥ.
13. hiḍimba uvāca garjitena vṛthā kim te katthitena ca mānuṣa
kṛtvā etat karmaṇā sarvam katthetāḥ mā ciram kṛthāḥ
13. Hiḍimba said: "O human, what is the use of your roaring and boasting in vain? You should boast only after accomplishing everything by action. Do not delay!"
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
14. balinaṁ manyase yacca ātmānamaparākramam ,
jñāsyasyadya samāgamya mayātmānaṁ balādhikam.
14. balinam manyase yat ca ātmānam aparākramam
jñāsyasi adya samāgamya mayā ātmānam balādhikam
14. You consider yourself strong, and you consider me (your opponent) to be without valor. But today, after meeting me, you will realize that my strength (ātman) is superior.
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
15. na tāvadetānhiṁsiṣye svapantvete yathāsukham ,
eṣa tvāmeva durbuddhe nihanmyadyāpriyaṁvadam.
15. na tāvat etān hiṃsiṣye svapantu ete yathāsukham
eṣaḥ tvām eva durbuddhe nihanmi adya apriyaṃvadam
15. "Not yet shall I harm these (people); let them sleep comfortably. But I shall kill you alone today, O foolish one, you who speak unpleasant words."
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
16. pītvā tavāsṛggātrebhyastataḥ paścādimānapi ,
haniṣyāmi tataḥ paścādimāṁ vipriyakāriṇīm.
16. pītvā tava asṛk gātrebhyaḥ tataḥ paścāt imān
api haniṣyāmi tataḥ paścāt imām vipriyakāriṇīm
16. "After drinking your blood from your limbs, I will then kill these others too. Following that, I will kill this woman (Hiḍimbā), who has acted against my wishes."
वैशंपायन उवाच ।
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥१७॥
17. vaiśaṁpāyana uvāca ,
evamuktvā tato bāhuṁ pragṛhya puruṣādakaḥ ,
abhyadhāvata saṁkruddho bhīmasenamariṁdamam.
17. vaiśaṃpāyana uvāca evam uktvā tataḥ bāhum pragṛhya
puruṣādakaḥ abhyadhāvata saṃkruddhaḥ bhīmasenam ariṃdamam
17. Vaiśampāyana said: "Having spoken thus, the man-eating (Rākṣasa), Hiḍimba, then, enraged, grabbed his arm and rushed towards Bhīmasena, the subduer of enemies."
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
18. tasyābhipatatastūrṇaṁ bhīmo bhīmaparākramaḥ ,
vegena prahṛtaṁ bāhuṁ nijagrāha hasanniva.
18. tasya abhipatatataḥ tūrṇam bhīmaḥ bhīmaparākramaḥ
| vegena prahṛtam bāhum nijagrāha hasan iva
18. As he (Hiḍimba) quickly charged, Bhīma, of tremendous prowess, seized the arm that had been struck with force, as if laughing.
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
19. nigṛhya taṁ balādbhīmo visphurantaṁ cakarṣa ha ,
tasmāddeśāddhanūṁṣyaṣṭau siṁhaḥ kṣudramṛgaṁ yathā.
19. nigṛhya tam balāt bhīmaḥ visphurantam cakarṣa ha |
tasmāt deśāt dhanūṃṣi aṣṭau siṃhaḥ kṣudramṛgam yathā
19. Having seized him by force, Bhīma dragged the struggling (demon) a distance of eight bows from that place, just as a lion drags a small deer.
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
20. tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ ,
bhīmasenaṁ samāliṅgya vyanadadbhairavaṁ ravam.
20. tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāt dhṛtaḥ
| bhīmasenam samāliṅgya vyanadat bhairavam ravam
20. Then that enraged demon, forcefully held by the Pāṇḍava, embraced Bhīmasena and roared a terrifying sound.
पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥२१॥
21. punarbhīmo balādenaṁ vicakarṣa mahābalaḥ ,
mā śabdaḥ sukhasuptānāṁ bhrātṝṇāṁ me bhavediti.
21. punar bhīmaḥ balāt enam vicakarṣa mahābalaḥ |
mā śabdaḥ sukhasuptānām bhrātṝṇām me bhavet iti
21. Again, the mighty Bhīma forcefully dragged him, thinking, 'Let there be no noise that might disturb my brothers who are comfortably sleeping.'
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
22. anyonyaṁ tau samāsādya vicakarṣaturojasā ,
rākṣaso bhīmasenaśca vikramaṁ cakratuḥ param.
22. anyonyam tau samāsādya vicakarṣatuḥ ojasa |
rākṣasaḥ bhīmasenaḥ ca vikramam cakratuḥ param
22. Approaching each other, the two (Bhīma and the demon) dragged with all their might. The demon and Bhīmasena displayed supreme valor.
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः ।
मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
23. babhañjaturmahāvṛkṣāँllatāścākarṣatustataḥ ,
mattāviva susaṁrabdhau vāraṇau ṣaṣṭihāyanau.
23. babhañjatuḥ mahāvṛkṣān latāḥ ca ākarṣatuḥ tataḥ
mattau iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
23. They broke down great trees and tore away creepers from there, like two highly enraged, sixty-year-old intoxicated elephants.
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥
24. tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ ,
saha mātrā tu dadṛśurhiḍimbāmagrataḥ sthitām.
24. tayoḥ śabdena mahatā vibuddhāḥ te nararṣabhāḥ
saha mātrā tu dadṛśuḥ hiḍimbām agrataḥ sthitām
24. Awakened by their loud noise, those eminent men, along with their mother, then saw Hiḍimbā standing before them.