Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-215

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥१॥
1. vaiśaṁpāyana uvāca ,
so'bravīdarjunaṁ caiva vāsudevaṁ ca sātvatam ,
lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ.
1. vaiśaṃpāyana uvāca saḥ abravīt arjunam ca eva vāsudevam
ca sātvatam lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
1. Vaiśampāyana said: He spoke to Arjuna and to Vāsudeva, the Sātvata, the two foremost heroes in the world, as they stood near the Khāṇḍava forest.
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥२॥
2. brāhmaṇo bahubhoktāsmi bhuñje'parimitaṁ sadā ,
bhikṣe vārṣṇeyapārthau vāmekāṁ tṛptiṁ prayacchatām.
2. brāhmaṇaḥ bahubhoktā asmi bhuñje aparimitam sadā
bhikṣe vārṣṇeyapārthau vām ekām tṛptim prayacchatām
2. I am a brahmin, a great eater; I always consume immeasurable amounts. O Vārṣṇeya and Pārtha, I beg you two to grant me one satisfying meal.
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥३॥
3. evamuktau tamabrūtāṁ tatastau kṛṣṇapāṇḍavau ,
kenānnena bhavāṁstṛpyettasyānnasya yatāvahe.
3. evam uktaú tam abrūtām tataḥ tau kṛṣṇa-pāṇḍavaú
kena annena bhavān tṛpyeta tasya annasya yatāvahe
3. Having been thus addressed, Kṛṣṇa and Arjuna then said to him, "By what kind of food would your good self be satisfied? We will endeavor to provide that food."
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥४॥
4. evamuktaḥ sa bhagavānabravīttāvubhau tataḥ ,
bhāṣamāṇau tadā vīrau kimannaṁ kriyatāmiti.
4. evam uktaḥ sa bhagavān abravīt tau ubhaú tataḥ
bhāṣamāṇau tadā vīraú kim annam kriyatām iti
4. Thus addressed, that venerable one (Agni) then spoke to both of those two heroes, who were speaking at that moment, saying, "What food should be prepared?"
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम् ॥५॥
5. nāhamannaṁ bubhukṣe vai pāvakaṁ māṁ nibodhatam ,
yadannamanurūpaṁ me tadyuvāṁ saṁprayacchatam.
5. na aham annam bubhukṣe vai pāvakam mām nibodhatam
yat annam anurūpam me tat yuvām sam-pra-yacchataṃ
5. I do not indeed desire (ordinary) food; understand that I am Fire (Agni). You two should provide me with whatever food is suitable for me.
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ।
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥६॥
6. idamindraḥ sadā dāvaṁ khāṇḍavaṁ parirakṣati ,
taṁ na śaknomyahaṁ dagdhuṁ rakṣyamāṇaṁ mahātmanā.
6. idam indraḥ sadā dāvam khāṇḍavam pari-rakṣati
tam na śaknomi aham dagdhum rakṣyamāṇam mahātmanā
6. Indra always protects this Khāṇḍava forest. I am unable to burn it, as it is being protected by that great being (Indra).
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥७॥
7. vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā ,
sagaṇastatkṛte dāvaṁ parirakṣati vajrabhṛt.
7. vasati atra sakhā tasya takṣakaḥ pannagaḥ sadā
sagaṇaḥ tatkṛte dāvam parirakṣati vajrabhṛt
7. Here lives his friend, the serpent Takṣaka, always with his retinue. For Takṣaka's sake, Indra protects this forest.
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः ।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥८॥
8. tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ ,
taṁ didhakṣurna śaknomi dagdhuṁ śakrasya tejasā.
8. tatra bhūtāni anekāni rakṣyante sma prasaṅgataḥ
tam didhakṣuḥ na śaknomi dagdhum śakrasya tejasā
8. There, many beings are incidentally protected. Desiring to burn it, I am unable to consume it due to Indra's power.
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥९॥
9. sa māṁ prajvalitaṁ dṛṣṭvā meghāmbhobhiḥ pravarṣati ,
tato dagdhuṁ na śaknomi didhakṣurdāvamīpsitam.
9. sa mām prajvalitam dṛṣṭvā meghāmbhobhiḥ pravarṣati
tataḥ dagdhum na śaknomi didhakṣuḥ dāvam īpsitam
9. When he (Indra) sees me ablaze, he pours down with cloud-waters. Therefore, even though I desire to burn this intended forest, I am unable to consume it.
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥१०॥
10. sa yuvābhyāṁ sahāyābhyāmastravidbhyāṁ samāgataḥ ,
daheyaṁ khāṇḍavaṁ dāvametadannaṁ vṛtaṁ mayā.
10. saḥ yuvābhyām sahāyābhyām astravidbhyām samāgataḥ
daheyam khāṇḍavam dāvam etat annam vṛtam mayā
10. Having approached you two, who are skilled in weapons and act as my assistants, I could consume the Khāṇḍava forest. This (forest) has been chosen by me as food.
युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥११॥
11. yuvāṁ hyudakadhārāstā bhūtāni ca samantataḥ ,
uttamāstravidau samyaksarvato vārayiṣyathaḥ.
11. yuvām hi udakadhārāḥ tāḥ bhūtāni ca samantataḥ
uttamāstravidau samyak sarvataḥ vārayiṣyathaḥ
11. Indeed, you two, experts in supreme weapons, will completely ward off those water currents and all creatures from every direction.
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥१२॥
12. evamukte pratyuvāca bībhatsurjātavedasam ,
didhakṣuṁ khāṇḍavaṁ dāvamakāmasya śatakratoḥ.
12. evam ukte pratyuvāca bībhatsuḥ jātavedasam
didhakṣum khāṇḍavam dāvam akāmasya śatakratoḥ
12. When this was said, Bibhatsu (Arjuna) replied to Agni, who desired to burn the Khāṇḍava forest – a conflagration that Indra (śatakratu) did not wish for.
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥१३॥
13. uttamāstrāṇi me santi divyāni ca bahūni ca ,
yairahaṁ śaknuyāṁ yoddhumapi vajradharānbahūn.
13. uttamāstrāṇi me santi divyāni ca bahūni ca yaiḥ
aham śaknuyām yoddhum api vajradharān bahūn
13. I possess many excellent and divine weapons, with which I could even fight numerous wielder of the thunderbolt.
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥१४॥
14. dhanurme nāsti bhagavanbāhuvīryeṇa saṁmitam ,
kurvataḥ samare yatnaṁ vegaṁ yadviṣaheta me.
14. dhanuḥ me na asti bhagavan bāhuvīryeṇa saṃmitam
kurvataḥ samare yatnam vegam yat viṣaheta me
14. O revered one (bhagavan), I do not possess a bow capable of matching the strength of my arms, nor one that could withstand my force when I exert effort in battle.
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥१५॥
15. śaraiśca me'rtho bahubhirakṣayaiḥ kṣipramasyataḥ ,
na hi voḍhuṁ rathaḥ śaktaḥ śarānmama yathepsitān.
15. śaraiḥ ca me arthaḥ bahubhiḥ akṣayaiḥ kṣipram asyataḥ
na hi voḍhum rathaḥ śaktaḥ śarān mama yathepsitān
15. I do not require many inexhaustible arrows, for when I shoot swiftly, my chariot is simply not capable of carrying as many arrows as I desire.
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥१६॥
16. aśvāṁśca divyāniccheyaṁ pāṇḍurānvātaraṁhasaḥ ,
rathaṁ ca meghanirghoṣaṁ sūryapratimatejasam.
16. aśvān ca divyān iccheyam pāṇḍurān vātaraṃhasaḥ
ratham ca meghanirghoṣam sūryapratimatejasam
16. I desire divine, white, and wind-swift horses, as well as a chariot that roars like thunderclouds and shines with the splendor of the sun.
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥१७॥
17. tathā kṛṣṇasya vīryeṇa nāyudhaṁ vidyate samam ,
yena nāgānpiśācāṁśca nihanyānmādhavo raṇe.
17. tathā kṛṣṇasya vīryeṇa na āyudham vidyate samam
yena nāgān piśācān ca nihanyāt mādhavaḥ raṇe
17. Similarly, there is no weapon equal to Kṛṣṇa's valor (vīrya) by which Mādhava could slay Nāgas and Piśācas in battle.
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥१८॥
18. upāyaṁ karmaṇaḥ siddhau bhagavanvaktumarhasi ,
nivārayeyaṁ yenendraṁ varṣamāṇaṁ mahāvane.
18. upāyam karmaṇaḥ siddhau bhagavan vaktum arhasi
nivārayeyam yena indram varṣamāṇam mahāvane
18. O Lord (bhagavan), you ought to declare the method for the accomplishment of my action (karma), through which I could prevent Indra, who is raining in the great forest.
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि ॥१९॥
19. pauruṣeṇa tu yatkāryaṁ tatkartārau sva pāvaka ,
karaṇāni samarthāni bhagavandātumarhasi.
19. pauruṣeṇa tu yat kāryam tat kartārau sva pāvaka
karaṇāni samarthāni bhagavan dātum arhasi
19. O Agni, O revered one, for that task which is to be accomplished through valor, you two are indeed the doers. Therefore, you should grant the capable instruments.