Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ

Devanagari
Transliteration
Separated sandhi
Translation
Verse buttons
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
0. nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam ,
devīṁ sarasvatīṁ caiva tato jayamudīrayet.
nārāyaṇam namaskṛtya naram ca eva narottamam
devīm sarasvatīm ca eva tataḥ jayam udīrayet
Having bowed down to Nārāyaṇa, and also to Nara, the best of men (puruṣa), and indeed to the goddess Sarasvatī, one should then recite the Jaya (Mahābhārata).
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको
नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१॥
1. lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko
naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre.
lomaharṣaṇaputraḥ ugraśravāḥ sūtaḥ paurāṇikaḥ
naimiṣāraṇye śaunakasya kulapateḥ dvādaśavārṣike satre
Ugraśravas, the Sūta (narrator) and reciter of the Purāṇas, the son of Lomaharṣaṇa, was present in Naimiṣāraṇya at the twelve-year sacrifice (yajña) of Śaunaka, the head of the hermitage.
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
2. samāsīnānabhyagacchadbrahmarṣīnsaṁśitavratān ,
vinayāvanato bhūtvā kadācitsūtanandanaḥ.
samāsīnān abhyagacchat brahmarṣīn saṃśitavratān
vinayāvanataḥ bhūtvā kadācit sūtanandanaḥ
One day, the Sūta's son (Ugraśravas) humbly approached those Brahmin sages (Brahmaṛṣis) who were seated there, strict in their vows.
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः ।
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
3. tamāśramamanuprāptaṁ naimiṣāraṇyavāsinaḥ ,
citrāḥ śrotuṁ kathāstatra parivavrustapasvinaḥ.
tam āśramam anuprāptam naimiṣāraṇyavāsinaḥ
citrāḥ śrotum kathāḥ tatra parivavruḥ tapasvinaḥ
The ascetics residing in Naimiṣāraṇya surrounded him (Ugraśravas), who had arrived at their hermitage, eager to hear diverse stories from him there.
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
4. abhivādya munīṁstāṁstu sarvāneva kṛtāñjaliḥ ,
apṛcchatsa tapovṛddhiṁ sadbhiścaivābhinanditaḥ.
abhivādya munīn tān tu sarvān eva kṛtāñjaliḥ
apṛcchat saḥ tapovṛddhim sadbhiḥ ca eva abhinanditaḥ
With folded hands, he bowed to all those sages and inquired about the progress of their austerities (tapas), and he was greeted with respect by the virtuous ones.
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
5. atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu ,
nirdiṣṭamāsanaṁ bheje vinayāllomaharṣaṇiḥ.
atha teṣu upaviṣṭeṣu sarveṣu eva tapasviṣu
nirdiṣṭam āsanam bheje vinayāt Lomaharṣaṇiḥ
Then, when all those ascetics had taken their seats, Lomaharṣaṇa's son (Ugraśravas) humbly took the seat assigned to him.
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
6. sukhāsīnaṁ tatastaṁ tu viśrāntamupalakṣya ca ,
athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ.
sukhāsīnam tataḥ tam tu viśrāntam upalakṣya ca
atha apṛcchat ṛṣiḥ tatra kaścit prastāvayan kathāḥ
Then, perceiving him comfortably seated and rested, some sage there began to ask questions, introducing stories.
कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
7. kuta āgamyate saute kva cāyaṁ vihṛtastvayā ,
kālaḥ kamalapatrākṣa śaṁsaitatpṛcchato mama.
kutaḥ āgamyate sauta kva ca ayam vihṛtaḥ tvayā
kālaḥ kamalapatrākṣa śaṃsa etat pṛcchataḥ mama
"From where do you come, O Sūta? And where has this time been spent by you, O lotus-eyed one? Tell me this, who asks you."
सूत उवाच ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
8. sūta uvāca ,
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ ,
samīpe pārthivendrasya samyakpārikṣitasya ca.
sūtaḥ uvāca janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca
The Sūta said: "At the great snake sacrifice of the royal sage Janamejaya, the great-souled chief of kings and descendant of Parikṣit...
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।
कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥९॥
9. kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ ,
kathitāścāpi vidhivadyā vaiśaṁpāyanena vai.
kṛṣṇadvaipāyanaproktāḥ supuṇyāḥ vividhāḥ kathāḥ
kathitāḥ ca api vidhivat yāḥ vaiśaṃpāyanena vai
...where various highly meritorious tales, spoken by Kṛṣṇa Dvaipāyana and properly recounted by Vaiśaṃpāyana, were told.
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥१०॥
10. śrutvāhaṁ tā vicitrārthā mahābhāratasaṁśritāḥ ,
bahūni saṁparikramya tīrthānyāyatanāni ca.
śrutvā aham tāḥ vicitrārthāḥ mahābhāratasaṃśritāḥ
bahūni saṃparikramya tīrthāni āyatanāni ca
Having heard those diverse stories pertaining to the Mahābhārata, I travelled to many holy places and shrines.
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ।
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥
11. samantapañcakaṁ nāma puṇyaṁ dvijaniṣevitam ,
gatavānasmi taṁ deśaṁ yuddhaṁ yatrābhavatpurā ,
pāṇḍavānāṁ kurūṇāṁ ca sarveṣāṁ ca mahīkṣitām.
samantapañcakam nāma puṇyam
dvijaniṣevitam gatavān asmi tam deśam
yuddham yatra abhavat purā pāṇḍavānām
kurūṇām ca sarveṣām ca mahīkṣitām
I went to that region called Samantapañcaka, a sacred place frequented by brahmins, where formerly the battle of the Pāṇḍavas, Kurus, and all kings took place.
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
12. didṛkṣurāgatastasmātsamīpaṁ bhavatāmiha ,
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ.
didṛkṣuḥ āgataḥ tasmāt samīpam bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtāḥ hi me matāḥ
Desirous of seeing, I have come here to your proximity, O long-lived ones. Indeed, all of you are considered by me to have become one with Brahman.
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ।
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ।
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥
13. asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ ,
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ ,
bhavanta āsate svasthā bravīmi kimahaṁ dvijāḥ.
asmin yajñe mahābhāgāḥ sūryapāvakararcasaḥ
kṛtābhiṣekāḥ śucayaḥ
kṛtajapyāḥ hutāgnayaḥ bhavantaḥ āsate
svasthāḥ bravīmi kim aham dvijāḥ
O highly fortunate ones, O brahmins! All of you, shining with the splendor of the sun and fire, having performed your ritual baths, pure, having recited your prayers, and having offered oblations to the fire, are seated at ease in this sacrifice. What more can I say?
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
14. purāṇasaṁśritāḥ puṇyāḥ kathā vā dharmasaṁśritāḥ ,
itivṛttaṁ narendrāṇāmṛṣīṇāṁ ca mahātmanām.
purāṇasaṃśritāḥ puṇyāḥ kathāḥ vā dharmasaṃśritāḥ
itivṛttam narendrāṇām ṛṣīṇām ca mahātmanām
Sacred stories, whether derived from the Purāṇas or from dharma, as well as the narratives of kings, sages, and great-souled individuals.
ऋषय ऊचुः ।
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
15. ṛṣaya ūcuḥ ,
dvaipāyanena yatproktaṁ purāṇaṁ paramarṣiṇā ,
surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam.
ṛṣayaḥ ūcuḥ dvaipāyanena yat proktam purāṇam paramarṣiṇā
suraiḥ brahmarṣibhiḥ ca eva śrutvā yat abhipūjitam
The sages said: (We shall speak of) that Purāṇa which was recited by the great sage Dvaipāyana, and which, after being heard, was indeed venerated by gods and Brahmin sages.
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
16. tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ ,
sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca.
tasya ākhyāna-variṣṭhasya vicitra-pada-parvaṇaḥ
sūkṣma-artha-nyāya-yuktasya veda-arthaiḥ bhūṣitasya ca
...of that foremost narrative, with its wondrous sections of words, endowed with subtle meaning and justice, and adorned with the meanings of the Vedas—
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
17. bhāratasyetihāsasya puṇyāṁ granthārthasaṁyutām ,
saṁskāropagatāṁ brāhmīṁ nānāśāstropabṛṁhitām.
bhāratasya itihāsasya puṇyām grantha-artha-saṃyutām
saṃskāra-upagatām brāhmīm nānā-śāstra-upabṛṃhitām
...of the sacred history of Bharata, which is joined with its text and meaning, endowed with purificatory rites, divine, and amplified by various sciences—
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
18. janamejayasya yāṁ rājño vaiśaṁpāyana uktavān ,
yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā.
janamejayasya yām rājñaḥ vaiśaṃpāyanaḥ uktavān
yathāvat saḥ ṛṣiḥ tuṣṭyā satre dvaipāyanājñayā
That sage Vaiśampāyana, by Dvaipāyana's command, duly narrated (that Purāṇa) with satisfaction to King Janamejaya during the sacrifice.
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
19. vedaiścaturbhiḥ samitāṁ vyāsasyādbhutakarmaṇaḥ ,
saṁhitāṁ śrotumicchāmo dharmyāṁ pāpabhayāpahām.
vedaiḥ caturbhiḥ samitām vyāsasya adbhutakarmaṇaḥ
saṃhitām śrotum icchāmaḥ dharmyām pāpabhayāpahām
We wish to hear that righteous compilation, which dispels the fear of sin, composed by Vyasa of wonderful deeds, and which is comparable to the four Vedas.
सूत उवाच ।
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
20. sūta uvāca ,
ādyaṁ puruṣamīśānaṁ puruhūtaṁ puruṣṭutam ,
ṛtamekākṣaraṁ brahma vyaktāvyaktaṁ sanātanam.
sūtaḥ uvāca ādyam puruṣam īśānam puruhūtam puruṣṭutam
ṛtam ekākṣaram brahma vyaktāvyaktam sanātanam
Sūta said: (I praise/describe Him who is) the primordial Purusha, the Lord, who is greatly invoked and highly praised; the Truth, the single-syllable Brahman, who is both manifest and unmanifest, and who is eternal.
असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
21. asacca saccaiva ca yadviśvaṁ sadasataḥ param ,
parāvarāṇāṁ sraṣṭāraṁ purāṇaṁ paramavyayam.
asat ca sat ca eva ca yat viśvam sadasataḥ
param parāvarāṇām sraṣṭāram purāṇam paramavyayam
(I praise/describe Him) who is both the existent and the non-existent, who is the universe itself, yet is beyond both the existent and the non-existent; the creator of the high and the low, the ancient one, the supremely imperishable.
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
22. maṅgalyaṁ maṅgalaṁ viṣṇuṁ vareṇyamanaghaṁ śucim ,
namaskṛtya hṛṣīkeśaṁ carācaraguruṁ harim.
maṅgalyam maṅgalam viṣṇum vareṇyam anagham
śucim namaskṛtya hṛṣīkeśam carācaragurum harim
Having saluted Vishnu, who is the very embodiment of auspiciousness and good fortune, the most excellent, sinless, and pure; having saluted Hrishikesha, Hari, the preceptor of all creation, both movable and immovable.
महर्षेः पूजितस्येह सर्वलोके महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
23. maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ ,
pravakṣyāmi mataṁ kṛtsnaṁ vyāsasyāmitatejasaḥ.
maharṣeḥ pūjitasya iha sarvaloke mahātmanaḥ
pravakṣyāmi matam kṛtsnam vyāsasya amitatejasaḥ
Now, having saluted Hari, I shall fully expound the teachings of the great sage Vyasa, who is revered as a great soul throughout all worlds and possesses immeasurable brilliance.
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
24. ācakhyuḥ kavayaḥ kecitsaṁpratyācakṣate pare ,
ākhyāsyanti tathaivānye itihāsamimaṁ bhuvi.
ācakhyuḥ kavayaḥ kecit samprati ācakṣate pare
ākhyāsyanti tathā eva anye itihāsam imam bhuvi
Some wise ones have related this epic on earth, others relate it now, and still others will likewise relate it.
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥
25. idaṁ tu triṣu lokeṣu mahajjñānaṁ pratiṣṭhitam ,
vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ.
idam tu triṣu lokeṣu mahat jñānam pratiṣṭhitam
vistaraiḥ ca samāsaiḥ ca dhāryate yat dvijātibhiḥ
This great knowledge, indeed, is well-established throughout the three worlds, and it is preserved by the twice-born both through extensive elaborations and concise summaries.
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
26. alaṁkṛtaṁ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ ,
chandovṛttaiśca vividhairanvitaṁ viduṣāṁ priyam.
alaṅkṛtam śubhaiḥ śabdaiḥ samayaiḥ divyamānuṣaiḥ
chandovṛttaiḥ ca vividhaiḥ anvitam viduṣām priyam
Embellished with auspicious words, with both divine and human doctrines, and filled with various metrical compositions, it is dear to the learned.
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
27. niṣprabhe'sminnirāloke sarvatastamasāvṛte ,
bṛhadaṇḍamabhūdekaṁ prajānāṁ bījamakṣayam.
niṣprabhe asmin nirāloke sarvataḥ tamasā āvṛte
bṛhat aṇḍam abhūt ekam prajānām bījam akṣayam
When this (universe) was devoid of radiance, without any light, and completely enveloped by darkness, then one great egg, the imperishable seed of all beings, came into being.
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते ।
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
28. yugasyādau nimittaṁ tanmahaddivyaṁ pracakṣate ,
yasmiṁstacchrūyate satyaṁ jyotirbrahma sanātanam.
yugasya ādau nimittam tat mahat divyam pracakṣate
yasmin tat śrūyate satyam jyotiḥ brahma sanātanam
That great, divine (egg) is declared to be the primal cause at the beginning of the cosmic age, within which the eternal Brahman, the true light, is heard (to reside).
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
29. adbhutaṁ cāpyacintyaṁ ca sarvatra samatāṁ gatam ,
avyaktaṁ kāraṇaṁ sūkṣmaṁ yattatsadasadātmakam.
adbhutam ca api acintyam ca sarvatra samatām gatam
avyaktam kāraṇam sūkṣmam yat tat sad-asad-ātmakam
And that (Brahman) is wondrous and also inconceivable; it has attained sameness everywhere. It is the unmanifest, subtle cause, which is of the nature of both existence and non-existence.
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
30. yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ ,
brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha.
yasmāt pitāmahaḥ jajñe prabhuḥ ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇuḥ manuḥ kaḥ parameṣṭhī atha
From whom the grandfather (Brahmā) was born, who is the one Lord, Prajāpati; Brahmā, the preceptor of the gods, Sthāṇu, Manu, Ka, and the Supreme Dweller.
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
31. prācetasastathā dakṣo dakṣaputrāśca sapta ye ,
tataḥ prajānāṁ patayaḥ prābhavannekaviṁśatiḥ.
prācetasaḥ tathā dakṣaḥ dakṣaputrāḥ ca sapta ye
tataḥ prajānām patayaḥ prābhavan ekaviṃśatiḥ
And also Prācetasa Dakṣa, and the seven sons of Dakṣa. Thereafter, the twenty-one lords of creatures emerged.
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः ।
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
32. puruṣaścāprameyātmā yaṁ sarvamṛṣayo viduḥ ,
viśvedevāstathādityā vasavo'thāśvināvapi.
puruṣaḥ ca aprameyātmā yam sarvam ṛṣayaḥ viduḥ
viśvedevāḥ tathā ādityāḥ vasavaḥ atha aśvinau api
And Puruṣa, the Immeasurable Soul, whom all sages know completely. Also, the Viśvedevas, the Ādityas, the Vasus, and the two Aśvins.
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
33. yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā ,
tataḥ prasūtā vidvāṁsaḥ śiṣṭā brahmarṣayo'malāḥ.
yakṣāḥ sādhyāḥ piśācāḥ ca guhyakāḥ pitaraḥ tathā
tataḥ prasūtāḥ vidvāṃsaḥ śiṣṭāḥ brahmarṣayaḥ amalāḥ
Yakṣas, Sādhyas, Piśācas, and Guhyakas, as well as the Pitṛs. Thereafter, the learned, disciplined, and pure Brahmarṣis were born.
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
34. rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ ,
āpo dyauḥ pṛthivī vāyurantarikṣaṁ diśastathā.
rājarṣayaḥ ca bahavaḥ sarvaiḥ samuditaāḥ guṇaiḥ
āpaḥ dyauḥ pṛthivī vāyuḥ antarikṣam diśaḥ tathā
And many royal sages, endowed with all good qualities. Also, the waters, the sky, the earth, the air, the atmosphere, and the directions.
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥३५॥
35. saṁvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt ,
yaccānyadapi tatsarvaṁ saṁbhūtaṁ lokasākṣikam.
saṃvatsara ṛtavaḥ māsāḥ pakṣāhorātrayaḥ kramāt
yat ca anyat api tat sarvam saṃbhūtam lokasākṣikam
The year, seasons, months, fortnights, and days and nights, in their proper order. And whatever else exists, all of that, witnessed by the world, was created.
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् ।
पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
36. yadidaṁ dṛśyate kiṁcidbhūtaṁ sthāvarajaṅgamam ,
punaḥ saṁkṣipyate sarvaṁ jagatprāpte yugakṣaye.
yat idam dṛśyate kiṃcit bhūtam sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvam jagat prāpte yugakṣaye
Whatever of this creation, moving and non-moving, is seen—all of that world is again dissolved when the end of the age arrives.
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
37. yathartāvṛtuliṅgāni nānārūpāṇi paryaye ,
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu.
yathā ṛtāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāni eva tathā bhāvāḥ yugādiṣu
Just as the various forms of seasonal characteristics appear repeatedly in their due course, so too do beings appear in the different ages (yugas).
एवमेतदनाद्यन्तं भूतसंहारकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ॥३८॥
38. evametadanādyantaṁ bhūtasaṁhārakārakam ,
anādinidhanaṁ loke cakraṁ saṁparivartate.
evam etat anādyantam bhūtasaṃhārakārakam
anādinidhanam loke cakram samparivartate
In this way, this wheel (of existence), which has no beginning or end and causes the destruction of beings, continuously revolves in the world.
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥३९॥
39. trayastriṁśatsahasrāṇi trayastriṁśacchatāni ca ,
trayastriṁśacca devānāṁ sṛṣṭiḥ saṁkṣepalakṣaṇā.
trayastriṃśat sahasrāṇi trayastriṃśat śatāni ca
trayastriṃśat ca devānām sṛṣṭiḥ saṃkṣepalakṣaṇā
The creation (or multitude) of the gods is briefly described as consisting of thirty-three thousands, thirty-three hundreds, and thirty-three (gods).
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
40. divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ ,
savitā ca ṛcīko'rko bhānurāśāvaho raviḥ.
divas putraḥ bṛhadbhānuḥ cakṣurātmā vibhāvasuḥ
savitā ca ṛcīkaḥ arkaḥ bhānuḥ āśāvahaḥ raviḥ
The son of Heaven (the sky), Bṛhadbhānu (the great-rayed), Cakṣurātmā (the eye-soul of the world), Vibhāvasu (the shining one), Savitā (the instigator), and Ṛcīka, Arka (the radiant one), Bhānu (the light), Āśāvaha (the bearer of directions/hopes), and Ravi (the sun) (are named).
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः ।
देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
41. putrā vivasvataḥ sarve mahyasteṣāṁ tathāvaraḥ ,
devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ.
putrāḥ vivasvataḥ sarve mahyas teṣām tathā avaraḥ
devabhrāṭ tanayaḥ tasya tasmāt subhrāṭ iti smṛtaḥ
All the sons of Vivasvat are known as Mahyas. Among them, the youngest was Devabhrāṭ, his (Vivasvat's) son. From him (Devabhrāṭ), Subhrāṭ is thus remembered (or called).
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
42. subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ ,
daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān.
subhrājaḥ tu trayaḥ putrāḥ prajāvantaḥ bahuśrutāḥ
daśajyotiḥ śatajyotiḥ sahasrajyotiḥ ātmavān
Subhrāj, moreover, had three sons who were prolific and very learned: Daśajyoti, Śatajyoti, and Sahasrajyoti, who was wise (or self-possessed).
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
43. daśa putrasahasrāṇi daśajyotermahātmanaḥ ,
tato daśaguṇāścānye śatajyoterihātmajāḥ.
daśa putrasahasrāṇi daśajyoteḥ mahātmanaḥ
tataḥ daśaguṇāḥ ca anye śatajyoteḥ iha ātmajāḥ
Daśajyoti, the great-souled, had ten thousand sons. Thereafter, Śatajyoti had ten times more descendants here (in this world).
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
44. bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ ,
tebhyo'yaṁ kuruvaṁśaśca yadūnāṁ bharatasya ca.
bhūyaḥ tataḥ daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ |
tebhyaḥ ayam kuruvaṃśaḥ ca yadūnām bharatasya ca
Furthermore, from Sahasrajyotis were born sons ten times more numerous. From these (descendants) came this Kuru dynasty, as well as the lineages of the Yadus and Bharata.
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
45. yayātīkṣvākuvaṁśaśca rājarṣīṇāṁ ca sarvaśaḥ ,
saṁbhūtā bahavo vaṁśā bhūtasargāḥ savistarāḥ.
yayātīkṣvākuvaṃśaḥ ca rājarṣīṇām ca sarvaśaḥ |
saṃbhūtāḥ bahavaḥ vaṃśāḥ bhūtasargāḥ savistarāḥ
And the lineages of Yayāti and Ikṣvāku, and entirely all those of the royal sages—many such lineages and detailed accounts of the creation of beings arose.
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
46. bhūtasthānāni sarvāṇi rahasyaṁ trividhaṁ ca yat ,
vedayogaṁ savijñānaṁ dharmo'rthaḥ kāma eva ca.
bhūtasthānāni sarvāṇi rahasyam trividham ca yat |
vedayogam savijñānam dharmaḥ arthaḥ kāmaḥ eva ca
All realms of beings, and the threefold secret, and what is the science of Vedic yoga, along with Dharma, Artha, and Kama.
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च ।
लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥४७॥
47. dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca ,
lokayātrāvidhānaṁ ca saṁbhūtaṁ dṛṣṭavānṛṣiḥ.
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
| lokayātrāvidhānam ca saṃbhūtam dṛṣṭavān ṛṣiḥ
The sage perceived the treatises on Dharma, Kāma, and Artha, and various other scriptures, as well as the regulation of worldly life – all of which had come into being.
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
48. itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca ,
iha sarvamanukrāntamuktaṁ granthasya lakṣaṇam.
itihāsāḥ savaiyākhyāḥ vividhāḥ śrutayaḥ api ca |
iha sarvam anukrāntam uktam granthasya lakṣaṇam
Histories with commentaries, and also various Vedic texts—all of this has been sequentially described and stated here as the characteristic content of this work.
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
49. vistīryaitanmahajjñānamṛṣiḥ saṁkṣepamabravīt ,
iṣṭaṁ hi viduṣāṁ loke samāsavyāsadhāraṇam.
vistīrya etad mahat jñānam ṛṣiḥ saṃkṣepam abravīt
| iṣṭam hi viduṣām loke samāsavyāsadhāraṇam
Having elaborated this profound knowledge, the sage then presented it concisely. For, among the learned in the world, the comprehension of both concise and elaborate presentations is indeed favored.
मन्वादि भारतं केचिदास्तीकादि तथापरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥
50. manvādi bhārataṁ kecidāstīkādi tathāpare ,
tathoparicarādyanye viprāḥ samyagadhīyate.
manvādi bhāratam kecit āstīkādi tathā apare |
tathā uparicara ādi anye viprāḥ samyak adhīyate
Some Brahmins study the Bhārata (Mahābhārata) starting from the section on Manu; others, beginning with the Astīka episode; and still others, commencing with the Uparicara section, study it thoroughly.
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
51. vividhaṁ saṁhitājñānaṁ dīpayanti manīṣiṇaḥ ,
vyākhyātuṁ kuśalāḥ kecidgranthaṁ dhārayituṁ pare.
vividham saṃhitājñānam dīpayanti manīṣiṇaḥ
vyākhyātum kuśalāḥ kecit grantham dhārayitum pare
Wise men elucidate various kinds of textual knowledge. Some are skilled at explaining it, while others are adept at remembering the text.
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
52. tapasā brahmacaryeṇa vyasya vedaṁ sanātanam ,
itihāsamimaṁ cakre puṇyaṁ satyavatīsutaḥ.
tapasā brahmacaryeṇa vyasya vedam sanātanam
itihāsam imam cakre puṇyam satyavatīsutaḥ
Through penance and celibacy, the son of Satyavati, having arranged the eternal Veda, composed this meritorious epic.
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
53. parāśarātmajo vidvānbrahmarṣiḥ saṁśitavrataḥ ,
māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ.
parāśarātmajaḥ vidvān brahmarṣiḥ saṃśitavrataḥ
mātuḥ niyogāt dharmātmā gāṅgeyasya ca dhīmataḥ
The learned son of Parashara, a Brahmarshi of firm vows and a righteous soul, [did this] by the command of his mother and the wise son of Ganga.
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
54. kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā ,
trīnagnīniva kauravyāñjanayāmāsa vīryavān.
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyān janayāmāsa vīryavān
Formerly, the powerful Krishna Dvaipayana, in the lineage of Vichitravirya, begot three Kuru princes, like three sacred fires.
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
55. utpādya dhṛtarāṣṭraṁ ca pāṇḍuṁ vidurameva ca ,
jagāma tapase dhīmānpunarevāśramaṁ prati.
utpādya dhṛtarāṣṭram ca pāṇḍum viduram eva ca
jagāma tapase dhīmān punaḥ eva āśramam prati
Having begotten Dhritarashtra, Pandu, and Vidura, the intelligent one went back to his hermitage for penance.
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
56. teṣu jāteṣu vṛddheṣu gateṣu paramāṁ gatim ,
abravīdbhārataṁ loke mānuṣe'sminmahānṛṣiḥ.
teṣu jāteṣu vṛddheṣu gateṣu paramām gatim
abravīt bhāratam loke mānuṣe asmin mahānṛṣiḥ
When they were born, had grown old, and had attained the supreme state (i.e., passed away), the great sage narrated the Mahabharata in this human world.
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥५७॥
57. janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ ,
śaśāsa śiṣyamāsīnaṁ vaiśaṁpāyanamantike.
janamejayena pṛṣṭaḥ san brāhmaṇaiḥ ca sahasraśaḥ
śaśāsa śiṣyam āsīnam vaiśaṃpāyanam antike
Being questioned by Janamejaya and by thousands of Brahmins, he instructed his disciple Vaishampayana, who was seated nearby.
स सदस्यैः सहासीनः श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
58. sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam ,
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ.
saḥ sadasyaiḥ saha āsīnaḥ śrāvayāmāsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
Seated with the assembled members, he recited the Mahābhārata, prompted repeatedly during the intervals of the sacrifice.
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
59. vistaraṁ kuruvaṁśasya gāndhāryā dharmaśīlatām ,
kṣattuḥ prajñāṁ dhṛtiṁ kuntyāḥ samyagdvaipāyano'bravīt.
vistaram kuruvaṃśasya gāndhāryāḥ dharmaśīlatām kṣattuḥ
prajñām dhṛtim kuntyāḥ samyak dvaipāyanaḥ abravīt
Dvaipāyana thoroughly narrated the extensive history of the Kuru dynasty, the righteousness of Gandhārī, the wisdom of Kṣattṛ (Vidura), and the fortitude of Kuntī.
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
60. vāsudevasya māhātmyaṁ pāṇḍavānāṁ ca satyatām ,
durvṛttaṁ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ.
vāsudevasya māhātmyam pāṇḍavānām ca satyatām
durvṛttam dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
The venerable sage narrated the greatness of Vāsudeva (Kṛṣṇa), the integrity of the Pāṇḍavas, and the wicked conduct of the Dhārtarāṣṭras (Kauravas).
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
61. caturviṁśatisāhasrīṁ cakre bhāratasaṁhitām ,
upākhyānairvinā tāvadbhārataṁ procyate budhaiḥ.
caturviṃśatisāhasrīm cakre bhāratasaṃhitām
upākhyānaiḥ vinā tāvat bhāratam procyate budhaiḥ
He composed the Bhārata collection, which consists of twenty-four thousand verses. The wise declare that this core Mahābhārata, without the subsidiary narratives, is known by that name.
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।
अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
62. tato'dhyardhaśataṁ bhūyaḥ saṁkṣepaṁ kṛtavānṛṣiḥ ,
anukramaṇimadhyāyaṁ vṛttāntānāṁ saparvaṇām.
tataḥ adhyardhaśatam bhūyaḥ saṃkṣepam kṛtavān
ṛṣiḥ anukramaṇim adhyāyam vṛttāntānām saparvaṇām
Then, the sage further created a concise version of one hundred and fifty verses, which served as an index chapter for the narratives along with their sections (Parvans).
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ।
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
63. idaṁ dvaipāyanaḥ pūrvaṁ putramadhyāpayacchukam ,
tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ.
idam dvaipāyanaḥ pūrvam putram adhyāpayat śukam tataḥ
anyebhyaḥ anurūpebhyḥ śiṣyebhyaḥ pradadau prabhuḥ
Dvaipāyana first taught this (Mahābhārata) to his son, Śuka. Afterwards, the master imparted it to other deserving disciples.
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
64. nārado'śrāvayaddevānasito devalaḥ pitṝn ,
gandharvayakṣarakṣāṁsi śrāvayāmāsa vai śukaḥ.
nāradaḥ aśrāvayat devān asitaḥ devalaḥ pitṝn
gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ
Nārada recited it to the gods, Asita and Devala to the ancestors (Pitṛs). Indeed, Śuka, in turn, recited it to the Gandharvas, Yakṣas, and Rākṣasas.
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
65. duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunistasya śākhāḥ ,
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṁ rājā dhṛtarāṣṭro'manīṣī.
Duryodhanaḥ manyumayaḥ mahādrumaḥ
skandhaḥ karṇaḥ śakuniḥ tasya
śākhāḥ duḥśāsanaḥ puṣpaphalē samṛddhē
mūlam rājā dhṛtarāṣṭraḥ amanīṣī
Duryodhana is a great tree born of wrath; Karna is its trunk, and Shakuni its branches. Dushasana represents its abundant flowers and fruits, while the unwise King Dhritarashtra is its root.
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥६६॥
66. yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho'rjuno bhīmaseno'sya śākhāḥ ,
mādrīsutau puṣpaphale samṛddhe; mūlaṁ kṛṣṇo brahma ca brāhmaṇāśca.
Yudhiṣṭhiraḥ dharmamayaḥ mahādrumaḥ
skandhaḥ arjunaḥ bhīmasenaḥ asya
śākhāḥ mādrīsutau puṣpaphalē samṛddhē
mūlam kṛṣṇaḥ brahma ca brāhmaṇāḥ ca
Yudhishthira is a great tree born of righteousness; Arjuna is its trunk, and Bhimasena its branches. The two sons of Madri (Nakula and Sahadeva) represent its abundant flowers and fruits, while Krishna, Brahman, and the Brahmins are its root.
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥६७॥
67. pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca ,
araṇye mṛgayāśīlo nyavasatsajanastadā.
Pāṇḍuḥ jitvā bahūn deśān yudhā vikramaṇēna
ca araṇyē mṛgayāśīlaḥ nyavasat sajanaḥ tadā
Having conquered many lands through warfare and valor, Pandu then lived in the forest with his people, devoted to hunting.
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥६८॥
68. mṛgavyavāyanidhane kṛcchrāṁ prāpa sa āpadam ,
janmaprabhṛti pārthānāṁ tatrācāravidhikramaḥ.
mṛgavyavāyanidhanē kṛcchrām prāpa saḥ āpadam
janmaprabhṛti pārthānām tatra ācāravidhikramaḥ
Due to the killing of a deer during coitus, he (Pandu) incurred a terrible calamity (the curse). Consequently, from the very birth of the Pandavas, there was a strict observance of traditional rites and customs.
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
69. mātrorabhyupapattiśca dharmopaniṣadaṁ prati ,
dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ.
mātroḥ abhyupapattiḥ ca dharmopaniṣadam prati
dharmasya vāyoḥ śakrasya devayoḥ ca tathā aśvinoḥ
And also, the devotion of the two mothers (Kunti and Madri) to the sacred religious precepts, concerning Dharma (Yudhishthira's father), Vayu (Bhima's father), Shakra (Arjuna's father), and likewise the two Ashvins (Nakula and Sahadeva's fathers).
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ।
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
70. tāpasaiḥ saha saṁvṛddhā mātṛbhyāṁ parirakṣitāḥ ,
medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca.
tāpasaiḥ saha saṁvṛddhāḥ mātṛbhyām parirakṣitāḥ
medhyāraṇyēṣu puṇyēṣu mahatām āśramēṣu ca
They (the Pandavas) were brought up with ascetics, protected by their two mothers, in holy hermitages of great sages within sacred forests.
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
71. ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam ,
śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ.
ṛṣibhiḥ ca tadā ānītāḥ dhārtarāṣṭrān prati svayam
śiśavaḥ ca abhirūpāḥ ca jaṭilāḥ brahmacāriṇaḥ
And then, the sages themselves brought them (the Pandavas) to the Dhritarashtras. They were children, handsome, with matted hair, and living as celibate students (Brahmacharins).
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
72. putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ ,
pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ.
putrāḥ ca bhrātaraḥ ca ime śiṣyāḥ ca suhṛdaḥ ca
vaḥ pāṇḍavāḥ ete iti uktvā munayaḥ antarhitāḥ tataḥ
“These are your sons, brothers, disciples, and friends—the Pandavas.” Having said this, the sages then disappeared.
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
73. tāṁstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā ,
śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam.
tān taiḥ niveditān dṛṣṭvā pāṇḍavān kauravāḥ tadā
śiṣṭāḥ ca varṇāḥ paurāḥ ye te harṣāt cukruśuḥ bhṛśam
When the Kauravas saw the Pāṇḍavas, who had been presented by [the sages], then the other classes and citizens present all shouted loudly with joy.
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
74. āhuḥ kecinna tasyaite tasyaita iti cāpare ,
yadā ciramṛtaḥ pāṇḍuḥ kathaṁ tasyeti cāpare.
āhuḥ kecit na tasya ete tasya ete iti ca apare
yadā ciramṛtaḥ pāṇḍuḥ katham tasya iti ca apare
Some people said, 'These are not his [sons],' while others said, 'Indeed, these are his [sons].' And still others questioned, 'Since Pāṇḍu has been long dead, how can they be his?'
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥
75. svāgataṁ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṁtatim ,
ucyatāṁ svāgatamiti vāco'śrūyanta sarvaśaḥ.
svāgatam sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
ucyatām svāgatam iti vācaḥ aśrūyanta sarvaśaḥ
Welcome in every way! Fortunately, we behold Pāṇḍu's lineage. Voices saying, 'Let welcome be spoken!' were heard from all directions.
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् ।
अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
76. tasminnuparate śabde diśaḥ sarvā vinādayan ,
antarhitānāṁ bhūtānāṁ nisvanastumulo'bhavat.
tasminuparate śabde diśaḥ sarvāḥ vinādayan
antarhitānām bhūtānām nisvanaḥ tumulaḥ abhavat
As that sound ceased, making all directions reverberate, a tumultuous roar arose from invisible beings.
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
77. puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ ,
āsanpraveśe pārthānāṁ tadadbhutamivābhavat.
puṣpavṛṣṭiḥ śubhāḥ gandhāḥ śaṅkhadundubhinisvanāḥ
āsan praveśe pārthānām tat adbhutam iva abhavat
At the entry of the Pārthas, there were showers of auspicious flowers, fragrant scents, and the sounds of conchs and drums. It was as if a miracle had occurred.
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
78. tatprītyā caiva sarveṣāṁ paurāṇāṁ harṣasaṁbhavaḥ ,
śabda āsīnmahāṁstatra divaspṛkkīrtivardhanaḥ.
tatprītyā ca eva sarveṣām paurāṇām harṣasaṃbhavaḥ
śabdaḥ āsīt mahān tatra divaspṛk kīrtivardhanaḥ
And indeed, from the affection of all the citizens, a great sound, born of joy, arose there, reaching the sky and enhancing their glory.
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
79. te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca ,
nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ.
te api adhītya akhilān vedān śāstrāṇi vividhāni
ca nyavasan pāṇḍavāḥ tatra pūjitāḥ akutobhayāḥ
After studying all the Vedas and various scriptures, the Pāṇḍavas also resided there, honored and free from all fear.
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
80. yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan ,
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca.
yudhiṣṭhirasya śaucena prītāḥ prakṛtayaḥ abhavan
dhṛtyā ca bhīmasenasya vikrameṇa arjunasya ca
The subjects were pleased by Yudhishthira's purity, by Bhimasena's fortitude, and by Arjuna's valor.
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
81. guruśuśrūṣayā kuntyā yamayorvinayena ca ,
tutoṣa lokaḥ sakalasteṣāṁ śauryaguṇena ca.
guruśuśrūṣayā kuntyā yamayoḥ vinayena ca
tutoṣa lokaḥ sakalaḥ teṣām śauryaguṇena ca
The entire world was pleased by Kunti's devotion to her preceptor, by the humility of the twins (Nakula and Sahadeva), and by the heroic qualities of all of them (the Pandavas).
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
82. samavāye tato rājñāṁ kanyāṁ bhartṛsvayaṁvarām ,
prāptavānarjunaḥ kṛṣṇāṁ kṛtvā karma suduṣkaram.
samavāye tataḥ rājñām kanyām bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇām kṛtvā karma suduṣkaram
Then, in the assembly of kings, Arjuna performed an extremely difficult deed and obtained Krishna (Draupadi), who was to choose her own husband (in a svayaṃvara).
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
83. tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām ,
āditya iva duṣprekṣyaḥ samareṣvapi cābhavat.
tataḥ prabhṛti loke asmin pūjyaḥ sarvadhanuṣmatām
ādityaḥ iva duṣprekṣyaḥ samareṣu api ca abhavat
From that time onwards, he became revered in this world by all archers, and, like the sun, he was formidable even in battles.
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
84. sa sarvānpārthivāñjitvā sarvāṁśca mahato gaṇān ,
ājahārārjuno rājñe rājasūyaṁ mahākratum.
sa sarvān pārthivān jitvā sarvān ca mahataḥ
gaṇān ājahāra arjunaḥ rājñe rājasūyam mahākratum
Having conquered all kings and all great multitudes, Arjuna performed the great Rājasūya sacrifice for King Yudhishthira.
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥८५॥
85. annavāndakṣiṇāvāṁśca sarvaiḥ samudito guṇaiḥ ,
yudhiṣṭhireṇa saṁprāpto rājasūyo mahākratuḥ.
annavān dakṣiṇāvān ca sarvaiḥ samuditaḥ guṇaiḥ
yudhiṣṭhireṇa samprāptaḥ rājasūyaḥ mahākratuḥ
The great Rājasūya sacrifice, abundant in food and sacrificial fees, and endowed with all excellent qualities, was accomplished by Yudhishthira.
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥८६॥
86. sunayādvāsudevasya bhīmārjunabalena ca ,
ghātayitvā jarāsaṁdhaṁ caidyaṁ ca balagarvitam.
sunayāt vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdham caidyam ca balagarvitam
Through the wise counsel of Vasudeva (Krishna) and by the combined strength of Bhima and Arjuna, Jarasandha and the Chedi king, who was arrogant with his power, were caused to be killed.
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
87. duryodhanamupāgacchannarhaṇāni tatastataḥ ,
maṇikāñcanaratnāni gohastyaśvadhanāni ca.
Duryodhanam upāgacchan arhaṇāni tataḥ tataḥ
maṇikāñcanaratnāni gohastyaśvadhanāni ca
As Duryodhana approached, offerings like jewels, gold, and gems, along with cows, elephants, horses, and other riches, came from various places.
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
88. samṛddhāṁ tāṁ tathā dṛṣṭvā pāṇḍavānāṁ tadā śriyam ,
īrṣyāsamutthaḥ sumahāṁstasya manyurajāyata.
samṛddhām tām tathā dṛṣṭvā pāṇḍavānām tadā śriyam
īrṣyāsamutthaḥ sumahān tasya manyuḥ ajāyata
Having seen that great prosperity of the Pandavas, a very great anger, born of envy, then arose in him (Duryodhana).
विमानप्रतिमां चापि मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
89. vimānapratimāṁ cāpi mayena sukṛtāṁ sabhām ,
pāṇḍavānāmupahṛtāṁ sa dṛṣṭvā paryatapyata.
vimānapratimām ca api mayena sukṛtām sabhām
pāṇḍavānām upahṛtām sa dṛṣṭvā paryatapyata
And having seen that assembly hall, which was like a celestial palace, well-constructed by Maya and presented to the Pandavas, he (Duryodhana) grieved greatly.
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
90. yatrāvahasitaścāsītpraskandanniva saṁbhramāt ,
pratyakṣaṁ vāsudevasya bhīmenānabhijātavat.
yatra avahasitaḥ ca āsīt praskandan iva sambhramāt
pratyakṣam vāsudevasya bhīmena anabhijātavat
Where he was ridiculed, stumbling as if bewildered, and treated rudely by Bhīma in the direct presence of Vāsudeva (Krishna).
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
91. sa bhogānvividhānbhuñjanratnāni vividhāni ca ,
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ.
sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathitaḥ dhṛtarāṣṭrasya vivarṇaḥ hariṇaḥ kṛśaḥ
Though enjoying various pleasures and diverse jewels, he was described to Dhṛtarāṣṭra as pale, yellowish, and emaciated.
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥
92. anvajānāttato dyūtaṁ dhṛtarāṣṭraḥ sutapriyaḥ ,
tacchrutvā vāsudevasya kopaḥ samabhavanmahān.
anvajānāt tataḥ dyūtam dhṛtarāṣṭraḥ sutapriyaḥ
tat śrutvā vāsudevasya kopaḥ samabhavat mahān
Therefore, Dhṛtarāṣṭra, who was fond of his son, permitted the dice game. Hearing that, a great anger arose in Vāsudeva (Krishna).
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥९३॥
93. nātiprītamanāścāsīdvivādāṁścānvamodata ,
dyūtādīnanayānghorānpravṛddhāṁścāpyupaikṣata.
na atiprītamanāḥ ca āsīt vivādān ca anvamodata
dyūtādīn anayān ghorān pravṛddhān ca api upekṣata
He was not very pleased in mind, yet he approved of the disputes. And he even overlooked the dreadful and increasing wrongdoings like gambling.
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥९४॥
94. nirasya viduraṁ droṇaṁ bhīṣmaṁ śāradvataṁ kṛpam ,
vigrahe tumule tasminnahankṣatraṁ parasparam.
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
vigrahe tumule tasmin ahan kṣatraṃ parasparam
Ignoring Vidura, Drona, Bhishma, and Kripa, the son of Sharadvat, in that tumultuous battle, the Kshatriyas mutually slaughtered each other.
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ।
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥९५॥
95. jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam ,
duryodhanamataṁ jñātvā karṇasya śakunestathā ,
dhṛtarāṣṭraściraṁ dhyātvā saṁjayaṁ vākyamabravīt.
jayatsu pāṇḍuputreṣu śrutvā sumahat
apriyam duryodhanamataṃ jñātvā
karṇasya śakuneḥ tathā dhṛtarāṣṭraḥ
ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
Having heard very unpleasant news of the Pandavas' victories, and having understood the opinions of Duryodhana, Karna, and also Shakuni, Dhritarashtra, after reflecting for a long time, spoke these words to Sanjaya.
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि ।
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
96. śṛṇu saṁjaya me sarvaṁ na me'sūyitumarhasi ,
śrutavānasi medhāvī buddhimānprājñasaṁmataḥ.
śṛṇu saṃjaya me sarvaṃ na me asūyitum arhasi
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
Sanjaya, listen to all I have to say. You should not find fault with me, for you are learned, intelligent, wise, and respected by the discerning.
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये ।
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
97. na vigrahe mama matirna ca prīye kurukṣaye ,
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca.
na vigrahe mama matiḥ na ca prīye kurukṣaye
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
My inclination is not towards conflict, nor do I find joy in the destruction of the Kurus. I make no distinction between my own sons and Pandu's sons.
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ।
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥९८॥
98. vṛddhaṁ māmabhyasūyanti putrā manyuparāyaṇāḥ ,
ahaṁ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat ,
muhyantaṁ cānumuhyāmi duryodhanamacetanam.
vṛddhaṃ mām abhyasūyanti putrāḥ
manyuparāyaṇāḥ ahaṃ tu acakṣuḥ kārpaṇyāt
putraprītyā sahāmi tat muhyantaṃ
ca anumuhyāmi duryodhanam acetanam
My sons, who are consumed by anger, find fault with me, an old man. But I, who am blind, tolerate this situation out of weakness and love for my sons. And I become deluded along with the deluded and senseless Duryodhana.
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥९९॥
99. rājasūye śriyaṁ dṛṣṭvā pāṇḍavasya mahaujasaḥ ,
taccāvahasanaṁ prāpya sabhārohaṇadarśane.
rājasūye śriyam dṛṣṭvā pāṇḍavasya mahaujasaḥ
tat ca avahasanam prāpya sabhārohaṇadarśane
Having witnessed the glory and splendor of the mighty Pāṇḍava (Yudhiṣṭhira) at the Rājasūya sacrifice, and having endured that mockery at the time of entering the assembly hall...
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा ।
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥१००॥
100. amarṣitaḥ svayaṁ jetumaśaktaḥ pāṇḍavānraṇe ,
nirutsāhaśca saṁprāptuṁ śriyamakṣatriyo yathā ,
gāndhārarājasahitaśchadmadyūtamamantrayat.
amarṣitaḥ svayam jetum aśaktaḥ
pāṇḍavān raṇe niruttsāhaḥ ca samprāptum
śriyam akṣatriyaḥ yathā
gāndhārarājasahitaḥ chadmadyūtam amantrayat
Indignant, and himself unable to conquer the Pāṇḍavas in battle, and devoid of enthusiasm to achieve glory—like one who is not a Kṣatriya—he, accompanied by the King of Gāndhāra (Śakuni), instigated the deceptive game of dice.
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु ।
श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥१०१॥
101. tatra yadyadyathā jñātaṁ mayā saṁjaya tacchṛṇu ,
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ ,
tato jñāsyasi māṁ saute prajñācakṣuṣamityuta.
tatra yat yat yathā jñātam mayā saṃjaya
tat śṛṇu śrutvā hi mama vākyāni
buddhyā yuktāni tattvataḥ tataḥ jñāsyasi
mām saute prajñācakṣuṣam iti uta
O Sanjaya, listen now to whatever I have understood regarding that matter. Indeed, having truly heard my words, which are imbued with wisdom, then, O son of Suta, you will recognize me as one who possesses the eye of knowledge.
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥१०२॥
102. yadāśrauṣaṁ dhanurāyamya citraṁ; viddhaṁ lakṣyaṁ pātitaṁ vai pṛthivyām ,
kṛṣṇāṁ hṛtāṁ paśyatāṁ sarvarājñāṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam dhanuḥ āyamya citram
viddham lakṣyam pātitam vai pṛthivyām
kṛṣṇām hṛtām paśyatām sarvarājñām
tadā na āśaṃse vijayāya saṃjaya
O Sanjaya, when I heard that the extraordinary target was pierced by drawing the bow and it was made to fall to the ground, and that Krishna (Draupadi) was abducted while all the kings watched, then I lost hope for victory.
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥१०३॥
103. yadāśrauṣaṁ dvārakāyāṁ subhadrāṁ; prasahyoḍhāṁ mādhavīmarjunena ,
indraprasthaṁ vṛṣṇivīrau ca yātau; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam dvārakāyām subhadrām
prasahya ūḍhām mādhavīm arjunena
indraprastham vṛṣṇivīrau ca yātau
tadā na āśaṃse vijayāya saṃjaya
O Sanjaya, when I heard that Subhadrā, the daughter of Madhu, was forcibly carried away by Arjuna from Dvārakā, and that the two Vṛṣṇi heroes (Krishna and Arjuna) had departed for Indraprastha, then I lost hope for victory.
यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥१०४॥
104. yadāśrauṣaṁ devarājaṁ pravṛṣṭaṁ; śarairdivyairvāritaṁ cārjunena ,
agniṁ tathā tarpitaṁ khāṇḍave ca; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam devarājam pravṛṣṭam
śaraiḥ divyaiḥ vāritam ca arjunena
agnim tathā tarpitam khāṇḍave
ca tadā na āśaṃse vijayāya saṃjaya
O Sanjaya, when I heard that the king of gods (Indra), who was showering rain, was repelled by Arjuna with divine arrows, and that Agni was thus appeased in the Khāṇḍava forest, then I lost hope for victory.
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ॥१०५॥
105. yadāśrauṣaṁ hṛtarājyaṁ yudhiṣṭhiraṁ; parājitaṁ saubalenākṣavatyām ,
anvāgataṁ bhrātṛbhiraprameyai;stadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam hṛtarājyam yudhiṣṭhiram
parājitam saubalena akṣavatyām
anvāgatam bhrātṛbhiḥ aprameyauḥ
tadā na āśaṃse vijayāya saṃjaya
O Sanjaya, when I heard that Yudhishthira, whose kingdom was taken away, was defeated by the son of Subala (Shakuni) in the dice game, and that he was accompanied by his unparalleled brothers, then I lost hope for victory.
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय ॥१०६॥
106. yadāśrauṣaṁ draupadīmaśrukaṇṭhīṁ; sabhāṁ nītāṁ duḥkhitāmekavastrām ,
rajasvalāṁ nāthavatīmanāthava;ttadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam draupadīm aśrukāṇṭhīm
sabhām nītām duḥkhitām ekavastrām
rajasvalām nāthavatīm anāthavat
tadā na āśaṃse vijayāya saṃjaya
O Sanjaya, when I heard that Draupadi, tearful, distressed, wearing a single garment, and in her menses, was dragged into the assembly hall, and though she had protectors, she was treated as if she had none, then I lost hope for victory.
यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥१०७॥
107. yadāśrauṣaṁ vividhāstāta ceṣṭā; dharmātmanāṁ prasthitānāṁ vanāya ,
jyeṣṭhaprītyā kliśyatāṁ pāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vividhāḥ tāta ceṣṭāḥ
dharmātmanām prasthitānām vanāya
jyeṣṭhaprītyā kliśyatām pāṇḍavānām
tadā na āśaṃse vijayāya saṃjaya
O dear Sanjaya, when I heard of the various hardships faced by the righteous-minded Pāṇḍavas, who had set out for the forest, suffering due to their devotion to their eldest brother, then I lost hope for victory.
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥१०८॥
108. yadāśrauṣaṁ snātakānāṁ sahasrai;ranvāgataṁ dharmarājaṁ vanastham ,
bhikṣābhujāṁ brāhmaṇānāṁ mahātmanāṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam snātakānām sahasraiḥ
anvāgatam dharmarājam vanastham
bhikṣābhujām brāhmaṇānām mahātmanām
tadā na āśaṃse vijayāya saṃjaya
Sañjaya, when I heard that Dharmarāja, dwelling in the forest, was accompanied by thousands of *snātaka*s and great-souled Brahmins subsisting on alms, I then no longer hoped for victory.
यदाश्रौषमर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे ।
अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥१०९॥
109. yadāśrauṣamarjuno devadevaṁ; kirātarūpaṁ tryambakaṁ toṣya yuddhe ,
avāpa tatpāśupataṁ mahāstraṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam arjunaḥ devadevam
kirātarūpam tryambakam toṣya yuddhe
avāpa tat pāśupatam mahāstram
tadā na āśaṃse vijayāya saṃjaya
Sañjaya, when I heard that Arjuna, having pleased the god of gods, Tryambaka, who appeared in the form of a Kirāta, through battle, obtained that great Pāśupata weapon, I then no longer hoped for victory.
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ॥११०॥
110. yadāśrauṣaṁ tridivasthaṁ dhanaṁjayaṁ; śakrātsākṣāddivyamastraṁ yathāvat ,
adhīyānaṁ śaṁsitaṁ satyasaṁdhaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam tridivastham dhanaṃjayam
śakrāt sākṣāt divyam astram
yathāvat adhīyānam śaṃsitam satyasaṃdham
tadā na āśaṃse vijayāya saṃjaya
Sañjaya, when I heard that Dhanañjaya, dwelling in heaven, was properly learning divine weapons directly from Śakra, and that he was celebrated and true to his vows, I then no longer hoped for victory.
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ॥१११॥
111. yadāśrauṣaṁ vaiśravaṇena sārdhaṁ; samāgataṁ bhīmamanyāṁśca pārthān ,
tasmindeśe mānuṣāṇāmagamye; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vaiśravaṇena sārdham
samāgatam bhīmam anyān ca
pārthān tasmin deśe mānuṣāṇām agamye
tadā na āśaṃse vijayāya saṃjaya
Sañjaya, when I heard that Bhīma and the other Pārthas had met Vaiśravaṇa in that region inaccessible to humans, I then no longer hoped for victory.
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥११२॥
112. yadāśrauṣaṁ ghoṣayātrāgatānāṁ; bandhaṁ gandharvairmokṣaṇaṁ cārjunena ,
sveṣāṁ sutānāṁ karṇabuddhau ratānāṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam ghoṣayātrāgatānām
bandham gandharvaiḥ mokṣaṇam ca arjunena
sveṣām sutānām karṇabuddhau ratānām
tadā na āśaṃse vijayāya saṃjaya
Sañjaya, when I heard that my own sons, who had gone to the cattle festival and were devoted to Karna's counsel, were captured by the Gandharvas and then freed by Arjuna, I then no longer hoped for victory.
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्तदा नाशंसे विजयाय संजय ॥११३॥
113. yadāśrauṣaṁ yakṣarūpeṇa dharmaṁ; samāgataṁ dharmarājena sūta ,
praśnānuktānvibruvantaṁ ca samya;ktadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam yakṣarūpeṇa dharmam
samāgatam dharmarājena sūta
praśnān uktān vibruvantaṃ ca samyak
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that Dharma, in the form of a Yakṣa, had come together with Dharmarāja (Yudhiṣṭhira), and (that Dharmarāja) was answering the posed questions perfectly, then I lost all hope for victory.
यदाश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥११४॥
114. yadāśrauṣaṁ māmakānāṁ variṣṭhā;ndhanaṁjayenaikarathena bhagnān ,
virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam māmakānām variṣṭhān
dhanaṃjayena ekarathena bhagnān
virāṭarāṣṭre vasatā mahātmanā
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that our chief warriors had been defeated by the great-souled Dhananjaya (Arjuna), who was then residing in the Virāṭa kingdom and was riding alone on a single chariot, then I lost all hope for victory.
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥११५॥
115. yadāśrauṣaṁ satkṛtāṁ matsyarājñā; sutāṁ dattāmuttarāmarjunāya ,
tāṁ cārjunaḥ pratyagṛhṇātsutārthe; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam satkṛtām matsyarājñā
sutām dattām uttarām arjunāya
tām ca arjunaḥ pratyagṛhṇāt sutārthe
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that the daughter Uttara, honored by the King of Matsyas, was offered to Arjuna, and that Arjuna accepted her for the sake of his son (Abhimanyu), then I lost all hope for victory.
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥११६॥
116. yadāśrauṣaṁ nirjitasyādhanasya; pravrājitasya svajanātpracyutasya ,
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam nirjitasya adhanasya
pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that Yudhiṣṭhira, though defeated, dispossessed, exiled, and separated from his kinsmen, still commanded seven akṣauhiṇīs (divisions of army), then I lost all hope for victory.
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥११७॥
117. yadāśrauṣaṁ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya ,
ahaṁ draṣṭā brahmaloke sadeti; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam naranārāyaṇau tau
kṛṣṇārjunau vadato nāradasya
aham draṣṭā brahmaloke sadā iti
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard Nārada speaking of those two, Krishna and Arjuna, as Nara and Nārāyaṇa, saying, 'I always behold them in Brahmaloka (the world of Brahmā),' then I lost all hope for victory.
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ॥११८॥
118. yadāśrauṣaṁ mādhavaṁ vāsudevaṁ; sarvātmanā pāṇḍavārthe niviṣṭam ,
yasyemāṁ gāṁ vikramamekamāhu;stadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam mādhavam vāsudevam
sarvātmanā pāṇḍavārthe niviṣṭam
yasya imām gām vikramam ekam āhuḥ
tadā na āśaṃse vijayāya saṃjaya
When I heard that Madhava, Vasudeva, was completely dedicated to the cause of the Pandavas, and that people declare this entire earth to be his sole act of valor, then, O Sanjaya, I lost all hope for victory.
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥११९॥
119. yadāśrauṣaṁ karṇaduryodhanābhyāṁ; buddhiṁ kṛtāṁ nigrahe keśavasya ,
taṁ cātmānaṁ bahudhā darśayānaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam karṇaduryodhanābhyām
buddhim kṛtām nigrahe keśavasya
tam ca ātmānam bahudhā darśayānam
tadā na āśaṃse vijayāya saṃjaya
When I heard that Karna and Duryodhana had devised a plan to capture Keshava, and that Keshava revealed himself in many forms, then, O Sanjaya, I lost all hope for victory.
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय ॥१२०॥
120. yadāśrauṣaṁ vāsudeve prayāte; rathasyaikāmagratastiṣṭhamānām ,
ārtāṁ pṛthāṁ sāntvitāṁ keśavena; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vāsudeve prayāte
rathasya ekām agrataḥ tiṣṭhamānām
ārtām pṛthām sāntvitām keśavena
tadā na āśaṃse vijayāya saṃjaya
When I heard that, after Vasudeva had departed, the distressed Pritha stood alone in front of his chariot, having been consoled by Keshava, then, O Sanjaya, I lost all hope for victory.
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥१२१॥
121. yadāśrauṣaṁ mantriṇaṁ vāsudevaṁ; tathā bhīṣmaṁ śāṁtanavaṁ ca teṣām ,
bhāradvājaṁ cāśiṣo'nubruvāṇaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam mantriṇam vāsudevam
tathā bhīṣmam śāntanavam ca teṣām
bhāradvājam ca āśiṣaḥ anubruvāṇam
tadā na āśaṃse vijayāya saṃjaya
When I heard that Vasudeva was a counselor, and also about Bhishma, the son of Shantanu, and that Bhāradvāja (Drona) was uttering blessings for them, then, O Sanjaya, I lost all hope for victory.
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय संजय ॥१२२॥
122. yadāśrauṣaṁ karṇa uvāca bhīṣmaṁ; nāhaṁ yotsye yudhyamāne tvayīti ,
hitvā senāmapacakrāma caiva; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam karṇaḥ uvāca bhīṣmam
na aham yotsye yudhyamāne tvayi
iti hitvā senām apacakrāma ca eva
tadā na āśaṃse vijayāya saṃjaya
When I heard that Karna told Bhishma, 'I will not fight while you are engaged in battle,' and that he (Karna) then abandoned the army and withdrew, then, O Sanjaya, I lost all hope for victory.
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥१२३॥
123. yadāśrauṣaṁ vāsudevārjunau tau; tathā dhanurgāṇḍivamaprameyam ,
trīṇyugravīryāṇi samāgatāni; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vāsudevārjunau tau
tathā dhanuḥ gāṇḍīvam aprameyam
trīṇi ugravīryāṇi samāgatāni
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that those two, Vāsudeva and Arjuna, along with the incomparable bow Gāṇḍīva—these three mighty powers—had assembled, then I no longer hoped for victory.
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥१२४॥
124. yadāśrauṣaṁ kaśmalenābhipanne; rathopasthe sīdamāne'rjune vai ,
kṛṣṇaṁ lokāndarśayānaṁ śarīre; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam kaśmalena abhipanne
rathopasthe sīdamāne arjune vai
kṛṣṇam lokān darśayānam śarīre
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that Arjuna, overcome by delusion and despondent, was sinking onto his chariot seat, and Kṛṣṇa was indeed showing him the worlds within his own body, then I no longer hoped for victory.
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते दृश्यरूपस्तदा नाशंसे विजयाय संजय ॥१२५॥
125. yadāśrauṣaṁ bhīṣmamamitrakarśanaṁ; nighnantamājāvayutaṁ rathānām ,
naiṣāṁ kaścidvadhyate dṛśyarūpa;stadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam bhīṣmam amitrakarśanam
nighnantam ājau ayutam rathānām
na eṣām kaścit vadhyate dṛśyarūpaḥ
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that Bhīṣma, the destroyer of enemies, was slaying ten thousand chariots in battle, and yet no prominent warrior among them was slain, then I no longer hoped for victory.
यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥१२६॥
126. yadāśrauṣaṁ bhīṣmamatyantaśūraṁ; hataṁ pārthenāhaveṣvapradhṛṣyam ,
śikhaṇḍinaṁ purataḥ sthāpayitvā; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam bhīṣmam atyantaśūram
hatam pārthena āhaveṣu apradhṛṣyam
śikhaṇḍinam purataḥ sthāpayitvā
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that the exceedingly brave Bhīṣma, who was invincible in battles, had been killed by Pārtha (Arjuna) after placing Śikhaṇḍin in front, then I no longer hoped for victory.
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ॥१२७॥
127. yadāśrauṣaṁ śaratalpe śayānaṁ; vṛddhaṁ vīraṁ sāditaṁ citrapuṅkhaiḥ ,
bhīṣmaṁ kṛtvā somakānalpaśeṣāṁ;stadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam śaratatpalpe śayānam
vṛddham vīram sāditam citrapuṅkhaiḥ
bhīṣmam kṛtvā somakān alpaśeṣān
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that the aged hero Bhīṣma was lying on a bed of arrows, struck down by well-feathered shafts, after he had reduced the Somakas to a mere few, then I no longer hoped for victory.
यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥१२८॥
128. yadāśrauṣaṁ śāṁtanave śayāne; pānīyārthe coditenārjunena ,
bhūmiṁ bhittvā tarpitaṁ tatra bhīṣmaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam śāntanave śayāne
pānīyārthe coditena arjunena bhūmim
bhittvā tarpitam tatra bhīṣmam
tadā na āśaṃse vijayāya saṃjaya
When I heard that Bhīṣma, son of Śāntanu, while lying [wounded on the battlefield], was satisfied with water provided by Arjuna—who, being requested for water, had pierced the earth [to bring it forth]—then, Sañjaya, I lost all hope for victory.
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्माञ्श्वापदा व्याभषन्तस्तदा नाशंसे विजयाय संजय ॥१२९॥
129. yadāśrauṣaṁ śukrasūryau ca yuktau; kaunteyānāmanulomau jayāya ,
nityaṁ cāsmāñśvāpadā vyābhaṣanta;stadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam śukrasūryau ca yuktau
kaunteyānām anulomau jayāya
nityaṃ ca asmān śvāpadāḥ vyābhaṣantaḥ
tadā na āśaṃse vijayāya saṃjaya
When I heard that the planets Śukra and Sūrya were auspiciously conjoined, favoring the Pāṇḍavas for victory, and that wild beasts constantly howled at us, then, Sañjaya, I lost all hope for victory.
यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय संजय ॥१३०॥
130. yadā droṇo vividhānastramārgā;nvidarśayansamare citrayodhī ,
na pāṇḍavāñśreṣṭhatamānnihanti; tadā nāśaṁse vijayāya saṁjaya.
yadā droṇaḥ vividhān astramārgān
vidarśayan samare citrayodhī
na pāṇḍavān śreṣṭhatamān nihanti
tadā na āśaṃse vijayāya saṃjaya
When I heard that Droṇa, a marvelous warrior who displayed various methods of weaponcraft in battle, still did not slay the most excellent Pāṇḍavas, then, Sañjaya, I lost all hope for victory.
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥१३१॥
131. yadāśrauṣaṁ cāsmadīyānmahārathā;nvyavasthitānarjunasyāntakāya ,
saṁśaptakānnihatānarjunena; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam ca asmadīyān mahārathān
vyavasthitān arjunasya
antakāya saṃśaptakān nihatān arjunena
tadā na āśaṃse vijayāya saṃjaya
When I heard that our great charioteers, the Saṃśaptakas, who were arrayed [to bring about] Arjuna's death, were themselves slain by Arjuna, then, Sañjaya, I lost all hope for victory.
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥१३२॥
132. yadāśrauṣaṁ vyūhamabhedyamanyai;rbhāradvājenāttaśastreṇa guptam ,
bhittvā saubhadraṁ vīramekaṁ praviṣṭaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vyūham abhedyam anyaiḥ
bhāradvājena āttaśastreṇa guptam
bhittvā saubhadram vīram ekam praviṣṭam
tadā na āśaṃse vijayāya saṃjaya
When I heard that the valiant Saubhadra, Abhimanyu, had single-handedly broken into that battle formation which was impenetrable to others and guarded by Droṇa, the son of Bhāradvāja, who was fully armed, then, Sañjaya, I lost all hope for victory.
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय ॥१३३॥
133. yadābhimanyuṁ parivārya bālaṁ; sarve hatvā hṛṣṭarūpā babhūvuḥ ,
mahārathāḥ pārthamaśaknuvanta;stadā nāśaṁse vijayāya saṁjaya.
yadā abhimanyum parivārya bālam
sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aśaknuvantaḥ
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when all the great charioteers, unable to defeat Pārtha (Arjuna), surrounded the boy Abhimanyu and killed him, becoming joyful at his death, then I lost all hope for victory.
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥१३४॥
134. yadāśrauṣamabhimanyuṁ nihatya; harṣānmūḍhānkrośato dhārtarāṣṭrān ,
krodhaṁ muktaṁ saindhave cārjunena; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam abhimanyum nihatya
harṣāt mūḍhān krośataḥ dhārtarāṣṭrān
krodham muktam saindhave ca arjunena
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard the sons of Dhṛtarāṣṭra, deluded by joy, shouting after killing Abhimanyu, and (when I heard) that Arjuna had unleashed his wrath against Jayadratha, then I lost all hope for victory.
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥१३५॥
135. yadāśrauṣaṁ saindhavārthe pratijñāṁ; pratijñātāṁ tadvadhāyārjunena ,
satyāṁ nistīrṇāṁ śatrumadhye ca tena; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam saindhavārthe pratijñām
pratijñātām tadvadhāya arjunena
satyām nistīrṇām śatrumadhye ca
tena tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that the vow made by Arjuna to kill Jayadratha had truly been fulfilled by him in the midst of his enemies, then I lost all hope for victory.
यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥१३६॥
136. yadāśrauṣaṁ śrāntahaye dhanaṁjaye; muktvā hayānpāyayitvopavṛttān ,
punaryuktvā vāsudevaṁ prayātaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam śrāntahaye dhanaṃjaye
muktvā hayān pāyayitvā upavṛttān
punar yuktvā vāsudevam prayātam
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that Dhananjaya, whose horses were weary, having unyoked and watered the refreshed horses and yoked them again, and that Vāsudeva then proceeded with the chariot, then I lost all hope for victory.
यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन ।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ॥१३७॥
137. yadāśrauṣaṁ vāhaneṣvāśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena ,
sarvānyodhānvāritānarjunena; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vāhaneṣu āśvasatsu
rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena
tadā na āśaṃse vijayāya saṃjaya
O Sañjaya, when I heard that all the warriors were stopped by Arjuna, who was standing on the chariot platform with his Gaṇḍīva bow while his horses were recuperating, then I lost all hope for victory.
यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥१३८॥
138. yadāśrauṣaṁ nāgabalairdurutsahaṁ; droṇānīkaṁ yuyudhānaṁ pramathya ,
yātaṁ vārṣṇeyaṁ yatra tau kṛṣṇapārthau; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam nāgabalaiḥ durutsaham
droṇānīkam yuyudhānam pramathya
yātam vārṣṇeyam yatra tau kṛṣṇapārthau
tadā na āśaṃse vijayāya saṃjaya
O Saṃjaya, when I heard that Yuyudhāna, the Vṛṣṇi warrior, having crushed Droṇa's army—an army formidable even with elephant forces—had then gone to where Krishna and Arjuna were, at that moment I lost all hope for victory.
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥१३९॥
139. yadāśrauṣaṁ karṇamāsādya muktaṁ; vadhādbhīmaṁ kutsayitvā vacobhiḥ ,
dhanuṣkoṭyā tudya karṇena vīraṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam karṇam āsādya muktam
vadhāt bhīmam kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīram
tadā na āśaṃse vijayāya saṃjaya
O Saṃjaya, when I heard that Karṇa, having confronted Bhīma, released him from death after reviling him with words and prodding that hero with the tip of his bow, then I lost all hope for victory.
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥१४०॥
140. yadā droṇaḥ kṛtavarmā kṛpaśca; karṇo drauṇirmadrarājaśca śūraḥ ,
amarṣayansaindhavaṁ vadhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā droṇaḥ kṛtavarmā kṛpaḥ ca
karṇaḥ drauṇiḥ madrarājaḥ ca śūraḥ
amarṣayan saindhavam vadhyamānam
tadā na āśaṃse vijayāya saṃjaya
O Saṃjaya, when I heard that Droṇa, Kṛtavarmā, Kṛpa, Karṇa, Drauṇi, and the brave King of Madra (Śalya) allowed Saṃdhava to be killed, then I lost all hope for victory.
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥१४१॥
141. yadāśrauṣaṁ devarājena dattāṁ; divyāṁ śaktiṁ vyaṁsitāṁ mādhavena ,
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam devarājena dattām
divyām śaktim vyaṃsitām mādhavena
ghaṭotkace rākṣase ghorarūpe
tadā na āśaṃse vijayāya saṃjaya
O Saṃjaya, when I heard that the divine spear, granted by Indra, had been wasted by Krishna on Ghaṭotkaca, the terrifying demon, then I lost all hope for victory.
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥१४२॥
142. yadāśrauṣaṁ karṇaghaṭotkacābhyāṁ; yuddhe muktāṁ sūtaputreṇa śaktim ,
yayā vadhyaḥ samare savyasācī; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam karṇaghaṭotkacābhyām
yuddhe muktām sūtaputreṇa śaktim
yayā vadhyaḥ samare savyasācī
tadā na āśaṃse vijayāya saṃjaya
O Saṃjaya, when I heard that the spear, with which Savyasācin (Arjuna) was meant to be killed in battle, had been discharged by Karṇa, the son of the charioteer, during the battle between Karṇa and Ghaṭotkaca, then I lost all hope for victory.
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥१४३॥
143. yadāśrauṣaṁ droṇamācāryamekaṁ; dhṛṣṭadyumnenābhyatikramya dharmam ,
rathopasthe prāyagataṁ viśastaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam droṇam ācāryam ekam
dhṛṣṭadyumnena abhyatikramya
dharmam rathopasthe prāyagatam viśastam
tadā na āśaṃse vijayāya saṃjaya
When I heard that the lone teacher Drona, who had resorted to a vow of fasting unto death while seated in his chariot, was slain by Dhrishtadyumna, who had transgressed the principles of dharma, then, O Sanjaya, I gave up all hope for victory.
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये ।
समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥१४४॥
144. yadāśrauṣaṁ drauṇinā dvairathasthaṁ; mādrīputraṁ nakulaṁ lokamadhye ,
samaṁ yuddhe pāṇḍavaṁ yudhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam drauṇinā dvairathastham
mādrīputram nakulam lokamadhye
samam yuddhe pāṇḍavam yudhyamānam
tadā na āśaṃse vijayāya saṃjaya
When I heard that Nakula, the son of Madri and a Pandava, was fairly fighting in a chariot duel against Drona's son amidst the multitude of warriors, then, O Sanjaya, I gave up all hope for victory.
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥१४५॥
145. yadā droṇe nihate droṇaputro; nārāyaṇaṁ divyamastraṁ vikurvan ,
naiṣāmantaṁ gatavānpāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā droṇe nihate droṇaputraḥ
nārāyaṇam divyam astram vikurvan
na eṣām antam gatavān pāṇḍavānām
tadā na āśaṃse vijayāya saṃjaya
When Drona was killed, and Drona's son, even after deploying the divine Narayana weapon, could not bring about the end of those Pandavas, then, O Sanjaya, I gave up all hope for victory.
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥१४६॥
146. yadāśrauṣaṁ karṇamatyantaśūraṁ; hataṁ pārthenāhaveṣvapradhṛṣyam ,
tasminbhrātṝṇāṁ vigrahe devaguhye; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam karṇam atyantaśūram
hatam pārthena āhaveṣu apradhṛṣyam
tasmin bhrātṝṇām vigrahe devaguhye
tadā na āśaṃse vijayāya saṃjaya
When I heard that Karna, who was exceedingly valiant and unconquerable in battles, was slain by Partha in that conflict of brothers, which was a divine secret, then, O Sanjaya, I gave up all hope for victory.
यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय ॥१४७॥
147. yadāśrauṣaṁ droṇaputraṁ kṛpaṁ ca; duḥśāsanaṁ kṛtavarmāṇamugram ,
yudhiṣṭhiraṁ śūnyamadharṣayantaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam droṇaputram kṛpam
ca duḥśāsanam kṛtavarmāṇam ugram
yudhiṣṭhiram śūnyam adharṣayantam
tadā na āśaṃse vijayāya saṃjaya
When I heard that Drona's son, Kripa, Duhshasana, and the formidable Kritavarma were assailing Yudhishthira, who was alone and unprotected, then, O Sanjaya, I gave up all hope for victory.
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ॥१४८॥
148. yadāśrauṣaṁ nihataṁ madrarājaṁ; raṇe śūraṁ dharmarājena sūta ,
sadā saṁgrāme spardhate yaḥ sa kṛṣṇaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam nihatam madrarājam
raṇe śūram dharmarājena sūta | sadā
saṅgrāme spardhate yaḥ saḥ kṛṣṇam
tadā na āśaṃse vijayāya sañjaya
O Sūta, O Sañjaya, when I heard that the brave King of Madras, Śalya, who always contended with Kṛṣṇa in battle, was slain in battle by Dharmarāja (Yudhiṣṭhira), then I lost all hope for victory.
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥१४९॥
149. yadāśrauṣaṁ kalahadyūtamūlaṁ; māyābalaṁ saubalaṁ pāṇḍavena ,
hataṁ saṁgrāme sahadevena pāpaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam kalahadyūtamūlam
māyābalam saubalam pāṇḍavena |
hatam saṅgrāme sahadevena pāpam
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that the sinful son of Subala (Śakuni), whose power was trickery and whose origin was the dice game of discord, was slain in battle by Sahadeva, a Pāṇḍava, then I lost all hope for victory.
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ॥१५०॥
150. yadāśrauṣaṁ śrāntamekaṁ śayānaṁ; hradaṁ gatvā stambhayitvā tadambhaḥ ,
duryodhanaṁ virathaṁ bhagnadarpaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam śrāntam ekam śayānam
hradam gatvā stambhayitvā tat ambhaḥ
| duryodhanam viratham bhagnadarpam
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that Duryodhana, exhausted, alone, and deprived of his chariot, had gone to a lake, stopped its waters, and was resting there with his pride broken, then I lost all hope for victory.
यदाश्रौषं पाण्डवांस्तिष्ठमानान्गङ्गाह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥१५१॥
151. yadāśrauṣaṁ pāṇḍavāṁstiṣṭhamānā;ngaṅgāhrade vāsudevena sārdham ,
amarṣaṇaṁ dharṣayataḥ sutaṁ me; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam pāṇḍavān tiṣṭhamānān
gaṅgāhrade vāsudevena sārdham
| amarṣaṇam dharṣayataḥ sutam me
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that the Pāṇḍavas, standing by the Gaṅgā lake together with Vāsudeva (Kṛṣṇa), were challenging my impatient son, then I lost all hope for victory.
यदाश्रौषं विविधांस्तात मार्गान्गदायुद्धे मण्डलं संचरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥१५२॥
152. yadāśrauṣaṁ vividhāṁstāta mārgā;ngadāyuddhe maṇḍalaṁ saṁcarantam ,
mithyā hataṁ vāsudevasya buddhyā; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam vividhān tāta mārgān
gadāyuddhe maṇḍalam sañcarantam
| mithyā hatam vāsudevasya buddhyā
tadā na āśaṃse vijayāya sañjaya
O Sañjaya, when I heard that (my son), who was moving in various circular paths in the mace fight, was unfairly slain due to Vāsudeva's (Kṛṣṇa's) stratagem, then I lost all hope for victory.
यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥१५३॥
153. yadāśrauṣaṁ droṇaputrādibhistai;rhatānpāñcālāndraupadeyāṁśca suptān ,
kṛtaṁ bībhatsamayaśasyaṁ ca karma; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam droṇaputrādibhiḥ taiḥ
hatān pāñcālān draupadeyān ca suptān
| kṛtam bībhatsam ayaśasyam ca
karma tadā na āśaṃse vijayāya saṃjaya
When I heard, O Saṃjaya, that the Pāñcālas and Draupadī's sons had been killed in their sleep by those led by Droṇa's son, and that such a heinous and infamous act had been committed, then I no longer hoped for victory.
यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ॥१५४॥
154. yadāśrauṣaṁ bhīmasenānuyātena; aśvatthāmnā paramāstraṁ prayuktam ,
kruddhenaiṣīkamavadhīdyena garbhaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam bhīmasenānuyātena
aśvatthāmnā paramāstram prayuktam |
kruddhena aiṣīkam avadhīt yena
garbham tadā na āśaṃse vijayāya saṃjaya
When I heard, O Saṃjaya, that the supreme weapon had been discharged by Aśvatthāmā, who was being pursued by Bhīmasena, and that by the enraged (Aśvatthāmā), an embryo was killed with that Aiṣīka weapon, then I no longer hoped for victory.
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥१५५॥
155. yadāśrauṣaṁ brahmaśiro'rjunena; muktaṁ svastītyastramastreṇa śāntam ,
aśvatthāmnā maṇiratnaṁ ca dattaṁ; tadā nāśaṁse vijayāya saṁjaya.
yadā aśrauṣam brahmaśiraḥ arjunena
muktam svasti iti astram astreṇa
śāntam | aśvatthāmnā maṇiratnam ca
dattam tadā na āśaṃse vijayāya saṃjaya
When I heard, O Saṃjaya, that the Brahmāśira weapon released by Arjuna was pacified by (Arjuna's) weapon with the words 'for welfare!', and that the jewel from his head was given by Aśvatthāmā, then I no longer hoped for victory.
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।
द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ॥१५६॥
156. yadāśrauṣaṁ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre ,
dvaipāyanaḥ keśavo droṇaputraṁ; paraspareṇābhiśāpaiḥ śaśāpa.
yadā aśrauṣam droṇaputreṇa garbhe
vairāṭyāḥ vai pātyamāne mahāstre
| dvaipāyanaḥ keśavaḥ droṇaputram
paraspareṇa abhiśāpaiḥ śaśāpa
When I heard that by Droṇa's son, a great weapon was being cast upon the embryo of Virāṭa's daughter, then Vyāsa and Keśava (Kṛṣṇa) cursed Droṇa's son with mutual curses.
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥१५७॥
157. śocyā gāndhārī putrapautrairvihīnā; tathā vadhvaḥ pitṛbhirbhrātṛbhiśca ,
kṛtaṁ kāryaṁ duṣkaraṁ pāṇḍaveyaiḥ; prāptaṁ rājyamasapatnaṁ punastaiḥ.
śocyā gāndhārī putrapautraiḥ vihīnā
tathā vadhvaḥ pitṛbhiḥ bhrātṛbhiḥ ca
| kṛtam kāryam duṣkaram pāṇḍaveyaiḥ
prāptam rājyam asapatnam punaḥ taiḥ
Gāndhārī is indeed pitiable, deprived of her sons and grandsons, and similarly, the daughters-in-law are deprived of their fathers and brothers. A most difficult task was accomplished by the Pāṇḍavas, and by them, the unrivaled kingdom was obtained once again.
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
158. kaṣṭaṁ yuddhe daśa śeṣāḥ śrutā me; trayo'smākaṁ pāṇḍavānāṁ ca sapta ,
dvyūnā viṁśatirāhatākṣauhiṇīnāṁ; tasminsaṁgrāme vigrahe kṣatriyāṇām.
kaṣṭam yuddhe daśa śeṣāḥ śrutā me
trayaḥ asmākam pāṇḍavānām ca sapta
| dvyūnā viṃśatiḥ āhatākṣauhiṇīnām
tasmin saṃgrāme vigrahe kṣatriyāṇām
Alas, in this war, I heard that only ten remained alive: three from our side and seven from the Pāṇḍavas' side. Eighteen akṣauhiṇīs of kṣatriyas were slain in that great conflict.
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥१५९॥
159. tamasā tvabhyavastīrṇo moha āviśatīva mām ,
saṁjñāṁ nopalabhe sūta mano vihvalatīva me.
tamasā tu abhyavastīrṇaḥ mohaḥ āviśati iva mām |
saṃjñām na upalabhe sūta manaḥ vihvalati iva me
Indeed, overwhelmed by darkness, delusion seems to enter me, O Sūta (Sañjaya). I do not perceive my senses, and my mind seems to falter.
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥१६०॥
160. ityuktvā dhṛtarāṣṭro'tha vilapya bahuduḥkhitaḥ ,
mūrcchitaḥ punarāśvastaḥ saṁjayaṁ vākyamabravīt.
iti uktvā dhṛtarāṣṭraḥ atha vilapya bahuduḥkhitaḥ
| mūrcchitaḥ punaḥ āśvastaḥ saṃjayam vākyam abravīt
Having spoken thus, Dhṛtarāṣṭra, greatly distressed, lamented. Then, having fainted and recovered, he spoke these words to Sañjaya.
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥१६१॥
161. saṁjayaivaṁgate prāṇāṁstyaktumicchāmi māciram ,
stokaṁ hyapi na paśyāmi phalaṁ jīvitadhāraṇe.
saṃjaya evam gate prāṇān tyaktum icchāmi mā ciram
| stokam hi api na paśyāmi phalam jīvitadhāraṇe
O Sanjaya, with things having come to such a pass, I wish to give up my life without delay. Indeed, I do not see even a little benefit in continuing to live.
तं तथावादिनं दीनं विलपन्तं महीपतिम् ।
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥१६२॥
162. taṁ tathāvādinaṁ dīnaṁ vilapantaṁ mahīpatim ,
gāvalgaṇiridaṁ dhīmānmahārthaṁ vākyamabravīt.
tam tathā vādinam dīnam vilapantam mahīpatim |
gāvalgaṇiḥ idam dhīmān mahārtham vākyam abravīt
To that king, who was speaking thus, distressed and lamenting, the wise Gāvalgaṇi (Sañjaya) spoke these profound words.
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् ।
द्वैपायनस्य वदतो नारदस्य च धीमतः ॥१६३॥
163. śrutavānasi vai rājño mahotsāhānmahābalān ,
dvaipāyanasya vadato nāradasya ca dhīmataḥ.
śrutavān asi vai rājñaḥ mahotsāhān mahābalān
dvaipāyanasya vadataḥ nāradasya ca dhīmataḥ
Indeed, you have heard from Dvaipāyana and the wise Narada about kings who were greatly enthusiastic and mighty.
महत्सु राजवंशेषु गुणैः समुदितेषु च ।
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥१६४॥
164. mahatsu rājavaṁśeṣu guṇaiḥ samuditeṣu ca ,
jātāndivyāstraviduṣaḥ śakrapratimatejasaḥ.
mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ śakrapratimatejasaḥ
Born in great royal lineages and endowed with virtues, they (the kings) were knowledgeable in divine weapons and possessed splendor comparable to Indra.
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ।
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥१६५॥
165. dharmeṇa pṛthivīṁ jitvā yajñairiṣṭvāptadakṣiṇaiḥ ,
asmiँlloke yaśaḥ prāpya tataḥ kālavaśaṁ gatāḥ.
dharmeṇa pṛthivīṃ jitvā yajñaiḥ iṣṭvā āptadakṣiṇaiḥ
asmin loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
Having conquered the earth through righteousness, having performed sacrifices with generous offerings, and having attained fame in this world, they then succumbed to the sway of time (passed away).
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् ।
सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥१६६॥
166. vainyaṁ mahārathaṁ vīraṁ sṛñjayaṁ jayatāṁ varam ,
suhotraṁ rantidevaṁ ca kakṣīvantaṁ tathauśijam.
vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathā auśijam
(You have heard about) Vainya, the great warrior and hero; Sañjaya, the foremost among victors; Suhotra; Rantideva; Kakṣīvat; and Auśija.
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् ।
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥१६७॥
167. bāhlīkaṁ damanaṁ śaibyaṁ śaryātimajitaṁ jitam ,
viśvāmitramamitraghnamambarīṣaṁ mahābalam.
bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitam jitam
viśvāmitram amitragnam ambarīṣam mahābalam
(You have heard about) Bāhlīka, Damana, Śaibya, Śaryāti (who was both unconquered and victorious), Viśvāmitra (the slayer of foes), and Ambarīṣa (the mighty).
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
168. maruttaṁ manumikṣvākuṁ gayaṁ bharatameva ca ,
rāmaṁ dāśarathiṁ caiva śaśabinduṁ bhagīratham.
maruttam manum ikṣvākum gayam bharatam eva ca
rāmam dāśarathim ca eva śaśabindum bhagīratham
Marutta, Manu, Ikshvaku, Gaya, and Bharata; also Rama, the son of Dasharatha, and Shasabindu, and Bhagiratha (are recounted).
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥१६९॥
169. yayātiṁ śubhakarmāṇaṁ devairyo yājitaḥ svayam ,
caityayūpāṅkitā bhūmiryasyeyaṁ savanākarā.
yayātim śubhakarmāṇam devaiḥ yaḥ yājitaḥ svayam
caityayūpāṅkitā bhūmiḥ yasya iyam savanākarā
Yayati, the performer of auspicious deeds, who himself was caused to perform sacrifices by the gods, and whose earth is marked by memorial sacrificial posts and abounds in sacrificial sites.
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
170. iti rājñāṁ caturviṁśannāradena surarṣiṇā ,
putraśokābhitaptāya purā śaibyāya kīrtitāḥ.
iti rājñām caturviṃśan nāradena surarṣiṇā
putraśokābhitaptāya purā śaibyāya kīrtitāḥ
Thus, these twenty-four kings were recounted by Narada, the divine sage, long ago to Shaibya, who was tormented by the grief of losing his son.
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥१७१॥
171. tebhyaścānye gatāḥ pūrvaṁ rājāno balavattarāḥ ,
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ.
tebhyaḥ ca anye gatāḥ pūrvam rājānaḥ balavattarāḥ
mahārathāḥ mahātmānaḥ sarvaiḥ samuditāḥ guṇaiḥ
And other kings, even more powerful than them, great warriors and noble-souled, endowed with all virtues, have passed away before.
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः ।
अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥१७२॥
172. pūruḥ kururyaduḥ śūro viṣvagaśvo mahādhṛtiḥ ,
anenā yuvanāśvaśca kakutstho vikramī raghuḥ.
pūruḥ kuruḥ yaduḥ śūraḥ viṣvagaśvaḥ mahādhṛtiḥ
anenā yuvanāśvaḥ ca kakutsthaḥ vikramī raghuḥ
Puru, Kuru, Yadu, Shura, Vishvagasva, Mahadhriti, Anena, Yuvanashva, Kakutstha, and the valiant Raghu (are other kings).
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥१७३॥
173. vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ ,
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ.
vijitī vītihotraḥ ca bhavaḥ śvetaḥ bṛhadguruḥ
uśīnaraḥ śatarathaḥ kaṅkaḥ duliduhaḥ drumaḥ
Vijiti, Vītihotra, Bhava, Śveta, Bṛhadguru, Uśīnara, Śataratha, Kaṅka, Duliduha, and Druma.
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥१७४॥
174. dambhodbhavaḥ paro venaḥ sagaraḥ saṁkṛtirnimiḥ ,
ajeyaḥ paraśuḥ puṇḍraḥ śaṁbhurdevāvṛdho'naghaḥ.
dambhodbhavaḥ paraḥ venaḥ sagaraḥ saṃkṛtiḥ nimiḥ
ajeyaḥ paraśuḥ puṇḍraḥ śaṃbhuḥ devāvṛdhaḥ anaghaḥ
Dambhodbhava, Para, Vena, Sagara, Saṃkṛti, Nimi, Ajeya, Paraśu, Puṇḍra, Śaṃbhu, Devāvṛdha, and Anagha.
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥१७५॥
175. devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ ,
mahotsāho vinītātmā sukraturnaiṣadho nalaḥ.
devāhvayaḥ supratimaḥ supratīkaḥ bṛhadrathaḥ
mahotsāhaḥ vinītātmā sukratuḥ naiṣadhaḥ nalaḥ
Devāhvaya, Supratima, Supratīka, Bṛhadratha, Mahotsāha, Vinītātmā, Sukratu, Naiṣadha, and Nala.
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
176. satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ ,
jānujaṅgho'naraṇyo'rkaḥ priyabhṛtyaḥ śubhavrataḥ.
satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānujanghaḥ anaraṇyaḥ arkaḥ priyabhṛtyaḥ śubhavrataḥ
Satyavrata, Śāntabhaya, Sumitra, Subala, Prabhu, Jānujangha, Anaraṇya, Arka, Priyabhṛtya, and Śubhavrata.
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥१७७॥
177. balabandhurnirāmardaḥ ketuśṛṅgo bṛhadbalaḥ ,
dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ.
balabandhuḥ nirāmardaḥ ketuśṛṅgaḥ bṛhadbalaḥ
dhṛṣṭaketuḥ bṛhatketuḥ dīptaketuḥ nirāmayaḥ
Balabandhu, Nirāmarda, Ketuśṛṅga, Bṛhadbala, Dhṛṣṭaketu, Bṛhatketu, Dīptaketu, and Nirāmaya.
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
178. avikṣitprabalo dhūrtaḥ kṛtabandhurdṛḍheṣudhiḥ ,
mahāpurāṇaḥ saṁbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ.
avikṣit prabalaḥ dhūrtaḥ kṛtabandhuḥ dṛḍheṣudhiḥ
mahāpurāṇaḥ sambhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
Avikṣit, Prabala, Dhūrta, Kṛtabandhu, Dṛḍheṣudhi, Mahāpurāṇa, Sambhāvya, Pratyaṅga, Parahā, and Śruti are among those mentioned.
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।
श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥१७९॥
179. ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ ,
śrūyante'yutaśaścānye saṁkhyātāścāpi padmaśaḥ.
ete ca anye ca bahavaḥ śataśaḥ atha sahasraśaḥ
śrūyante ayutaśaḥ ca anye saṅkhyātāḥ ca api padmaśaḥ
These and many others, numbering by hundreds and by thousands, are heard of. Still others are counted by ten thousands, and even by millions.
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥१८०॥
180. hitvā suvipulānbhogānbuddhimanto mahābalāḥ ,
rājāno nidhanaṁ prāptāstava putrairmahattamāḥ.
hitvā suvipulān bhogān buddhimantaḥ mahābalāḥ
rājānaḥ nidhanam prāptāḥ tava putraiḥ mahattamāḥ
Intelligent, immensely powerful, and truly great kings, despite having relinquished vast enjoyments, met their demise at the hands of your sons.
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥१८१॥
181. yeṣāṁ divyāni karmāṇi vikramastyāga eva ca ,
māhātmyamapi cāstikyaṁ satyatā śaucamārjavam.
yeṣām divyāni karmāṇi vikramaḥ tyāgaḥ eva ca
māhātmyam api ca āstikyam satyatā śaucam ārjavam
Whose divine deeds, valor, and indeed generosity, whose greatness, and also faith in the sacred, truthfulness, purity, and integrity...
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥१८२॥
182. vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ ,
sarvarddhiguṇasaṁpannāste cāpi nidhanaṁ gatāḥ.
vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
sarvarddhiguṇasampannāḥ te ca api nidhanam gatāḥ
These [deeds and virtues] are recounted in the world by the learned, by ancient texts, and by the best of poets. Even those who were endowed with all prosperity and excellent qualities eventually met their demise.
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥१८३॥
183. tava putrā durātmānaḥ prataptāścaiva manyunā ,
lubdhā durvṛttabhūyiṣṭhā na tāñśocitumarhasi.
tava putrāḥ durātmānaḥ prataptāḥ ca eva manyunā
lubdhāḥ durvṛttabhūyiṣṭhāḥ na tān śocitum arhasi
Your sons are evil-minded, tormented by anger, greedy, and predominantly wicked. You should not grieve for them.
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥१८४॥
184. śrutavānasi medhāvī buddhimānprājñasaṁmataḥ ,
yeṣāṁ śāstrānugā buddhirna te muhyanti bhārata.
śrutavān asi medhāvī buddhimān prājñasammataḥ
yeṣām śāstrānugā buddhiḥ na te muhyanti bhārata
You are learned, intelligent, wise, and respected by the discerning. Those whose intellect follows the scriptures do not become deluded, O Bhārata.
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥१८५॥
185. nigrahānugrahau cāpi viditau te narādhipa ,
nātyantamevānuvṛttiḥ śrūyate putrarakṣaṇe.
nigrahānugrahau ca api viditau te narādhipa na
atyantam eva anuvṛttiḥ śrūyate putrarakṣaṇe
O king, both restraint and favor are known to you. Excessive indulgence in protecting sons is not heard of (as wise or appropriate).
भवितव्यं तथा तच्च नातः शोचितुमर्हसि ।
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥१८६॥
186. bhavitavyaṁ tathā tacca nātaḥ śocitumarhasi ,
daivaṁ prajñāviśeṣeṇa ko nivartitumarhati.
bhavitavyam tathā tat ca na ataḥ śocitum arhasi
daivam prajñāviśeṣeṇa kaḥ nivartitum arhati
What is destined to happen, happens; therefore, you should not grieve. Who can prevent fate with special intelligence?
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥१८७॥
187. vidhātṛvihitaṁ mārgaṁ na kaścidativartate ,
kālamūlamidaṁ sarvaṁ bhāvābhāvau sukhāsukhe.
vidhātṛvihitam mārgam na kaścit ativartate
kālamūlam idam sarvam bhāva abhāvau sukha asukhe
No one can transgress the path ordained by the Creator. Everything, including existence and non-existence, happiness and sorrow, has time as its root.
कालः पचति भूतानि कालः संहरति प्रजाः ।
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥१८८॥
188. kālaḥ pacati bhūtāni kālaḥ saṁharati prajāḥ ,
nirdahantaṁ prajāḥ kālaṁ kālaḥ śamayate punaḥ.
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantam prajāḥ kālam kālaḥ śamayate punaḥ
Time consumes all beings; Time destroys creatures. Even that Time which burns up creatures, Time itself again brings to an end.
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥१८९॥
189. kālo vikurute bhāvānsarvāँlloke śubhāśubhān ,
kālaḥ saṁkṣipate sarvāḥ prajā visṛjate punaḥ ,
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ.
kālaḥ vikurute bhāvān sarvān loke
śubhāśubhān kālaḥ saṃkṣipate sarvāḥ
prajāḥ visṛjate punaḥ kālaḥ sarveṣu
bhūteṣu carati avidhṛtaḥ samaḥ
Time changes all conditions, good and bad, in the world. Time destroys all creatures and creates them again. Time moves unhindered and impartially among all beings.
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥१९०॥
190. atītānāgatā bhāvā ye ca vartanti sāṁpratam ,
tānkālanirmitānbuddhvā na saṁjñāṁ hātumarhasi.
atītānāgatāḥ bhāvāḥ ye ca vartanti sāmpratam
tān kālanirmitān buddhvā na saṃjñām hātum arhasi
Understanding that all states – those of the past, the future, and those currently existing – are created by Time, you should not abandon your (true) understanding.
सूत उवाच ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ।
भारताध्ययनात्पुण्यादपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥१९१॥
191. sūta uvāca ,
atropaniṣadaṁ puṇyāṁ kṛṣṇadvaipāyano'bravīt ,
bhāratādhyayanātpuṇyādapi pādamadhīyataḥ ,
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ.
sūtaḥ uvāca atra upaniṣadam puṇyām
kṛṣṇadvaipāyanaḥ abravīt bhāratādhyayanāt
puṇyāt api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāni aśeṣataḥ
Sūta said: Here, Kṛṣṇa Dvaipāyana (Vyāsa) expounded this sacred mystic teaching. By studying even a quarter of the meritorious Bhārata (Mahābhārata), all the sins of one who is faithful are completely purified.
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा ।
कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥१९२॥
192. devarṣayo hyatra puṇyā brahmarājarṣayastathā ,
kīrtyante śubhakarmāṇastathā yakṣamahoragāḥ.
devarṣayaḥ hi atra puṇyāḥ brahmarājarṣayaḥ tathā
kīrtyante śubhakarmāṇaḥ tathā yakṣamahoragāḥ
Indeed, in this text are extolled the pure divine sages, and similarly the Brahma-sages and royal sages of auspicious deeds, and also the Yakṣas and great serpents.
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥१९३॥
193. bhagavānvāsudevaśca kīrtyate'tra sanātanaḥ ,
sa hi satyamṛtaṁ caiva pavitraṁ puṇyameva ca.
bhagavān vāsudevaḥ ca kīrtyate atra sanātanaḥ
saḥ hi satyamṛtam ca eva pavitram puṇyam eva ca
Here, the eternal Lord Vāsudeva is glorified. For He is indeed truth, immortality, purity, and sacredness.
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
194. śāśvataṁ brahma paramaṁ dhruvaṁ jyotiḥ sanātanam ,
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ.
śāśvatam brahma paramam dhruvam jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
He is the eternal, supreme Brahman, the constant and everlasting light, whose divine deeds the wise ones proclaim.
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते ।
संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥१९५॥
195. asatsatsadasaccaiva yasmāddevātpravartate ,
saṁtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ.
asat sat sadasat ca eva yasmāt devāt pravartate
saṃtatiḥ ca pravṛttiḥ ca janma mṛtyuḥ punarbhavaḥ
From that very God proceeds the non-existent, the existent, and both the existent and non-existent; similarly, continuation, activity, birth, death, and rebirth also originate from Him.
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥१९६॥
196. adhyātmaṁ śrūyate yacca pañcabhūtaguṇātmakam ,
avyaktādi paraṁ yacca sa eva parigīyate.
adhyātmam śrūyate yat ca pañcabhūtaguṇātmakam
avyaktādi paramam yat ca saḥ eva parigīyate
That which is known as `adhyātma` (pertaining to the self), which is characterized by the qualities of the five great elements, and that which is supreme, beginning with the unmanifest (Prakriti) — He alone is celebrated as all of it.
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥१९७॥
197. yattadyativarā yuktā dhyānayogabalānvitāḥ ,
pratibimbamivādarśe paśyantyātmanyavasthitam.
yat tat yativarāḥ yuktāḥ dhyānayogabalānvitāḥ
pratibimbam iva ādarśe paśyanti ātmani avasthitam
That which the greatest of ascetics, who are absorbed in contemplation and endowed with the power of Yoga, perceive residing within their own Self, just like a reflection in a mirror.
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥१९८॥
198. śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ ,
āsevannimamadhyāyaṁ naraḥ pāpātpramucyate.
śraddadhānaḥ sadā udyuktaḥ satyadharmaparāyaṇaḥ
āsevan imam adhyāyam naraḥ pāpāt pramucyate
A person who is faithful, always diligent, and solely devoted to truth and righteousness, becomes liberated from sin by diligently studying this chapter.
अनुक्रमणिमध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥१९९॥
199. anukramaṇimadhyāyaṁ bhāratasyemamāditaḥ ,
āstikaḥ satataṁ śṛṇvanna kṛcchreṣvavasīdati.
anukramaṇim adhyāyam bhāratasya imam āditaḥ
āstikaḥ satatam śṛṇvan na kṛcchreṣu avasīdati
A person who is a believer, constantly listening to this introductory chapter of the Mahābhārata from the beginning, does not become dejected in times of distress.
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् ॥२००॥
200. ubhe saṁdhye japankiṁcitsadyo mucyeta kilbiṣāt ,
anukramaṇyā yāvatsyādahnā rātryā ca saṁcitam.
ubhe sandhye japan kiñcit sadyaḥ mucyeta kilbiṣāt
anukramaṇyā yāvat syāt ahnā rātryā ca sañcitam
By reciting even a little (from this text) at both twilight periods, a person is immediately liberated from sin. Whatever amount of sin may have been accumulated by day and by night, it is removed by means of this introductory chapter.
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥२०१॥
201. bhāratasya vapurhyetatsatyaṁ cāmṛtameva ca ,
navanītaṁ yathā dadhno dvipadāṁ brāhmaṇo yathā.
bhāratasya vapuḥ hi etat satyam ca amṛtam eva ca
navanītam yathā dadhnaḥ dvipadām brāhmaṇaḥ yathā
Indeed, this is the very essence of the Mahābhārata, and it is truth and nectar. Just as fresh butter (is the essence) from curd, and a Brahmin (is the best) among two-footed beings.
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।
यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥२०२॥
202. hradānāmudadhiḥ śreṣṭho gaurvariṣṭhā catuṣpadām ,
yathaitāni variṣṭhāni tathā bhāratamucyate.
hradānām udadhiḥ śreṣṭhaḥ gauḥ variṣṭhā catuṣpadām
yathā etāni variṣṭhāni tathā bhāratam ucyate
The ocean is the foremost among lakes; a cow is the most excellent among quadrupeds. Just as these are superior, so too is the Mahābhārata declared to be.
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति ॥२०३॥
203. yaścainaṁ śrāvayecchrāddhe brāhmaṇānpādamantataḥ ,
akṣayyamannapānaṁ tatpitṝṁstasyopatiṣṭhati.
yaḥ ca enam śrāvayet śrāddhe brāhmaṇān pādam antataḥ
akṣayyam anna-pānam tat pitṝn tasya upatiṣṭhati
And whoever recites even a quarter of this (text) to Brahmins during a śrāddha ceremony, for him, imperishable food and drink is offered to his ancestors.
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥२०४॥
204. itihāsapurāṇābhyāṁ vedaṁ samupabṛṁhayet ,
bibhetyalpaśrutādvedo māmayaṁ pratariṣyati.
itihāsa-purāṇābhyām vedam samupabṛṁhayet
bibheti alpa-śrutāt vedaḥ mām ayam pratariṣyati
One should supplement the Veda with the Itihāsas and Purāṇas. The Veda fears a person of little learning, thinking, 'This one will misinterpret me'.
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ।
भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥२०५॥
205. kārṣṇaṁ vedamimaṁ vidvāñśrāvayitvārthamaśnute ,
bhrūṇahatyākṛtaṁ cāpi pāpaṁ jahyānna saṁśayaḥ.
kārṣṇam vedam imam vidvān śrāvayitvā artham aśnute
bhrūṇa-hatyā-kṛtam ca api pāpam jahyāt na saṁśayaḥ
A learned person, having recited this text by Vyasa, obtains its benefit. And he also gets rid of even the sin of embryo-killing; there is no doubt about it.
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ।
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥२०६॥
206. ya imaṁ śuciradhyāyaṁ paṭhetparvaṇi parvaṇi ,
adhītaṁ bhārataṁ tena kṛtsnaṁ syāditi me matiḥ.
yaḥ imam śuciḥ adhyāyam paṭhet parvaṇi parvaṇi
adhītam bhāratam tena kṛtsnam syāt iti me matiḥ
Whoever recites this pure chapter on every special occasion (parvan), by him the entire Mahābhārata would be considered studied—this is my opinion.
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ।
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥२०७॥
207. yaścemaṁ śṛṇuyānnityamārṣaṁ śraddhāsamanvitaḥ ,
sa dīrghamāyuḥ kīrtiṁ ca svargatiṁ cāpnuyānnaraḥ.
yaḥ ca imam śṛṇuyāt nityam ārṣam śraddhā-samanvitaḥ
saḥ dīrgham āyuḥ kīrtim ca svargatim ca āpnuyāt naraḥ
And the person who, endowed with faith, constantly listens to this sacred (text) by the sages, attains a long life, fame, and a heavenly state.
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ।
महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ॥२०८॥
208. catvāra ekato vedā bhārataṁ caikamekataḥ ,
samāgataiḥ surarṣibhistulāmāropitaṁ purā ,
mahattve ca gurutve ca dhriyamāṇaṁ tato'dhikam.
catvāraḥ ekataḥ vedāḥ bhāratam ca
ekam ekataḥ samāgataiḥ surarṣibhiḥ
tulām āropitam purā mahattve ca
gurutve ca dhriyamāṇam tataḥ adhikam
Formerly, when assembled divine sages placed the four Vedas on one side of a balance scale and the single Mahābhārata on the other, it (the Mahābhārata) was found to be greater than them, both in significance and in weight.
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥२०९॥
209. mahattvādbhāravattvācca mahābhāratamucyate ,
niruktamasya yo veda sarvapāpaiḥ pramucyate.
mahattvāt bhāravattvāt ca mahābhāratam ucyate
niruktam asya yaḥ veda sarvapāpaiḥ pramucyate
Because of its greatness and its profound weight, it is called the Mahābhārata. Whoever understands its etymological significance is liberated from all sins.
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः ॥२१०॥
210. tapo na kalko'dhyayanaṁ na kalkaḥ; svābhāviko vedavidhirna kalkaḥ ,
prasahya vittāharaṇaṁ na kalka;stānyeva bhāvopahatāni kalkaḥ.
tapaḥ na kalkaḥ adhyayanam na kalkaḥ
svābhāvikaḥ vedavidhiḥ na kalkaḥ
prasahya vittāharaṇam na kalkaḥ
tāni eva bhāva upahatāni kalkaḥ
Austerity is not a transgression; Vedic study is not a transgression; a naturally prescribed Vedic rite is not a transgression; the forceful acquisition of wealth is not a transgression. However, only when these very actions are tainted by a corrupt intention do they become transgressions.