वाल्मीकि-रामायणम्
vālmīki-rāmāyaṇam
-
book-3, chapter-2
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।
अद्येदानीं सकामा सा या माता मम मध्यमा ॥१८॥
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।
अद्येदानीं सकामा सा या माता मम मध्यमा ॥१८॥
18. yā na tuṣyati rājyena putrārthe dīrghadarśinī ,
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam ,
adyedānīṃ sakāmā sā yā mātā mama madhyamā.
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam ,
adyedānīṃ sakāmā sā yā mātā mama madhyamā.
18.
yā na tuṣyati rājyena putrārthe
dīrghadarśinī yayā aham sarvabhūtānām
hitaḥ prasthāpitaḥ vanam adya
idānīm sakāmā sā yā mātā mama madhyamā
dīrghadarśinī yayā aham sarvabhūtānām
hitaḥ prasthāpitaḥ vanam adya
idānīm sakāmā sā yā mātā mama madhyamā
18.
yā dīrghadarśinī putrārthe rājyena na tuṣyati,
yayā aham sarvabhūtānām hitaḥ vanam prasthāpitaḥ,
sā mama madhyamā mātā yā,
adya idānīm sakāmā
yayā aham sarvabhūtānām hitaḥ vanam prasthāpitaḥ,
sā mama madhyamā mātā yā,
adya idānīm sakāmā
18.
She who, for the sake of her son, was not content with the kingdom, and by whom I, the well-wisher of all beings, was sent to the forest - that middle mother of mine is now, today, satisfied in her desires.
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।
पितुर्विनाशात् सौमित्रे स्वराज्यहरणात्तथा ॥१९॥
पितुर्विनाशात् सौमित्रे स्वराज्यहरणात्तथा ॥१९॥
19. parasparśāttu vaidehyā na duḥkhataramasti me ,
piturvināśāt saumitre svarājyaharaṇāttathā.
piturvināśāt saumitre svarājyaharaṇāttathā.
19.
parasparśāt tu vaidehyāḥ na duḥkhataram asti me
pituḥ vināśāt saumitre svarājyaharaṇāt tathā
pituḥ vināśāt saumitre svarājyaharaṇāt tathā
19.
saumitre,
me vaidehyāḥ parasparśāt tu pituḥ vināśāt tathā svarājyaharaṇāt na duḥkhataram asti
me vaidehyāḥ parasparśāt tu pituḥ vināśāt tathā svarājyaharaṇāt na duḥkhataram asti
19.
O Saumitri (Lakṣmaṇa), for me there is no greater sorrow than the touch of another upon Vaidehī (Sītā), not even the destruction of my father or the seizure of my own kingdom.
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।
अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥२०॥
अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥२०॥
20. iti bruvati kākutsthe bāṣpaśokapariplute ,
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan.
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan.
20.
iti bruvati kākutsthe bāṣpaśokapariplute abravīt
lakṣmaṇaḥ kruddhaḥ ruddhaḥ nāgaḥ iva śvasan
lakṣmaṇaḥ kruddhaḥ ruddhaḥ nāgaḥ iva śvasan
20.
iti bāṣpaśokapariplute kākutsthe bruvati,
kruddhaḥ ruddhaḥ nāgaḥ iva śvasan lakṣmaṇaḥ abravīt
kruddhaḥ ruddhaḥ nāgaḥ iva śvasan lakṣmaṇaḥ abravīt
20.
As Kakutstha (Rāma) spoke thus, immersed in tears and sorrow, Lakshmana, enraged, responded, breathing heavily like a coiled snake.
अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे ॥२१॥
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे ॥२१॥
21. anātha iva bhūtānāṃ nāthastvaṃ vāsavopamaḥ ,
mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase.
mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase.
21.
anāthaḥ iva bhūtānām nāthaḥ tvam vāsavopamaḥ |
mayā preṣyeṇa kākutstha kimartham paritapsyase
mayā preṣyeṇa kākutstha kimartham paritapsyase
21.
kākutstha tvam bhūtānām nāthaḥ vāsavopamaḥ mayā
preṣyeṇa kimartham anāthaḥ iva paritapsyase
preṣyeṇa kimartham anāthaḥ iva paritapsyase
21.
O Kakutstha, you are the protector (nātha) of all beings, comparable to Indra (Vāsava); why then do you lament as if you were helpless, especially with me, your servant, by your side?
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥२२॥
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥२२॥
22. śareṇa nihatasyādya mayā kruddhena rakṣasaḥ ,
virādhasya gatāsorhi mahī pāsyati śoṇitam.
virādhasya gatāsorhi mahī pāsyati śoṇitam.
22.
śareṇa nihātasya adya mayā kruddhena rakṣasaḥ
| virādhasya gatāsoḥ hi mahī pāsyati śoṇitam
| virādhasya gatāsoḥ hi mahī pāsyati śoṇitam
22.
adya mayā kruddhena śareṇa nihātasya gatāsoḥ
rakṣasaḥ virādhasya śoṇitam mahī hi pāsyati
rakṣasaḥ virādhasya śoṇitam mahī hi pāsyati
22.
Surely, today, the earth will drink the blood of the demon (rakṣas) Virādha, whose life has departed, having been struck down by my enraged arrow.
राज्यकामे मम क्रोधो भरते यो बभूव ह ।
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥२३॥
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥२३॥
23. rājyakāme mama krodho bharate yo babhūva ha ,
taṃ virādhe vimokṣyāmi vajrī vajramivācale.
taṃ virādhe vimokṣyāmi vajrī vajramivācale.
23.
rājyakāme mama krodhaḥ bharate yaḥ babhūva ha
| tam virādhe vimokṣyāmi vajrī vajram iva acale
| tam virādhe vimokṣyāmi vajrī vajram iva acale
23.
rājyakāme bharate mama yaḥ krodhaḥ babhūva ha
tam virādhe vimokṣyāmi vajrī acale vajram iva
tam virādhe vimokṣyāmi vajrī acale vajram iva
23.
That anger of mine which surely arose concerning Bharata, who was desirous of the kingdom, I will unleash upon Virādha, just as Indra (Vajrī) hurls his thunderbolt (vajra) upon a mountain.
मम भुजबलवेगवेगितः पततु शरो ऽस्य महान्महोरसि ।
व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥२४॥
व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥२४॥
24. mama bhujabalavegavegitaḥ patatu śaro'sya mahānmahorasi ,
vyapanayatu tanośca jīvitaṃ patatu tataśca mahīṃ vighūrṇitaḥ.
vyapanayatu tanośca jīvitaṃ patatu tataśca mahīṃ vighūrṇitaḥ.
24.
mama bhujabalavegavegitaḥ patatu
śaraḥ asya mahān mahorasi |
vyapanayatu tanoḥ ca jīvitam
patatu tataḥ ca mahīm vighūrṇitaḥ
śaraḥ asya mahān mahorasi |
vyapanayatu tanoḥ ca jīvitam
patatu tataḥ ca mahīm vighūrṇitaḥ
24.
mama bhujabalavegavegitaḥ mahān
asya śaraḥ mahorasi patatu ca
tanoḥ jīvitam vyapanayatu ca
tataḥ vighūrṇitaḥ mahīm patatu
asya śaraḥ mahorasi patatu ca
tanoḥ jīvitam vyapanayatu ca
tataḥ vighūrṇitaḥ mahīm patatu
24.
Driven by the immense power of my arm, let this great arrow fall upon his mighty chest, and let it take away the life from his body; and then, let it fall whirling to the earth.
Links to all chapters:
bāla kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
ayodhyā kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
araṇya kāṇḍa (current book)
Chapter 1
Chapter 2 (current chapter)
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
kiṣkindhā kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
sundara kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
yuddha kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
uttara kāṇḍa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100