योग-वासिष्ठम्
yoga-vāsiṣṭham

Devanagari
Transliteration
Separated sandhi
Translation
Verse buttons
Transliteration
Separated sandhi
Translation
Verse buttons
यतः सर्वाणि भूतानिप्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मैसत्यात्मने नमः ॥ १ ॥
यत्रैवोपशमं यान्ति तस्मैसत्यात्मने नमः ॥ १ ॥
yataḥ sarvāṇi bhūtānipratibhānti sthitāni ca ,
yatraivopaśamaṃ yānti tasmaisatyātmane namaḥ 1
yatraivopaśamaṃ yānti tasmaisatyātmane namaḥ 1
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टादर्शनदृश्यभूः ।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञस्यात्मने नमः ॥ २ ॥
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञस्यात्मने नमः ॥ २ ॥
jñātā jñānaṃ tathā jñeyaṃ draṣṭādarśanadṛśyabhūḥ ,
kartā hetuḥ kriyā yasmāttasmai jñasyātmane namaḥ 2
kartā hetuḥ kriyā yasmāttasmai jñasyātmane namaḥ 2
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३ ॥
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३ ॥
sphuranti sīkarā yasmādānandasyāmbare'vanau ,
sarveṣāṃ jīvanaṃ tasmai brahmānandātmane namaḥ 3
sarveṣāṃ jīvanaṃ tasmai brahmānandātmane namaḥ 3
सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः ।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४ ॥
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४ ॥
sutīkṣṇo brāhmaṇaḥ kaścitsaṃśayākṛṣṭamānasaḥ ,
agasterāśramaṃ gatvā muniṃ papraccha sādaram 4
agasterāśramaṃ gatvā muniṃ papraccha sādaram 4
सुतीक्ष्ण उवाच ।
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५ ॥
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५ ॥
sutīkṣṇa uvāca ,
bhagavandharmatattvajña sarvaśāstraviniścita ,
saṃśayo'sti mahānekastvametaṃ kṛpayā vada 5
bhagavandharmatattvajña sarvaśāstraviniścita ,
saṃśayo'sti mahānekastvametaṃ kṛpayā vada 5
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६ ॥
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६ ॥
mokṣasya kāraṇaṃ karma jñānaṃ vā mokṣasādhanam ,
ubhayaṃ vā viniścitya ekaṃ kathaya kāraṇam 6
ubhayaṃ vā viniścitya ekaṃ kathaya kāraṇam 6
अगस्तिरुवाच ।
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७ ॥
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७ ॥
agastiruvāca ,
ubhābhyāmeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ ,
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam 7
ubhābhyāmeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ ,
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam 7
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किंतूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८ ॥
किंतूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८ ॥
kevalātkarmaṇo jñānānnahi mokṣo'bhijāyate ,
kiṃtūbhābhyāṃ bhavenmokṣaḥ sādhanaṃ tūbhayaṃ viduḥ 8
kiṃtūbhābhyāṃ bhavenmokṣaḥ sādhanaṃ tūbhayaṃ viduḥ 8
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९ ॥
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९ ॥
asminnarthe purāvṛttamitihāsaṃ vadāmi te ,
kāruṇyākhyaḥ purā kaścidbrāhmaṇo'dhītavedakaḥ 9
kāruṇyākhyaḥ purā kaścidbrāhmaṇo'dhītavedakaḥ 9
अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १० ॥
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १० ॥
agniveśyasya putro'bhūdvedavedāṅgapāragaḥ ,
guroradhītavidyaḥ sannājagāma gṛhaṃ prati 10
guroradhītavidyaḥ sannājagāma gṛhaṃ prati 10
तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११ ॥
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११ ॥
tasthāvakarmakṛttūṣṇīṃ saṃśayāno gṛhe tadā ,
agniveśyo vilokyātha putraṃ karmavivarjitam 11
agniveśyo vilokyātha putraṃ karmavivarjitam 11
अग्निवेश्य उवाच ।
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२ ॥
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२ ॥
agniveśya uvāca ,
prāha etadvaco nindyaṃ guruḥ putraṃ hitāya ca ,
kimetatputra kuruṣe pālanaṃ na svakarmaṇaḥ 12
prāha etadvaco nindyaṃ guruḥ putraṃ hitāya ca ,
kimetatputra kuruṣe pālanaṃ na svakarmaṇaḥ 12
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् ॥ १३ ॥
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् ॥ १३ ॥
akarmanirataḥ siddhiṃ kathaṃ prāpsyasi tadvada ,
karmaṇo'smānnivṛtteḥ kiṃ kāraṇaṃ tannivedyatām 13
karmaṇo'smānnivṛtteḥ kiṃ kāraṇaṃ tannivedyatām 13
कारुण्य उवाच ।
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत् ।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४ ॥
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत् ।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४ ॥
kāruṇya uvāca ,
yāvajjīvamagnihotraṃ nityaṃ saṃdhyāmupāsayet ,
pravṛttirūpo dharmo'yaṃ śrutyā smṛtyā ca coditaḥ 14
yāvajjīvamagnihotraṃ nityaṃ saṃdhyāmupāsayet ,
pravṛttirūpo dharmo'yaṃ śrutyā smṛtyā ca coditaḥ 14
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् ॥ १५ ॥
त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् ॥ १५ ॥
na dhanena bhavenmokṣaḥ karmaṇā prajayā na vā ,
tyāgamātreṇa kiṃtveke yatayo'śnanti cāmṛtam 15
tyāgamātreṇa kiṃtveke yatayo'śnanti cāmṛtam 15
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो ।
इति संदिग्धतां गत्वा तूष्णींभूतोऽस्मि कर्मणि ॥ १६ ॥
इति संदिग्धतां गत्वा तूष्णींभूतोऽस्मि कर्मणि ॥ १६ ॥
iti śrutyordvayormadhye kiṃ kartavyaṃ mayā guro ,
iti saṃdigdhatāṃ gatvā tūṣṇīṃbhūto'smi karmaṇi 16
iti saṃdigdhatāṃ gatvā tūṣṇīṃbhūto'smi karmaṇi 16
अगस्तिरुवाच ।
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७ ॥
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७ ॥
agastiruvāca ,
ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ ,
tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam 17
ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ ,
tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam 17
अग्निवेश्य उवाच ।
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८ ॥
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८ ॥
agniveśya uvāca ,
śṛṇu putra kathāmekāṃ tadarthaṃ hṛdaye'khilam ,
matto'vadhārya putra tvaṃ yathecchasi tathā kuru 18
śṛṇu putra kathāmekāṃ tadarthaṃ hṛdaye'khilam ,
matto'vadhārya putra tvaṃ yathecchasi tathā kuru 18
सुरुचिर्नाम काचित्स्त्री अप्सरोगणउत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९ ॥
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९ ॥
surucirnāma kācitstrī apsarogaṇauttamā ,
upaviṣṭā himavataḥ śikhare śikhisaṃvṛte 19
upaviṣṭā himavataḥ śikhare śikhisaṃvṛte 19
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २० ॥
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २० ॥
ramante kāmasaṃtaptāḥ kinnaryo yatra kinnaraiḥ ,
svardhunyoghena saṃsṛṣṭe mahāghaughavināśinā 20
svardhunyoghena saṃsṛṣṭe mahāghaughavināśinā 20
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१ ॥
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१ ॥
dūtamindrasya gacchantamantarikṣe dadarśa sā ,
tamuvāca mahābhāgā suruciścāpsarovarā 21
tamuvāca mahābhāgā suruciścāpsarovarā 21
सुरुचिरुवाच ।
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२ ॥
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२ ॥
suruciruvāca ,
devadūta mahābhāga kuta āgamyate tvayā ,
adhunā kutra gantāsi tatsarvaṃ kṛpayā vada 22
devadūta mahābhāga kuta āgamyate tvayā ,
adhunā kutra gantāsi tatsarvaṃ kṛpayā vada 22
देवदूत उवाच ।
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३ ॥
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३ ॥
devadūta uvāca ,
sādhu pṛṣṭaṃ tvayā subhru yathāvatkathayāmi te ,
ariṣṭanemī rājarṣirdattvā rājyaṃ sutāya vai 23
sādhu pṛṣṭaṃ tvayā subhru yathāvatkathayāmi te ,
ariṣṭanemī rājarṣirdattvā rājyaṃ sutāya vai 23
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४ ॥
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४ ॥
vītarāgaḥ sa dharmātmā niryayau tapase vanam ,
tapaścaratyasau rājā parvate gandhamādane 24
tapaścaratyasau rājā parvate gandhamādane 24
कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५ ॥
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५ ॥
kāryaṃ kṛtvā mayā tatra tata āgamyate'dhunā ,
gantāsmi pārśve śakrasya taṃ vṛttāntaṃ niveditum 25
gantāsmi pārśve śakrasya taṃ vṛttāntaṃ niveditum 25
अप्सरा उवाच ।
वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६ ॥
वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६ ॥
apsarā uvāca ,
vṛttāntaḥ ko'bhavattatra kathayasva mama prabho ,
praṣṭukāmā vinītāsmi nodvegaṃ kartumarhasi 26
vṛttāntaḥ ko'bhavattatra kathayasva mama prabho ,
praṣṭukāmā vinītāsmi nodvegaṃ kartumarhasi 26
देवदूत उवाच ।
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७ ॥
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७ ॥
devadūta uvāca ,
śṛṇu bhadre yathāvṛttaṃ vistareṇa vadāmi te ,
tasminrājñi vane tatra tapaścarati dustaram 27
śṛṇu bhadre yathāvṛttaṃ vistareṇa vadāmi te ,
tasminrājñi vane tatra tapaścarati dustaram 27
इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा ।
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८ ॥
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८ ॥
ityahaṃ devarājena subhrūrājñāpitastadā ,
dūta tvaṃ tatra gacchāśu gṛhītvedaṃ vimānakam 28
dūta tvaṃ tatra gacchāśu gṛhītvedaṃ vimānakam 28
अप्सरोगणसंयुक्तं नानावादित्रशोभितम् ।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९ ॥
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९ ॥
apsarogaṇasaṃyuktaṃ nānāvāditraśobhitam ,
gandharvasiddhayakṣaiśca kinnarādyaiśca śobhitam 29
gandharvasiddhayakṣaiśca kinnarādyaiśca śobhitam 29
तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३० ॥
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३० ॥
tālaveṇumṛdaṅgādi parvate gandhamādane ,
nānāvṛkṣasamākīrṇe gatvā tasmingirau śubhe 30
nānāvṛkṣasamākīrṇe gatvā tasmingirau śubhe 30
अरिष्टनेमिं राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१ ॥
आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१ ॥
ariṣṭanemiṃ rājānaṃ dūtāropya vimānake ,
ānaya svargabhogāya nagarīmamarāvatīm 31
ānaya svargabhogāya nagarīmamarāvatīm 31
दूत उवाच ।
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२ ॥
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२ ॥
dūta uvāca ,
ityājñāṃ prāpya śakrasya gṛhītvā tadvimānakam ,
sarvopaskarasaṃyuktaṃ tasminnadrāvahaṃ yayau 32
ityājñāṃ prāpya śakrasya gṛhītvā tadvimānakam ,
sarvopaskarasaṃyuktaṃ tasminnadrāvahaṃ yayau 32
आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३ ॥
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३ ॥
āgatya parvate tasminrājño gatvā''śramaṃ mayā ,
niveditā mahendrasya sarvājñā'riṣṭanemaye 33
niveditā mahendrasya sarvājñā'riṣṭanemaye 33
इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे ।
राजोवाच ।
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४ ॥
राजोवाच ।
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४ ॥
iti madvacanaṃ śrutvā saṃśayāno'vadacchubhe ,
rājovāca ,
praṣṭumicchāmi dūta tvāṃ tanme tvaṃ vaktumarhasi 34
rājovāca ,
praṣṭumicchāmi dūta tvāṃ tanme tvaṃ vaktumarhasi 34
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५ ॥
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५ ॥
guṇā doṣāśca ke tatra svarge vada mamāgrataḥ ,
jñātvā sthitiṃ tu tatratyāṃ kariṣye'haṃ yathāruci 35
jñātvā sthitiṃ tu tatratyāṃ kariṣye'haṃ yathāruci 35
दूत उवाच ।
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६ ॥
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६ ॥
dūta uvāca ,
svarge puṇyasya sāmagryā bhujyate paramaṃ sukham ,
uttamena tu puṇyena prāpnoti svargamuttamam 36
svarge puṇyasya sāmagryā bhujyate paramaṃ sukham ,
uttamena tu puṇyena prāpnoti svargamuttamam 36
मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥ ३७ ॥
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥ ३७ ॥
madhyamena tathā madhyaḥ svargo bhavati nānyathā ,
kaniṣṭhena tu puṇyena svargo bhavati tādṛśaḥ 37
kaniṣṭhena tu puṇyena svargo bhavati tādṛśaḥ 37
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ।
कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥ ३८ ॥
कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥ ३८ ॥
parotkarṣāsahiṣṇutvaṃ spardhā caiva samaiśca taiḥ ,
kaniṣṭheṣu ca saṃtoṣo yāvatpuṇyakṣayo bhavet 38
kaniṣṭheṣu ca saṃtoṣo yāvatpuṇyakṣayo bhavet 38
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः ।
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९ ॥
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९ ॥
kṣīṇe puṇye viśantyetaṃ martyalokaṃ ca mānavāḥ ,
ityādiguṇadoṣāśca svarge rājannavasthitāḥ 39
ityādiguṇadoṣāśca svarge rājannavasthitāḥ 39
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच ।
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४० ॥
राजोवाच ।
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४० ॥
iti śrutvā vaco bhadre sa rājā pratyabhāṣata ,
rājovāca ,
necchāmi devadūtāhaṃ svargamīdṛgvidhaṃ phalam 40
rājovāca ,
necchāmi devadūtāhaṃ svargamīdṛgvidhaṃ phalam 40
अतः परं महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१ ॥
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१ ॥
ataḥ paraṃ mahograṃ ca tapaḥ kṛtvā kalevaram ,
tyakṣyāmyahamaśuddhaṃ hi jīrṇāṃ tvacamivoragaḥ 41
tyakṣyāmyahamaśuddhaṃ hi jīrṇāṃ tvacamivoragaḥ 41
देवदूत विमानेदं गृहीत्वा त्वं यथागतः ।
तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोऽस्तु ते ॥ ४२ ॥
तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोऽस्तु ते ॥ ४२ ॥
devadūta vimānedaṃ gṛhītvā tvaṃ yathāgataḥ ,
tathā gaccha mahendrasya saṃnidhau tvaṃ namo'stu te 42
tathā gaccha mahendrasya saṃnidhau tvaṃ namo'stu te 42
देवदूत उवाच ।
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३ ॥
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३ ॥
devadūta uvāca ,
ityukto'haṃ gato bhadre śakrasyāgre nivedituma ,
yathāvṛttaṃ nivedyātha mahadāścaryatāṃ gataḥ 43
ityukto'haṃ gato bhadre śakrasyāgre nivedituma ,
yathāvṛttaṃ nivedyātha mahadāścaryatāṃ gataḥ 43
इन्द्र उवाच ।
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ।
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥ ४४ ॥
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ।
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥ ४४ ॥
indra uvāca ,
punaḥ prāha mahendro māṃ ślakṣṇaṃ madhurayā girā ,
dūta gaccha punastatra taṃ rājānaṃ nayāśramam 44
punaḥ prāha mahendro māṃ ślakṣṇaṃ madhurayā girā ,
dūta gaccha punastatra taṃ rājānaṃ nayāśramam 44
वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विरागिणम् ।
संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५ ॥
संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५ ॥
vālmīkerjñātatattvasya svabodhārthaṃ virāgiṇam ,
saṃdeśaṃ mama vālmīkermaharṣestvaṃ nivedaya 45
saṃdeśaṃ mama vālmīkermaharṣestvaṃ nivedaya 45
महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे ।
नस्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥ ४६ ॥
नस्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥ ४६ ॥
maharṣe tvaṃ vinītāya rājñe'smai vītarāgiṇe ,
nasvargamicchate tattvaṃ prabodhaya mahāmune 46
nasvargamicchate tattvaṃ prabodhaya mahāmune 46
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७ ॥
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७ ॥
tena saṃsāraduḥkhārto mokṣameṣyati ca kramāt ,
ityuktvā devarājena preṣito'haṃ tadantike 47
ityuktvā devarājena preṣito'haṃ tadantike 47
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥ ४८ ॥
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥ ४८ ॥
mayāgatya punastatra rājā valmīkajanmane ,
nivedito mahendrasya rājñā mokṣasya sādhanam 48
nivedito mahendrasya rājñā mokṣasya sādhanam 48
ततो वल्मीकजन्मासौ राजानं समपृच्छत ।
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९ ॥
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९ ॥
tato valmīkajanmāsau rājānaṃ samapṛcchata ,
anāmayamatiprītyā kuśalapraśnavārtayā 49
anāmayamatiprītyā kuśalapraśnavārtayā 49
राजोवाच ।
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥ ५० ॥
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥ ५० ॥
rājovāca ,
bhagavandharmatattvajña jñātajñeya vidāṃvara ,
kṛtārtho'haṃ bhavaddṛṣṭyā tadeva kuśalaṃ mama 50
bhagavandharmatattvajña jñātajñeya vidāṃvara ,
kṛtārtho'haṃ bhavaddṛṣṭyā tadeva kuśalaṃ mama 50
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ।
संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥ ५१ ॥
संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥ ५१ ॥
bhagavanpraṣṭumicchāmi tadavighnena me vada ,
saṃsārabandhaduḥkhārteḥ kathaṃ muñcāmi tadvada 51
saṃsārabandhaduḥkhārteḥ kathaṃ muñcāmi tadvada 51
वाल्मीकिरुवाच ।
श्रृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२ ॥
श्रृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२ ॥
vālmīkiruvāca ,
śrṛṇu rājanpravakṣyāmi rāmāyaṇamakhaṇḍitam ,
śrutvāvadhārya yatnena jīvanmukto bhaviṣyasi 52
śrṛṇu rājanpravakṣyāmi rāmāyaṇamakhaṇḍitam ,
śrutvāvadhārya yatnena jīvanmukto bhaviṣyasi 52
वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम ।
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३ ॥
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३ ॥
vasiṣṭharāmasaṃvādaṃ mokṣopāyakathāṃ śubhāma ,
jñātasvabhāvo rājendra vadāmi śrūyatāṃ budha 53
jñātasvabhāvo rājendra vadāmi śrūyatāṃ budha 53
राजोवाच ।
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४ ॥
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४ ॥
rājovāca ,
ko rāmaḥ kīdṛśaḥ kasya baddho vā mukta eva vā ,
etanme niścitaṃ brūhi jñānaṃ tattvavidāṃ vara 54
ko rāmaḥ kīdṛśaḥ kasya baddho vā mukta eva vā ,
etanme niścitaṃ brūhi jñānaṃ tattvavidāṃ vara 54
वाल्मीकिरुवाच ।
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसंपन्नः किंचिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५ ॥
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसंपन्नः किंचिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५ ॥
vālmīkiruvāca ,
śāpavyājavaśādeva rājaveṣadharo hariḥ ,
āhṛtājñānasaṃpannaḥ kiṃcijjño'sau bhavatprabhuḥ 55
śāpavyājavaśādeva rājaveṣadharo hariḥ ,
āhṛtājñānasaṃpannaḥ kiṃcijjño'sau bhavatprabhuḥ 55
राजोवाच ।
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे ।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६ ॥
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे ।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६ ॥
rājovāca ,
cidānandasvarūpe hi rāme caitanyavigrahe ,
śāpasya kāraṇaṃ brūhi kaḥ śaptā ceti me vada 56
cidānandasvarūpe hi rāme caitanyavigrahe ,
śāpasya kāraṇaṃ brūhi kaḥ śaptā ceti me vada 56
वाल्मीकिरुवाच ।
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७ ॥
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७ ॥
vālmīkiruvāca ,
sanatkumāro niṣkāma avasadbrahmasadmani ,
vaikuṇṭhādāgato viṣṇustrailokyādhipatiḥ prabhuḥ 57
sanatkumāro niṣkāma avasadbrahmasadmani ,
vaikuṇṭhādāgato viṣṇustrailokyādhipatiḥ prabhuḥ 57
ब्रह्मणा पूजितस्तत्र सल्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्रा ह्युवाच प्रभुरीश्वरः ॥ ५८ ॥
विना कुमारं तं दृष्ट्रा ह्युवाच प्रभुरीश्वरः ॥ ५८ ॥
brahmaṇā pūjitastatra salyalokanivāsibhiḥ ,
vinā kumāraṃ taṃ dṛṣṭrā hyuvāca prabhurīśvaraḥ 58
vinā kumāraṃ taṃ dṛṣṭrā hyuvāca prabhurīśvaraḥ 58
सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९ ॥
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९ ॥
sanatkumāra stabdho'si niṣkāmo garvaceṣṭayā ,
atastvaṃ bhava kāmārtaḥ śarajanmeti nāmataḥ 59
atastvaṃ bhava kāmārtaḥ śarajanmeti nāmataḥ 59
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ।
किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६० ॥
किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६० ॥
tenāpi śāpito viṣṇuḥ sarvajñatvaṃ tavāsti yat ,
kiṃcitkālaṃ hi tattyaktvā tvamajñānī bhaviṣyasi 60
kiṃcitkālaṃ hi tattyaktvā tvamajñānī bhaviṣyasi 60
भृगुर्भार्यां हतां दृष्ट्रा ह्युवाच क्रोधमूर्च्छितः ।
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१ ॥
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१ ॥
bhṛgurbhāryāṃ hatāṃ dṛṣṭrā hyuvāca krodhamūrcchitaḥ ,
viṣṇo tavāpi bhāryāyā viyogo hi bhaviṣyati 61
viṣṇo tavāpi bhāryāyā viyogo hi bhaviṣyati 61
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२ ॥
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२ ॥
vṛndayā śāpito viṣṇuśchalanaṃ yattvayā kṛtam ,
atastvaṃ strīviyogaṃ tu vacanānmama yāsyasi 62
atastvaṃ strīviyogaṃ tu vacanānmama yāsyasi 62
भार्या हि देवदत्तस्य पयोष्णीतीरसँस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३ ॥
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३ ॥
bhāryā hi devadattasya payoṣṇītīrasaṃsthitā ,
nṛsiṃhaveṣadhṛgviṣṇuṃ dṛṣṭvā pañcatvamāgatā 63
nṛsiṃhaveṣadhṛgviṣṇuṃ dṛṣṭvā pañcatvamāgatā 63
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः ।
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४ ॥
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४ ॥
tena śapto hi nṛharirduḥkhārtaḥ strīviyogataḥ ,
tavāpi bhāryayā sārdhaṃ viyogo hi bhaviṣyati 64
tavāpi bhāryayā sārdhaṃ viyogo hi bhaviṣyati 64
भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५ ॥
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५ ॥
bhṛguṇaivaṃ kumāreṇa śāpito devaśarmaṇā ,
vṛndayā śāpito viṣṇustena mānuṣyatāṃ gataḥ 65
vṛndayā śāpito viṣṇustena mānuṣyatāṃ gataḥ 65
एतत्ते कथितं सर्वे शापव्याजस्य कारणम् ।
इदानीं वच्मि तत्सर्वे सावधानमतिः शृणु ॥ ६६ ॥
इदानीं वच्मि तत्सर्वे सावधानमतिः शृणु ॥ ६६ ॥
etatte kathitaṃ sarve śāpavyājasya kāraṇam ,
idānīṃ vacmi tatsarve sāvadhānamatiḥ śṛṇu 66
idānīṃ vacmi tatsarve sāvadhānamatiḥ śṛṇu 66