योगवासिष्ठः
yogavāsiṣṭhaḥ
-
book-6, chapter-73
श्रीवसिष्ठ उवाच ।
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ ।
भावितात्मतया तत्र विचारोचितया धिया ॥ १ ॥
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ ।
भावितात्मतया तत्र विचारोचितया धिया ॥ १ ॥
śrīvasiṣṭha uvāca ,
iti rājamukhācchrutvā vetālaḥ śāntimāyayau ,
bhāvitātmatayā tatra vicārocitayā dhiyā 1
iti rājamukhācchrutvā vetālaḥ śāntimāyayau ,
bhāvitātmatayā tatra vicārocitayā dhiyā 1
1.
śrīvasiṣṭhaḥ uvāca iti rājamukhāt śrutvā vetālaḥ
śāntim āyayau bhāvitātmatayā tatra vicārocitayā dhiyā
śāntim āyayau bhāvitātmatayā tatra vicārocitayā dhiyā
1.
śrīvasiṣṭhaḥ uvāca iti rājamukhāt śrutvā tatra
vicārocitayā bhāvitātmatayā dhiyā vetālaḥ śāntim āyayau
vicārocitayā bhāvitātmatayā dhiyā vetālaḥ śāntim āyayau
1.
Śrī Vasiṣṭha said: Having heard thus from the king's mouth, the Vetāla attained peace there, with a mind (dhī) suitable for deliberation (vicāra) and an awakened self (ātman).
उपशान्तमना भूत्वा मत्वैकान्तमनिन्दितम् ।
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधाम् ॥ २ ॥
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधाम् ॥ २ ॥
upaśāntamanā bhūtvā matvaikāntamaninditam ,
babhūvāvicaladhyānī vismṛtya viṣamāṃ kṣudhām 2
babhūvāvicaladhyānī vismṛtya viṣamāṃ kṣudhām 2
2.
upaśāntamanāḥ bhūtvā matvā ekāntam aninditam
babhūva avicaladhyānī vismṛtya viṣamām kṣudhām
babhūva avicaladhyānī vismṛtya viṣamām kṣudhām
2.
upaśāntamanāḥ bhūtvā aninditam ekāntam matvā
viṣamām kṣudhām vismṛtya avicaladhyānī babhūva
viṣamām kṣudhām vismṛtya avicaladhyānī babhūva
2.
Having become tranquil-minded, and considering solitude (ekānta) to be blameless, he became an unwavering meditator (dhyānin), completely forgetting his terrible hunger.
एतद्राम मयोक्तं ते वेतालप्रश्नजालकम् ।
एवंक्रमेण चिदणौ तेनेदं संस्थितं जगत् ॥ ३ ॥
एवंक्रमेण चिदणौ तेनेदं संस्थितं जगत् ॥ ३ ॥
etadrāma mayoktaṃ te vetālapraśnajālakam ,
evaṃkrameṇa cidaṇau tenedaṃ saṃsthitaṃ jagat 3
evaṃkrameṇa cidaṇau tenedaṃ saṃsthitaṃ jagat 3
3.
etat rāma mayā uktam te vetālapraśnajālakam
evaṃkrameṇa cidaṇau tena idam saṃsthitam jagat
evaṃkrameṇa cidaṇau tena idam saṃsthitam jagat
3.
rāma mayā etat vetālapraśnajālakam te uktam.
evaṃkrameṇa tena idam jagat cidaṇau saṃsthitam.
evaṃkrameṇa tena idam jagat cidaṇau saṃsthitam.
3.
O Rāma, I have thus recounted to you this intricate series of questions from the Vetāla. In this very manner, this world (jagat) is established within the atomic consciousness (cid-aṇu).
चिदणोः कोशगं विश्वं विचारेण विलीयते ।
कायो वेतालकस्येव शिष्यते यत्पदं तु तत् ॥ ४ ॥
कायो वेतालकस्येव शिष्यते यत्पदं तु तत् ॥ ४ ॥
cidaṇoḥ kośagaṃ viśvaṃ vicāreṇa vilīyate ,
kāyo vetālakasyeva śiṣyate yatpadaṃ tu tat 4
kāyo vetālakasyeva śiṣyate yatpadaṃ tu tat 4
4.
cidaṇoḥ kośagam viśvam vicāreṇa vilīyate
kāyaḥ vetālakasya iva śiṣyate yat padam tu tat
kāyaḥ vetālakasya iva śiṣyate yat padam tu tat
4.
cidaṇoḥ kośagam viśvam vicāreṇa vilīyate.
vetālakasya kāyaḥ iva yat padam tu tat śiṣyate.
vetālakasya kāyaḥ iva yat padam tu tat śiṣyate.
4.
The universe (viśva), which resides as a covering within the atomic consciousness (cid-aṇu), dissolves through proper inquiry (vicāra), just as the Vetāla's body vanished. That which remains is indeed the ultimate state.
संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना ।
स्वभावापतितं कुर्वन्निरिच्छं तिष्ठ शान्तधीः ॥ ५ ॥
स्वभावापतितं कुर्वन्निरिच्छं तिष्ठ शान्तधीः ॥ ५ ॥
saṃhṛtya sarvataścittaṃ stimitenāntarātmanā ,
svabhāvāpatitaṃ kurvanniricchaṃ tiṣṭha śāntadhīḥ 5
svabhāvāpatitaṃ kurvanniricchaṃ tiṣṭha śāntadhīḥ 5
5.
saṃhṛtya sarvataḥ cittam stimitena antarātmanā
svabhāva āpatitam kurvan niriccham tiṣṭha śāntadhīḥ
svabhāva āpatitam kurvan niriccham tiṣṭha śāntadhīḥ
5.
sarvataḥ cittam saṃhṛtya stimitena antarātmanā
svabhāva āpatitam kurvan niriccham śāntadhīḥ tiṣṭha
svabhāva āpatitam kurvan niriccham śāntadhīḥ tiṣṭha
5.
Completely withdrawing the mind (citta) from all directions, and with a tranquil inner self (ātman), remain desireless, acting only according to what naturally presents itself by your intrinsic nature (dharma), and be peaceful in intellect.
आकाशविशदं कृत्वा मनसैव मनो मुने ।
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः ॥ ६ ॥
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः ॥ ६ ॥
ākāśaviśadaṃ kṛtvā manasaiva mano mune ,
tiṣṭhaikaśamaśāntātmā sarvatra samadarśanaḥ 6
tiṣṭhaikaśamaśāntātmā sarvatra samadarśanaḥ 6
6.
ākāśaviśadam kṛtvā manasā eva manaḥ mune
tiṣṭha ekaśamaśāntātmā sarvatra samadarśanaḥ
tiṣṭha ekaśamaśāntātmā sarvatra samadarśanaḥ
6.
mune manasā eva manaḥ ākāśaviśadam kṛtvā
sarvatra samadarśanaḥ ekaśamaśāntātmā tiṣṭha
sarvatra samadarśanaḥ ekaśamaśāntātmā tiṣṭha
6.
O sage, by the mind (manas) itself, make the mind (manas) as clear as space. Then, remain with a singularly calm and tranquil inner self (ātman), perceiving equality everywhere.
स्थिरबुद्धिरसंमूढो यथाप्राप्तानुवर्तिनः ।
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति ॥ ७ ॥
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति ॥ ७ ॥
sthirabuddhirasaṃmūḍho yathāprāptānuvartinaḥ ,
rājño bhagīrathasyeva duḥsādhyamapi siddhyati 7
rājño bhagīrathasyeva duḥsādhyamapi siddhyati 7
7.
sthirabuddhiḥ asaṃmūḍhaḥ yathāprāptānuvartinaḥ
rājñaḥ bhagīrathasya iva duḥsādhyam api siddhyati
rājñaḥ bhagīrathasya iva duḥsādhyam api siddhyati
7.
sthirabuddhiḥ asaṃmūḍhaḥ yathāprāptānuvartinaḥ
rājñaḥ bhagīrathasya iva duḥsādhyam api siddhyati
rājñaḥ bhagīrathasya iva duḥsādhyam api siddhyati
7.
For one with a steady intellect, who is undeluded, and who acts in accordance with what naturally presents itself, even what is difficult to accomplish (duḥsādhya) is achieved, just as it was for King Bhagiratha.
संपूर्णशान्तमनसः परितृप्तवृत्तेर्नित्यं समे सुखमयात्मनि तिष्ठतोऽन्तः ।
सिद्ध्यन्ति दुर्लभतरा अपि वाञ्छितार्था गङ्गावतार इव सागरखातवस्तु ॥ ८ ॥
सिद्ध्यन्ति दुर्लभतरा अपि वाञ्छितार्था गङ्गावतार इव सागरखातवस्तु ॥ ८ ॥
saṃpūrṇaśāntamanasaḥ paritṛptavṛtternityaṃ same sukhamayātmani tiṣṭhato'ntaḥ ,
siddhyanti durlabhatarā api vāñchitārthā gaṅgāvatāra iva sāgarakhātavastu 8
siddhyanti durlabhatarā api vāñchitārthā gaṅgāvatāra iva sāgarakhātavastu 8
8.
sampūrṇaśāntamanasaḥ paritṛptavṛtteḥ
nityam same sukhamayātmani tiṣṭhataḥ
antaḥ siddhyanti durlabhatarā api
vāñchitārthāḥ gaṅgāvatāraḥ iva sāgarakhātavastu
nityam same sukhamayātmani tiṣṭhataḥ
antaḥ siddhyanti durlabhatarā api
vāñchitārthāḥ gaṅgāvatāraḥ iva sāgarakhātavastu
8.
sampūrṇaśāntamanasaḥ paritṛptavṛtteḥ
nityam sukhamayātmani same tiṣṭhataḥ
antaḥ durlabhatarā api vāñchitārthāḥ
gaṅgāvatāraḥ iva sāgarakhātavastu siddhyanti
nityam sukhamayātmani same tiṣṭhataḥ
antaḥ durlabhatarā api vāñchitārthāḥ
gaṅgāvatāraḥ iva sāgarakhātavastu siddhyanti
8.
For one whose mind (manas) is completely peaceful, whose disposition is utterly contented, and who always dwells within the self (ātman) that is inherently blissful and unperturbed, even the most challenging desired goals (vāñchitārtha) are achieved. This is comparable to the descent of the Ganges, which filled the basin excavated by Sagara.
Links to all chapters:
vairāgya prakaraṇa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
mumukṣu prakaraṇa
utpatti prakaraṇa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
sthiti prakaraṇa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
upaśama prakaraṇa
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
nirvāṇa prakaraṇa (bhāga 1) (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73 (current chapter)
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
nirvāṇa prakaraṇa (bhāga 2)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216