मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-8, verse-6
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥६॥
स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥६॥
6. sīmāvivādadharmaśca pāruṣye daṇḍavācike ,
steyaṁ ca sāhasaṁ caiva strīsaṅgrahaṇameva ca.
steyaṁ ca sāhasaṁ caiva strīsaṅgrahaṇameva ca.