मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-8, verse-17
एक एव सुहृद धर्मो निधानेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यद हि गच्छति ॥१७॥
शरीरेण समं नाशं सर्वमन्यद हि गच्छति ॥१७॥
17. eka eva suhṛd dharmo nidhāne'pyanuyāti yaḥ ,
śarīreṇa samaṁ nāśaṁ sarvamanyad hi gacchati.
śarīreṇa samaṁ nāśaṁ sarvamanyad hi gacchati.