मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-8, verse-48
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम ॥४८॥
तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम ॥४८॥
48. yairyairupāyairarthaṁ svaṁ prāpnuyāduttamarṇikaḥ ,
tairtairupāyaiḥ saṅgṛhya dāpayedadhamarṇikam.
tairtairupāyaiḥ saṅgṛhya dāpayedadhamarṇikam.