मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-4, verse-203
नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥२०३॥
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥२०३॥
203. nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca ,
snānaṁ samācarennityaṁ gartaprasravaṇeṣu ca.
snānaṁ samācarennityaṁ gartaprasravaṇeṣu ca.