मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-7, verse-102
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥१०२॥
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥१०२॥
102. nityamudyatadaṇḍaḥ syānnityaṁ vivṛtapauruṣaḥ ,
nityaṁ saṁvṛtasaṁvāryo nityaṁ chidrānusāryareḥ.
nityaṁ saṁvṛtasaṁvāryo nityaṁ chidrānusāryareḥ.