मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-3, verse-53
आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत ।
अल्पोऽप्येवं महान वाऽपि विक्रयस्तावदेव सः ॥५३॥
अल्पोऽप्येवं महान वाऽपि विक्रयस्तावदेव सः ॥५३॥
53. ārṣe gomithunaṁ śulkaṁ ke cidāhurmṛṣaiva tat ,
alpo'pyevaṁ mahān vā'pi vikrayastāvadeva saḥ.
alpo'pyevaṁ mahān vā'pi vikrayastāvadeva saḥ.