मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-3, verse-17
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥१७॥
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥१७॥
17. śūdrāṁ śayanamāropya brāhmaṇo yātyadhogatim ,
janayitvā sutaṁ tasyāṁ brāhmaṇyādeva hīyate.
janayitvā sutaṁ tasyāṁ brāhmaṇyādeva hīyate.