मनु-स्मृतिः
manu-smṛtiḥ
-
chapter-3, verse-15
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम ॥१५॥
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम ॥१५॥
15. hīnajātistriyaṁ mohādudvahanto dvijātayaḥ ,
kulānyeva nayantyāśu sasantānāni śūdratām.
kulānyeva nayantyāśu sasantānāni śūdratām.