महाभारतः
mahābhārataḥ
-
book-13, chapter-110, verse-58
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च ।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥५८॥
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥५८॥
58. tatra śaṅkupatākaṁ ca yugāntaṁ kalpameva ca ,
ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset.
ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset.