महाभारतः
mahābhārataḥ
-
book-12, chapter-192, verse-106
यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् ।
कथं न लिप्येयमहं दोषेण महताद्य वै ॥१०६॥
कथं न लिप्येयमहं दोषेण महताद्य वै ॥१०६॥
106. yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam ,
kathaṁ na lipyeyamahaṁ doṣeṇa mahatādya vai.
kathaṁ na lipyeyamahaṁ doṣeṇa mahatādya vai.
106.
यदि तावत् न गृह्णामि ब्राह्मणेन अपवर्जितम्
कथम् न लिप्येयम् अहम् दोषेण महता अद्य वै
कथम् न लिप्येयम् अहम् दोषेण महता अद्य वै
106.
यदि अहम् तावत् ब्राह्मणेन अपवर्जितम् न
गृह्णामि कथम् अद्य महता दोषेण न लिप्येयम् वै
गृह्णामि कथम् अद्य महता दोषेण न लिप्येयम् वै
106.
If I do not accept now what has been offered by the Brahmin, how can I avoid being tainted by a great sin today?
Words meanings summery:
(Scroll down for elaborated words morphology)
- यदि (यदि) - if
- तावत् (तावत्) - so much, so long, by this time, now, then
- न (न) - not, no
- गृह्णामि (गृह्णामि) - I accept, I take
- ब्राह्मणेन (ब्राह्मणेन) - by the Brahmin
- अपवर्जितम् (अपवर्जितम्) - that which has been offered (offered, given up, relinquished)
- कथम् (कथम्) - how? in what manner?
- न (न) - not, no
- लिप्येयम् (लिप्येयम्) - I would be tainted, I would be stained
- अहम् (अहम्) - I
- दोषेण (दोषेण) - by sin, by fault
- महता (महता) - by great, by immense
- अद्य (अद्य) - today
- वै (वै) - indeed, verily
Words meanings and morphology
यदि (यदि) - if
(indeclinable)
तावत् (तावत्) - so much, so long, by this time, now, then
(indeclinable)
न (न) - not, no
(indeclinable)
गृह्णामि (गृह्णामि) - I accept, I take
(verb)
1st person , singular, active, present (Laṭ) of ग्रह्
Root: ग्रह् (class 9)
ब्राह्मणेन (ब्राह्मणेन) - by the Brahmin
(noun)
Instrumental, masculine, singular of ब्राह्मण
ब्राह्मण - a Brahmin, a member of the priestly class
अपवर्जितम् (अपवर्जितम्) - that which has been offered (offered, given up, relinquished)
(adjective)
Accusative, neuter, singular of अपवर्जित
अपवर्जित - offered, given up, excluded, abandoned
Past Passive Participle
From apa- (prefix) + vṛj 'to abandon, avoid'.
Prefix: अप
Root: वृज् (class 10)
कथम् (कथम्) - how? in what manner?
(indeclinable)
न (न) - not, no
(indeclinable)
लिप्येयम् (लिप्येयम्) - I would be tainted, I would be stained
(verb)
1st person , singular, passive, optative (Liṅ) of लिप्
Root: लिप् (class 6)
अहम् (अहम्) - I
(pronoun)
Nominative, singular of अस्मद्
अस्मद् - I, we
दोषेण (दोषेण) - by sin, by fault
(noun)
Instrumental, masculine, singular of दोष
दोष - fault, defect, sin, evil, error
महता (महता) - by great, by immense
(adjective)
Instrumental, masculine, singular of महत्
महत् - great, large, important, mighty
अद्य (अद्य) - today
(indeclinable)
वै (वै) - indeed, verily
(indeclinable)