महाभारतः
mahābhārataḥ
-
book-14, chapter-93, verse-85
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह ।
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥८५॥
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥८५॥
85. tasya satyābhisaṁdhasya sūkṣmadānena caiva ha ,
śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kṛtam ,
paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ.
śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kṛtam ,
paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ.