महाभारतः
mahābhārataḥ
-
book-14, chapter-93, verse-5
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।
नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥५॥
नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥५॥
5. kapotadharmiṇastasya durbhikṣe sati dāruṇe ,
nāvidyata tadā viprāḥ saṁcayastānnibodhata ,
kṣīṇauṣadhisamāvāyo dravyahīno'bhavattadā.
nāvidyata tadā viprāḥ saṁcayastānnibodhata ,
kṣīṇauṣadhisamāvāyo dravyahīno'bhavattadā.