महाभारतः
mahābhārataḥ
-
book-13, chapter-101, verse-16
सोमस्यात्मा च बहुधा संभूतः पृथिवीतले ।
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥१६॥
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥१६॥
16. somasyātmā ca bahudhā saṁbhūtaḥ pṛthivītale ,
amṛtaṁ ca viṣaṁ caiva yāścānyāstulyajātayaḥ.
amṛtaṁ ca viṣaṁ caiva yāścānyāstulyajātayaḥ.