महाभारतः
mahābhārataḥ
-
book-8, chapter-57, verse-62
कृपश्च भोजश्च तथात्मजश्च ते तमोनुदं वारिधरा इवापतन् ।
कृपस्य पार्थः सशरं शरासनं हयान्ध्वजं सारथिमेव पत्रिभिः ॥६२॥
कृपस्य पार्थः सशरं शरासनं हयान्ध्वजं सारथिमेव पत्रिभिः ॥६२॥
62. kṛpaśca bhojaśca tathātmajaśca te; tamonudaṁ vāridharā ivāpatan ,
kṛpasya pārthaḥ saśaraṁ śarāsanaṁ; hayāndhvajaṁ sārathimeva patribhiḥ.
kṛpasya pārthaḥ saśaraṁ śarāsanaṁ; hayāndhvajaṁ sārathimeva patribhiḥ.