महाभारतः
mahābhārataḥ
-
book-8, chapter-57, verse-57
स गाण्डिवाभ्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ ।
शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषगस्तथा ॥५७॥
शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषगस्तथा ॥५७॥
57. sa gāṇḍivābhyāyatapūrṇamaṇḍala;stapanripūnarjunabhāskaro babhau ,
śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagastathā.
śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagastathā.