महाभारतः
mahābhārataḥ
-
book-8, chapter-57, verse-58
अथाग्र्यबाणैर्दशभिर्धनंजयं पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः ।
चतुर्भिरश्वांश्चतुरः कपिं तथा शरैः स नाराचवरैरवाकिरत् ॥५८॥
चतुर्भिरश्वांश्चतुरः कपिं तथा शरैः स नाराचवरैरवाकिरत् ॥५८॥
58. athāgryabāṇairdaśabhirdhanaṁjayaṁ; parābhinaddroṇasuto'cyutaṁ tribhiḥ ,
caturbhiraśvāṁścaturaḥ kapiṁ tathā; śaraiḥ sa nārācavarairavākirat.
caturbhiraśvāṁścaturaḥ kapiṁ tathā; śaraiḥ sa nārācavarairavākirat.