महाभारतः
mahābhārataḥ
-
book-14, chapter-19, verse-37
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥३७॥
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥३७॥
37. bhuktaṁ bhuktaṁ kathamidamannaṁ koṣṭhe vipacyate ,
kathaṁ rasatvaṁ vrajati śoṇitaṁ jāyate katham ,
tathā māṁsaṁ ca medaśca snāyvasthīni ca poṣati.
kathaṁ rasatvaṁ vrajati śoṇitaṁ jāyate katham ,
tathā māṁsaṁ ca medaśca snāyvasthīni ca poṣati.