महाभारतः
mahābhārataḥ
-
book-5, chapter-139, verse-49
दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥४९॥
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥४९॥
49. duryodhanaṁ yadā hantā bhīmaseno mahābalaḥ ,
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava.
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava.
49.
duryodhanam yadā hantā bhīmasenaḥ mahābalaḥ
tadā samāpsyate yajñaḥ dhārtarāṣṭrasya mādhava
tadā samāpsyate yajñaḥ dhārtarāṣṭrasya mādhava
49.
mādhava yadā mahābalaḥ bhīmasenaḥ duryodhanam
hantā tadā dhārtarāṣṭrasya yajñaḥ samāpsyate
hantā tadā dhārtarāṣṭrasya yajñaḥ samāpsyate
49.
O Mādhava, when the mighty Bhīmasena kills Duryodhana, then the Vedic ritual (yajña) of Dhṛtarāṣṭra's son will be completed.
Words meanings summery:
(Scroll down for elaborated words morphology)
- दुर्योधनम् (duryodhanam) - Duryodhana
- यदा (yadā) - when
- हन्ता (hantā) - one who kills, will kill
- भीमसेनः (bhīmasenaḥ) - Bhīmasena (Bhīma)
- महाबलः (mahābalaḥ) - greatly powerful, mighty
- तदा (tadā) - then, at that time
- समाप्स्यते (samāpsyate) - will be completed, will be finished
- यज्ञः (yajñaḥ) - sacrifice, offering (yajña)
- धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Duryodhana (or the Kaurava party) (of the son of Dhṛtarāṣṭra)
- माधव (mādhava) - O Mādhava (epithet of Kṛṣṇa)
Words meanings and morphology
दुर्योधनम् (duryodhanam) - Duryodhana
(proper noun)
Accusative, masculine, singular of duryodhana
duryodhana - Duryodhana (name of the eldest Kaurava prince)
Prefix: dur
Root: yudh (class 4)
यदा (yadā) - when
(indeclinable)
हन्ता (hantā) - one who kills, will kill
(noun)
Nominative, masculine, singular of hantṛ
hantṛ - killer, slayer
Agent noun (future sense)
from root han (to strike, kill) with tṛ affix, masculine nominative singular, often used with future sense.
Root: han (class 2)
Note: Functions as a future active participle or agent noun indicating future action.
भीमसेनः (bhīmasenaḥ) - Bhīmasena (Bhīma)
(proper noun)
Nominative, masculine, singular of bhīmasena
bhīmasena - Bhīmasena (name of a Pāṇḍava brother)
महाबलः (mahābalaḥ) - greatly powerful, mighty
(adjective)
Nominative, masculine, singular of mahābala
mahābala - greatly powerful, mighty
Compound type : bahuvrīhi (mahā+bala)
- mahā – great, large
adjective (feminine) - bala – strength, power
noun (neuter)
तदा (tadā) - then, at that time
(indeclinable)
समाप्स्यते (samāpsyate) - will be completed, will be finished
(verb)
3rd person , singular, passive, future (lṛṭ) of āp
Future passive (ātmanepada) from root āp (5P) with prefix sam.
Prefixes: sam+ā
Root: āp (class 5)
यज्ञः (yajñaḥ) - sacrifice, offering (yajña)
(noun)
Nominative, masculine, singular of yajña
yajña - sacrifice, offering, worship (yajña)
Root: yaj (class 1)
धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Duryodhana (or the Kaurava party) (of the son of Dhṛtarāṣṭra)
(noun)
Genitive, masculine, singular of dhārtarāṣṭra
dhārtarāṣṭra - son of Dhṛtarāṣṭra
Patronymic from Dhṛtarāṣṭra
माधव (mādhava) - O Mādhava (epithet of Kṛṣṇa)
(proper noun)
Vocative, masculine, singular of mādhava
mādhava - descendant of Madhu, husband of Lakṣmī, an epithet of Kṛṣṇa/Viṣṇu
Patronymic from Madhu