महाभारतः
mahābhārataḥ
-
book-14, chapter-57, verse-10
सौदास उवाच ।
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥१०॥
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥१०॥
10. saudāsa uvāca ,
brūhi vipra yathākāmaṁ prativaktāsmi te vacaḥ ,
chettāsmi saṁśayaṁ te'dya na me'trāsti vicāraṇā.
brūhi vipra yathākāmaṁ prativaktāsmi te vacaḥ ,
chettāsmi saṁśayaṁ te'dya na me'trāsti vicāraṇā.