महाभारतः
mahābhārataḥ
-
book-13, chapter-70, verse-4
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च ।
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥४॥
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥४॥
4. upasparśanasaktasya svādhyāyaniratasya ca ,
idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam ,
vismṛtaṁ me tadādāya nadītīrādihāvraja.
idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam ,
vismṛtaṁ me tadādāya nadītīrādihāvraja.