महाभारतः
mahābhārataḥ
-
book-13, chapter-70, verse-29
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।
ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥२९॥
ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥२९॥
29. na tvevāsāṁ dānamātraṁ praśastaṁ; pātraṁ kālo goviśeṣo vidhiśca ,
jñātvā deyā vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam.
jñātvā deyā vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam.