महाभारतः
mahābhārataḥ
-
book-13, chapter-70, verse-3
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ।
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥३॥
त्वं मामुपचरस्वेति नाचिकेतमभाषत ।
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥३॥
3. ṛṣiruddālakirdīkṣāmupagamya tataḥ sutam ,
tvaṁ māmupacarasveti nāciketamabhāṣata ,
samāpte niyame tasminmaharṣiḥ putramabravīt.
tvaṁ māmupacarasveti nāciketamabhāṣata ,
samāpte niyame tasminmaharṣiḥ putramabravīt.