महाभारतः
mahābhārataḥ
-
book-13, chapter-70, verse-27
सर्वं दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम् ।
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥२७॥
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥२७॥
27. sarvaṁ dṛṣṭvā tadahaṁ dharmarāja;mavocaṁ vai prabhaviṣṇuṁ purāṇam ,
kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ; śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ.
kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ; śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ.