महाभारतः
mahābhārataḥ
-
book-12, chapter-318, verse-63
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ।
पितरं संपरित्यज्य जगाम द्विजसत्तमः ॥६३॥
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ।
पितरं संपरित्यज्य जगाम द्विजसत्तमः ॥६३॥
63. nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ ,
mokṣamevānusaṁcintya gamanāya mano dadhe ,
pitaraṁ saṁparityajya jagāma dvijasattamaḥ.
mokṣamevānusaṁcintya gamanāya mano dadhe ,
pitaraṁ saṁparityajya jagāma dvijasattamaḥ.