महाभारतः
mahābhārataḥ
-
book-12, chapter-318, verse-1
नारद उवाच ।
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥१॥
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥१॥
1. nārada uvāca ,
sukhaduḥkhaviparyāso yadā samupapadyate ,
nainaṁ prajñā sunītaṁ vā trāyate nāpi pauruṣam.
sukhaduḥkhaviparyāso yadā samupapadyate ,
nainaṁ prajñā sunītaṁ vā trāyate nāpi pauruṣam.