महाभारतः
mahābhārataḥ
-
book-18, chapter-5, verse-7
वैशंपायन उवाच ।
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप ।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥७॥
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप ।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥७॥
7. vaiśaṁpāyana uvāca ,
gantavyaṁ karmaṇāmante sarveṇa manujādhipa ,
śṛṇu guhyamidaṁ rājandevānāṁ bharatarṣabha ,
yaduvāca mahātejā divyacakṣuḥ pratāpavān.
gantavyaṁ karmaṇāmante sarveṇa manujādhipa ,
śṛṇu guhyamidaṁ rājandevānāṁ bharatarṣabha ,
yaduvāca mahātejā divyacakṣuḥ pratāpavān.